Book Title: Aagam 42 Dashvaikalik Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 345
________________ आगम (४२) “दशवैकालिक - मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [१०], उद्देशक [-1, मूलं [५...] / गाथा: [४६१-४८१/४८५-५०५], नियुक्ति: [३२९-३५८/३२८-३५८], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] “दशवैकालिक नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक गाथा ||४६१४८१|| श्रीदश- बैकालिक चूर्णी. १० भिक्षु अ ॥३३॥ ति (पा ६-१-१६) यकारलोपः, परगमनं स्त्र सु इति स्थित स्त्रीविवक्षायां 'टिड्ढाणबि' ति (पा०४-१-१५) की प्रत्यया, 1 पकाय | अनुबन्धलोपा, परगमनं स्त्री, स्त्रीणां वशं न गच्छेदिति, ताभिस्सह यः संगस्तस्य परित्याग इत्यर्थः, इत्याओ पसिद्धाओ, तार्सि |वसं न यावि गच्छज्जा, अविसदो संभावणे, किं संभावयति, जद्दा जो एयंमि इत्थीवसकारणे दढब्बती सो सससुवि पायसी ठाणेसु दढो भवति एवं समावयति, तासिं च इत्थीर्ण वसं गच्छमाणो वतं सावज्ज असमाहिकारियं पुणो पडिआयइ, जो एवं निक्खम्म आणाए बुद्धवयणे निचं चित्तसमाहिओ इराण वसं न गच्छति वंतं नो पडिआयति स मिक्खू मवति, सोभणे य से 6 भिक्खू भवा, आह-णणु बुद्धग्गहणेण य सकाइणो गहणं पावइ, आयरिओ आह-न एत्थ दबघुद्धाणं दव्यभिक्खूण य गहण कयं, H | कहं ते दव्यबुद्धा दबभिक्खुया, जम्हा ते सम्मइंसणामावण जीवाजीवबिसेसं अजाणमाणा पुढविमाई जीवे हिंसमाणा दव्यधुद्धा दबभिक्खू य भवति, कहं तेहिं चित्तसमाधियत्तं भविस्सइ जे जीवाजीवविसेस ण उबलमंति,जे पुढविमादि जीवे णाऊणं परिहरति ते भावबुद्धा भावभिक्व य भन्नति, छज्जीवनिकायजाणगो य रक्खणपरो य भायभिक्खू भवति, तदुपरिसणस्थमिदमुच्यते-'पुढर्षि न खणे न खणावए.' ॥ ४६२॥ सिलोगो, तसथावरभूओवधाओत्तिकाऊंण पुढषि णो सर्य खणेज्जा, न वा परेण खणावेज्जा, 'एगग्गहणे गहणं तज्जातीयाण' मितिकाउं खणंतमवि अनंन समणुजाणज्जा, 'सीओदर्ग' नाम उदगं असस्थहयं सजीव सीतोदगं भण्णइ तं नो पिज्जा, ण वा हत्थपायभायणधोवणादीहिं तिविहेण मणवयणकाय ४॥३३९॥ जोगण करणकारावणअणुमायणादीहि समारभेज्जत्ति, किंच-'अगणिसत्यं जहा सुनिसि ति, जहा असिखेडगपरसुआदि सत्थं सुणिसितं दोसायहं णाऊण तंणो सयं उज्जालेज्जा नो अग्नेहिं उज्जालावेज्जा, 'एगग्गहणेण गहणं तज्जातीयाण मिति AAAA%ERSATARA दीप अनुक्रम [४८५५०५] [344]

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387