SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [९], उद्देशक [१], मूलं [१५...] / गाथा: [३९९-४१५/४१५-४३१], नियुक्ति: [३११-३२९/३०९-३२७], भाष्यं [६२...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४२], मूलसूत्र - [०३] "दशवैकालिक" नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक [१५...] गाथा ||३९९ श्रीदश- वैकालिक चूर्णी. ९ अध्य. अर्थादिविनयाः ॥२९६॥ ४१५|| पडमाणं पडिल्छमाणा अच्छंति ज त छदाणुवतणं, छंदाणुवत्तणं णाम छन्दो अभिष्पाओ भण्णइ, तस्स अणुवतण छन्दाणुबत्तण, जहा एकको रायाण उलग्गइ, रम्ना भणिय- निप्पयोयणाणि एताणि वातिगणाणि, ओलगएण भणियं-देव ! छड्डियन्वनिमिच एतेसिं एतेंडा कया, अन्नया रमा भणियं-लहाणि वातिंगणाणि, ततो ओलग्गएण भणियं--देव! अहट्ठगा एते तरंति, एवमादि। छंदाणुवत्तणविणओ भवइ, 'देसकालवाणं णाम जदा रण्णो विदेसगतस्स कालं वा तारिसं पप्प णाणएण कज्जं भवइ तदा भण्णति-सामि! तुभचएणं पभावेण इमं अस्थि एवं पप्पउ, सो तं गिहिउँ पच्छा बहतरगं देह, णिआए वा तारिसे या पयति, तत्थ बहुतरं उप्पज्जति, एवमादि, सहा अस्थनिमितमेव राइसराइणं उलग्गया अम्भुहाणं कुबति, तहा 'अजलि' दवाच अंजलि कुर्वति, तहा उबेसिउकामस्स आसण उवर्गति, एयाणि अब्भासयत्तिमादीणि आसणपदाणपज्जवसाणाणि अस्थस्स कारणे कुन्यतित्ति, अत्यविणओ गओ । इदाणि कामविणओ भण्णइ, कामविणो य इमेण गाहापुब्बद्धण भण्णइ, संजहा- 'एमेव कामविणओ' ।। ३१५ ।। गाहा, जहा अत्यनिमित्त अब्भासवत्तिमाईणि कुति तहा कामनिमित्तं इत्थीण अम्भासपत्तिषण कुय्यंति, भणियं च- "अंब वा नि चा अभासगुणेणं तु नूणमल्लियह। बल्लिसमा किर महिला मा हु पयास चिरं कासी ॥१॥ । ततो माहुज्जेण महिलाजणो हारहत्तिका छन्दाणुवनणमपि कुवति, देसे काले च वासादीणि अत्थं दलयंति, एवं अन्भुट्ठाण । अंजलिपग्गहासणप्पदाणेण गणियादीहि हानि, भयविणए दासभयगादि अन्भासवत्तिनणमादीणि कुवंति, कामधिणयभय-12 दाविणया गया दोऽवि । इदाणि मोक्खविणओ भण्णइ-त०'मोक्खंमिबि पंचविधो०॥ गाथापच्छ , मोक्खविणओ पंचविधो भवति, तस्स इमा परूवणा-तंजहा-'दसणनाणचरित्ते०॥३१६।। गाहा, सो पंचविहो मोक्खविणओ इमो, संजहा-दसणविणओ दीप अनुक्रम [४१५ २९६॥ ४३१] [301]
SR No.006205
Book TitleAagam 42 Dashvaikalik Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages387
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy