Book Title: Aagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 424
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [११६-११९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म कधाङ्गम्. ॥२१॥ जिणघरे तेणेव उवागच्छह २ जिणघरं अणुपविसइ २ जिणपडिमाणं आलोए पणामं करेइ २ लोमहत्वयं १६ अपरपरामुसइ एवं जहा सूरियाभो जिणपडिमाओ अञ्चेइ २ तहेव भाणियचं जाव घूर्व डहइ २ वामं जाणुं कङ्काज्ञा ता.स्वयंअश्चेति दाहिणं जाणुं धरणियलंसि णिवेसेतिर तिक्खुत्तो मुद्धाणं धरणियलं सि नमेइ२ ईसि पचुपणमति वरमण्डपः करयल जाय कह एवं बयासी-नमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं बंदा नमसह २ सू. ११८ जिणघराओ पडिनिक्खमति २ जेणेव अंतेउरे तेणेव उवागच्छह (सूत्रं ११९) जिनपूजा 'अजयाए'त्ति अद्यप्रभृति, 'अग्धं च त्ति अर्घ पुष्पादीनि पूजाद्रव्याणि, 'पजं च'त्ति पादहितं पाद्यं-पादप्रक्षालनस्नेइनो | सू.११९ द्वर्तनादि, मद्यसीधुप्रसन्नाख्याः सुराभेदा एव, 'जिणपडिमाणं अचणं करेइ'चि एकस्यां वाचनायामेतावदेव दृश्यते, वाचनान्तरे तु बहाया जाव सव्वालंकारविभूसिया मजणघराओ पडिनिक्खमह २ जेणामेव जिणघरे तेगामेव उवागच्छति २ जिणधरं अणुपविसह २ जिणपडिमाणं आलोए पणाम करेइ २ लोमहत्थयं परामुसइ २ एवं जहा मरियाभो जिण-19 |पडिमाओ अञ्चेति तहेव भाणियत्वं जाव धूर्व डहइति इह यात्रकरणात अर्थत इदं दृश्य-लोमहस्तकेन जिनप्रतिमाः प्रमार्टि सुरभिणा गन्धोदकेन नपयति गोशीर्षचन्दनेनानुलिम्पति वखाणि निवासयति, ततः पुष्पाणां माल्यानां-प्रथितानामित्यर्थः ॥२१०॥ गन्धानां चूर्णानां वस्त्राणामाभरणानां चारोपणं करोति स, मालाकलापावलम्बनं पुष्पप्रकरं तन्दुलैदर्पणाबष्टमङ्गलालेखनं च करोति, 'वामं जाणुं अश्चेइति उत्क्षिपतीत्यर्थः, दाहिणं जाणुं धरणीतलंसि निहटु-निहत्य स्थापयिलेत्यर्थः, 'तिक्खुत्तो ~ 423~

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512