Book Title: Aagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 493
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१९], ----------------- मूलं [१४१-१४७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: तस्स कंडरीयस्स रपणो तं पणीयं पाणभोयणं आहारिपस्स समाणस्स अतिजागरिएण य अइभोयणपसंगेण य से आहारे णो सम्मं परिणमइ, तते णं तस्स कंडरीयस्स रण्णो तंसि आहारंसि अपरिगममाणंसि पुवरत्तावरत्तकालसमयंसि सरीरंसि वेयणा पाउन्भूया उज्जला विउला पगाढा जाब दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरति ॥ तते णं से कंडरीए राया रजे य रहे य अंतेउरे य जाव अज्झोववन्ने अहवहवस अकामते अवस्सबसे कालमासे कालं किचा अहे सत्तमाए पुढवीए उक्कोसकालहिइयंसि नरयंसि नेरइयत्ताए उबवण्णे । एवामेव समणाउसो! जाव,पबतिए समाणे पुणरवि माणुस्सए कामभोगे आसाइए जाव अणुपरियहिस्सति जहा व से कंडरीए राया (सूत्रं १४५) तते णं से पोंडरीए अणगारे जेणेव थेरा भगवंतो तेणेव उवा० २ थेरे भगवंते वंदति नमंसति २धेराणं अंतिए दोचंपि चाउजामं धम्म पडिवज्जति, छट्ठखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेति २जाव अडमाणे सीयलुक्खं पाणभोयणं पडिगाहेति २ अहापज्जत्तमितिकट्ठ पडिणियत्तति, जेणेव थेरा भगवंतो तेणेव उवा०२ भत्तपाणं पडिदंसेति २थेरेहिं भगवंतेहिं अन्भणुनाए समाणे अमुच्छिते ४ विलमिव पण्णगभूएणं अप्पाणेणं तं फासुएसणिज्वं असण ४ सरीरकोटगंसि पक्खिवति, तते णं तस्स पुंडरीयस्स अणगारस्सतं कालाइकंतं अरसं विरसं सीयलुक्खं पाणभोयर्ण आहारियस्स समाणस्स पुषरत्तावरत्तकालसमपंसि धम्मजागरियं जागरमाणस्स से आहारे णो sece ~492~

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512