Book Title: Aagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 506
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], --------- वर्ग: [२],[३], --------- अध्ययनं [१-५],[१-५४], --------- मूलं [१५०,१५१] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: शाताधर्म कथासम्. थाश्रुतस्कन्धः २५|| अदुवाति पलिओवमाई ठिती, एवं खलु जंबू ! निक्खेवओ अज्झयणस्स एवं सेसावि चत्तारि अझयणा, सावत्थीए नवरं माया पिया सरिसनामया, एवं खलु जंवू ! निक्खेवओ वितीयवग्गस्स २ (सूत्र १५०) उक्खेवओ तइयवग्गस्स एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं तइयरस वग्गरस चउपपणं अज्झयणा पन्नत्ता, सं०-पढमे अज्झयणे जाव चउपण्णतिमे अजायणे, जति णं भंते! समणेणं जाव संपत्तेणं धम्मकहाणं तइयस्स वग्गस्स चउष्पन्नज्झयणा पं० पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अढे पण्णते, एवं खलु जंबू! तेणं कालेणं २ रायगिहे गयरे गुणसीलए चेहए सामी समोसढे परिसा णिग्गया जाव पज्जुवासति, तेणं कालेणं २ इला देवी धरणीए रायहाजीए इलावडंसए भवणे इलंसि सीहासणंसि एवं कालीगमएणं जाव गटविहिं उपदंसेत्ता पडिगया, पुषभवपुच्छा, चाणारसीए णयरे काममहावणे चेइए इले गाहावती इलसिरी भारिया इला दारिया सेसं जहा कालीए णवरं धरणस्स अग्गमहिसित्ताए उववाओ सातिरेगअद्धपलिओवमठिती सेसं तहेव, एवं खलु णिक्खेवओ पढमजायणस्स, एवं कमा सतेरा सोयामणी इंदा घणा विज्जुयावि, सपाओ एयाओ धरणस्स अग्गमहिसीओ एव, एते छ अज्झयणा वेणुदेवस्सविअविसेसिया भाणियचा एवं जाव घोसस्सवि एए चेव छ अज्झयणा, एवमेते दाहिणिल्लाणं इंदाणं चउपपणं अज्झयणा भवंति, सहाओवि वाणारसीए काममहावणे चेहए तइयवग्गस्स णिक्खेवओ (सूत्रं १५१) चउत्थस्स उक्खेवओ, 18| ॥२५॥ ~ 505~

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512