Book Title: Aagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 510
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], --------- वर्ग: [१०] --------- अध्ययनं [१-८] --------- मूलं [१५८] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म ला तेणं कालेणं २ कण्हा देवी ईसाणे कप्पे कण्हव.सए विमाणे सभाए सुहम्माए कण्हंसि सीहासणंसि कथाङ्गम. सेसं जहा कालीए एवं अट्ठवि अज्झयणा कालीगमएणं पवा, णवरं पुषभये वाणारसीए नयरीए दो जणीओ रायगिहे नयरे दो जणीओ सावस्थीए नयरीए दो जणीओ कोसंबीए नयरीए दो जणीओ रामे ॥२५३|| पिया धम्मा माया सबाओऽवि पासस्स अरहओ अंतिए पवइयाओ पुष्फलाए अजाए सिस्सिणीयत्ताए ईसाणस्स अग्गमहिसीओ ठिती णव पलिओवमाई महाविदेहे वासे सिजिझहिंति बुजिमाहिति मुच्चिहिंति सबदुक्खाणं अंतं काहिंति । एवं खलु जंबू! णिक्खेवओ दसमवग्गस्स । दसमो वग्गो समत्तो। (सूत्र १५८) । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थरेणं सयंसंबुद्धेणं पुरिसोसमेणं जाव संपत्तेणं | धम्मकहा सुयक्खंधो समसो दसहि बग्गेहिं नायाधम्मकहाभो समताओ। (सूत्रं १५९) समाप्तो द्वितीयः श्रुतस्कन्धः। नमः श्रीवर्धमानाय, श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ॥१॥ इह हि गमनिकार्थ यन्मया KI न्यूहयोक्तं, किमपि समयहीनं तद्विशोध्यं सुधीभिः । नहि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा, दयितजिनमतानां तापिनां चाङ्गि वर्गे ॥ २॥ परेषां दुर्लक्षा भवति हि विपक्षाः स्फुटमिदं, विशेषाद् वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरी माशजनस्ततः शास्त्रार्थे मे वचनमनघं दुर्लभमिह ॥३॥ ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूहः प्रयत्नतः । न पुनरसदाख्यात, एव प्रायो नियोगतः ॥ ४॥ तथापि माऽस्तु मे पापं, समत्युपजीवनात् । वृद्धन्यायानुसारिखाद्धितार्थ च प्रवृत्तितः ॥२५॥ अथ द्वितियात् आरभ्य दशम-वर्ग: पर्यन्ता वर्गा: (स्व-स्व अध्ययनानि समेता) परिसमाप्ता: ~509~

Loading...

Page Navigation
1 ... 508 509 510 511 512