Book Title: Aagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 508
________________ आगम (०६) श्रुतस्कन्ध: [२], मुनि दीपरत्नसागरेण संकलित..... ज्ञाताधर्मकथाङ्गम्. ॥२५२ ॥ “ज्ञाताधर्मकथा” वर्ग: [५] आगमसूत्र [०६], अंग सूत्र [०६ ] Internationa - अंगसूत्र-६ (मूलं+वृत्ति:) अध्ययनं [१-५४] नागपुरे नपरे सहसंबवणे उज्जाणे कमलस्स गाहावतिस्स कमलसिरीए भारियाए कमला दारिया पासस० अंतिए निक्खता कालस्स पिसायकुमारिदस्स अग्गमहिसी अपलिओवमं द्विती, एवं सेसावि अज्झयणा दाहिणिल्लाणं वाणमंतरिंदाणं, भाणियवाओ सबाओ नागपुरे सहसंबवणे उखाणे माया पिया धूया सरिसनामया, टिती अद्धपलिओवमं । पंचमो वग्गो समत्तो । (सूत्रं १५३ ) छट्टोवि वग्गो पंचमग्गसरिसो, णवरं महाकालिंदाणं उत्तरिल्लाणं इंदाणं अग्गमहिसीओ पुवभवे सायनयरे उत्तररुवाणे माया पिया घूया सरिसणामया सेसं तं चेव । छट्टो वग्गो समत्तो (सूत्रं १५४ ) सत्तमस्स बग्गस्स उक्खेवओ, एवं खलु जंबू ! जाव चत्तारि अज्झयणा पं० तं०-सूरम्पभा आयवा अचिमाली पभंकरा, पढमज्झयणस्स उक्स्वेवओ, एवं खलु जंबू । तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पज्जुवासह, तेणं कालेणं २ सरप्पभा देवी सुरंसि विमाणंसि सूरप्पभंसि सीहासणंसि सेसं जहा कालीए तहा णवरं पुचभवो अरक्खुरीए नयरीए सूरप्पभस्स गाहावइस्स सूरसिरीए भारियाए सुरभा दारिया सूरस्स अग्गमहिसी ठिती अद्धपलिओवमं पंचहिं वाससएहिं अन्भहियं सेसं जहा कालीए, एवं सेसाओवि सबाओ अरक्खुरीए णयरीए । सत्तमो वग्गो समत्तो (सूत्रं १५५ ) अट्टमस्स उक्खेचओ, एवं खलु जंबू ! जाव चत्तारि अज्झयणा पं० तं० - चंदप्पभा दोसिणाभा अचिमाली पभंकरा, पढमस्स अज्झयणस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा For Penal Lise Only मूलं [ १५२ ] + गाथा: "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 507~ २ धर्मक थाश्रुतस्कन्धः ॥२५२॥

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512