Book Title: Aagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 461
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३२-१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: संजुत्तए एवं प०-च्छह णं तुम्भे देवा०मम कोडुंबियपुरिसेहिं सद्धिं कालियदीवाओ ते आसे आणेह, ततेणं से संजुत्ता०कणगकेउं एवं व०-एवं सामित्तिकट्ठ आणाए विणएणं वयणं पडिसुणेति, तते णं कणगके कोटुंपियपुरिसे सद्दावेति २ एवं वनाच्छह णं तुम्भे देवा! संजुत्तएहिं सद्धिं कालियदीवाओ मम आसे आणेह, तेवि पडिसुगंति, तते णं ते कोडंबिय० सगडीसागडं सज्जेंति २तस्थ णं बहणं वीणाण य वल्लकीण य भामरीण य कच्छभीण य भंभाण य छन्भामरीण य विचित्तवीणाण य अन्नेसिं च बहणं सोर्तिदियपाउग्गाणं दवाणं सगडीसागडं भरेंति २बहूर्ण किण्हाण य जाव सुकिलाण य कट्ठकम्माण यगंथिमाण य ४ जाव संघाइमाण य अन्नेसिं च बहणं चक्खिदियपाउग्गाणं दवाणं सगडीसागडं भरेंति २ पटणं कोठपुडाण य केयइपुडाण य जाच अन्नेसिं च यहणं घाणि दियपाउग्गाणं दवाणं सगहीसागडं भरेति २ बहुस्स खंडस्स य गुलस्स य सकराए य मच्छडियाए य पुप्फुत्तरपउमुत्तर अन्नेर्सि च जिम्भिदियपाउग्गाणं दवाणं भरेंति २षहणं कोयवयाण य कंबलाण य पावरणाण य नवतयाण य मलयाण य मसूराण य सिलावहाण जाव हंसगम्भाण य अन्नेसि च फार्सिदियपाउग्गाणं दवाणं जाव भरेति रसगडीसागडं जोएंति २ जेणेच गंभीरए पोयट्ठाणे तेणेव य उवा०२सगडीसागडं मोएंति २पोयवहणं सजेंति २ तेसिं उकिटाणं सहफरिसरसरूवगंधाणं कट्ठस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स य गोरसस्स य जाव अन्नेसिं च बहूर्ण पोयवहणपाउग्गाणं पोयवहर्ण भरति २दक्खि ~ 460~

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512