Book Title: Aagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 463
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३२-१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: eeeeeeeeeserResese4 इतिकडु तेसु उकिडेसु सफरिसरसरूवगंधेसु अमुच्छिया ४ तेर्सि उकिटाणं सद्द आव गंधाणं दूरदूरेणं अवमंति, ते णं तत्थ पउरगोयरा पउरतणपाणिया णिन्भया णिरुधिग्गा सुहंसुहेणं विहरंति, एवामेव समणाउसो। जो अम्हं णिग्गयो वा २ सहफरिसरसरूवगंधा णो सज्जति से गंहलोए चेव बहणं समणाणं ४ अञ्चणिज्जे जाय वीतिवयति (सूत्रं १३३) तत्थ र्ण अस्थेगतिया आसा जेणेव उकिट्टसद्दफरिसरसरूवगंधा तेणेव उवा०२ तेसु उफिटेसु सफरिस ५ मुच्छिया जाव अज्झोववण्णा आसेविड पयत्ते यावि होत्था, तते णं ते आसा एए उकिटे सद्द ५ आसेवमाणा तेहिं यहूहिं कूडेहि य पासेहि य गलएसु य बझंति, तते णं ते कोटुंबिया एए आसे गिण्हंति २ एगद्वियाहिं पोयवहणे संचारेंति २ तणस्स कट्ठस्स जाव भरेंति, तते गं ते संजुत्ता दक्षिणाणुकूलेणं वाएणं जेणेव गंभीरपोयपदणे तेणेव उवा०२ पोयवहणं लंति २ ते आसे उत्तारेति २ जेणेव हत्यिसीसे णयरे जेणेव कणगकेऊ राया तेणेष उवागच्छन्ति २त्ता करयल जाव बद्धावेंति २ते आसे उवणेति, तते णं से कणगकेज तेसिं संजुत्तावाणियगाणं उस्सुकं वितरति २ सकारेति संमाणेति २ ता पडिविसजेति, तते णं से कणगकेक कोटुंबियपरिसे सहावेह २ सकारेति पडिविसजेति, तते णं से कणगकेफ आसमदए सद्दावेति २एवं च०तुम्भेणं देवा ! मम आसे विणएह, तते णं ते भासमद्दगा तहत्ति पडिसुणंति २ ते आसे यहूहिं मुहवंधेहि य कण्णबंधेहि यणासाबंधेहि य वालपंधेहि य खुरवंधेहि य कडगवंधेहि य ख लिणवंधेहि य अहिलाणेहि ~ 462~

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512