Book Title: Aagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 486
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३९-१४०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म- संलेहणाए सोहंमे उबवण्णो महाविदेहे वासे सिन्झिहिति, जहाविय णं जंबू! धपणेणं सत्यवाहेणं |१८ सुंसुकधाङ्गम्. णो वण्णहे वा नो रूवहे वा णो बलहेर्ड वा नो बिसयहे वा सुंसुमाए दारियाए मंससोणिए माज्ञाता. आहारिए नन्नत्य एगाए रायगिह संपावणट्ठयाए, एवामेव समणाउसो! जो अम्हं निग्गंथो वा २ ॥२४॥ अटवीतो इमरस ओरालियसरीरस्स वंतासवस्स पित्तासवस्स मुकासवस्स सोणियासवस्स जाच अवस्सं विप्प- | निस्तारः जहियवस्स वा नो वण्णहेउं वा नो रूवहे वा नो बल. विसयहे वा आहारं आहारेति ननस्थ एगाए धन्यदीक्षोसिद्धिगमणसंपावणट्टयाए, से णं इहभवे चेव बहूणं समणाणं २ बट्टणं सावयाणं बहूर्ण साविगाणं पिनयश्च सू. अचणिज्जे जाव वीतीवतीस्सति, एवं खलु जंबू! समणेणं भगवया अट्ठारमस्स अयमढे पण्णत्तेत्तिमि १३९-१४० (सत्रं १४०) अट्ठारसमं णायज्मयणं समत्तं १८ __ 'मूइयाहिं'ति मूकीकताभिनिःशब्दीकृताभिरित्यर्थः, 'उदगवस्थिति जलभृतदृतिः जलाधारपर्ममयभाजनमित्यर्थः, 'जो णं णवियाए'त्यादि यो हि नविकायाः-अग्रेतनभवभाविन्याः मातुर्दुग्धं पातुकामः स निर्गच्छतु, यो मुमूर्षरित्यर्थः, ॥२४॥ KI आगरमियंति अग्रामिकं 'दीहमद्धं ति दीर्घमार्ग, 'पयमग्गविहिंति पदमार्गप्रचार, 'पम्हढदिसाभाए'ति विस्मृत दिग्भागः, 'अंतरा चेव कालगए'त्ति इह एतावदेवोपयोगीति आवश्यकादिप्रसिद्धं तदीयं शेषचरितं साधुदर्शनोपशमायुप-15 देशेन सम्यक्सपरिभाषनवज्रतुण्डकीटिकाभक्षणदेवलोकगमनलक्षणं नोक्तमिति न विरोधः सम्भावनीयः, उपनयग्रन्थः पूर्व ~485~

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512