Book Title: Aagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 481
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३६-१३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: See प्रचउप्पयमियपसुपक्खिसिरीसवाणं पायाए वहाए उच्छायणयाए अधम्मकेऊसमुहिए'त्ति प्रतीतं नवरं पात:-प्रहारो वयो हिंसा व्यत्ययो वा उच्छादना-जातेरपि व्यवच्छेदनं तदर्थ 'अधर्मकेतुः' पापप्रधानः केतुः-ग्रहविशेष स इव यः स । तथा, द्विपदादिसवानां हि क्षयाय यथा केतुर्ग्रहः समुद्गच्छति तथाऽयं समुत्थित इति भावना, बहुनगरेषु निर्ग-IKI तं-जनमुखाभिःसतं यशः-ख्यातिर्यस्य स तथा, सूरो-विक्रमी दृढप्रहारी-गाढप्रहार, शब्दं लक्षीकृत्य विध्याले यः सः शब्दवेधी, चौरादीन्येकादश पदानि प्रतीतानि, नवरं प्रन्थिभेदकाः-ज्यासकान्यथाकारिणः घुर्घरकादिना वा ये अन्धीन् । छिन्दन्ति, सन्धिच्छेदका ये गृहभित्तिसन्धीन विदारयन्ति, क्षात्रखानका ये सन्धानवर्जितभित्तीः काणयन्ति, 'अणधारयति । ऋण-व्यवहरकदेयं द्रव्यं तये तेषां धारयन्ति, खंडरक्षा-दण्डपाशिकाः, तथा छिन्ना-हस्सादिषु भिमा नासिकादो पायाः देशात् || आहता-दण्डादिभिः ततो द्वन्द्वः, कुडंग--वंशादिगहनं तद्वयो दुर्गमसेन रक्षार्थमाश्रयणीयससाधम्योत् स तथा, 'नित्थाण'ति स्थानभ्रष्टं 'अग्गअसिलढिगाहिति पुरस्तात् खड्गयष्टिग्राह: अथवा अम्पा-प्रधाना, 'अल्लचम्म दुरूहत्ति'चि आर्द्र चमारोहति माङ्गल्यार्थमिति, 'माइयति ककारख वार्थिकखात् 'माइ'सि रुक्षादिवालयुक्तखात् पक्ष्मलानि तानि च तानि 'गोमुहीअति गोमुखवदुरप्रच्छादकलेन कृतानि गोमुखितानि चेति कर्मधारयस्ततस्तैः फलकैः-स्फुरकैः, अत्रार्थे । वाचनान्तराण्यपि सन्ति तानि च विमर्शनीयानीति, गमनिकैवेयं, निकृष्टाभिः-कोशाबहिष्कृताभिरसियष्टिभिः असङ्गतैःस्कन्धावस्थितैस्तूणैः-शरभस्वादिभिः सजीवैः-कोव्यारोपितप्रत्यश्चर्द्धनुर्भिः समुक्षिप्तः-निसर्गार्थमाकृष्टैः शरधेः सकाशारछरैः-18 बाणैः 'समुल्लासियाहिति ग्रहरणविशेषाः 'ओसारियाहिंति प्रलम्बीकृताभिः ऊरुघंटाभिः-जहाघण्टामिः 'छिप्पतूरेणं'ति SO900908 ~ 480~

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512