________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३२-१३४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
संजुत्तए एवं प०-च्छह णं तुम्भे देवा०मम कोडुंबियपुरिसेहिं सद्धिं कालियदीवाओ ते आसे आणेह, ततेणं से संजुत्ता०कणगकेउं एवं व०-एवं सामित्तिकट्ठ आणाए विणएणं वयणं पडिसुणेति, तते णं कणगके कोटुंपियपुरिसे सद्दावेति २ एवं वनाच्छह णं तुम्भे देवा! संजुत्तएहिं सद्धिं कालियदीवाओ मम आसे आणेह, तेवि पडिसुगंति, तते णं ते कोडंबिय० सगडीसागडं सज्जेंति २तस्थ णं बहणं वीणाण य वल्लकीण य भामरीण य कच्छभीण य भंभाण य छन्भामरीण य विचित्तवीणाण य अन्नेसिं च बहणं सोर्तिदियपाउग्गाणं दवाणं सगडीसागडं भरेंति २बहूर्ण किण्हाण य जाव सुकिलाण य कट्ठकम्माण यगंथिमाण य ४ जाव संघाइमाण य अन्नेसिं च बहणं चक्खिदियपाउग्गाणं दवाणं सगडीसागडं भरेंति २ पटणं कोठपुडाण य केयइपुडाण य जाच अन्नेसिं च यहणं घाणि दियपाउग्गाणं दवाणं सगहीसागडं भरेति २ बहुस्स खंडस्स य गुलस्स य सकराए य मच्छडियाए य पुप्फुत्तरपउमुत्तर अन्नेर्सि च जिम्भिदियपाउग्गाणं दवाणं भरेंति २षहणं कोयवयाण य कंबलाण य पावरणाण य नवतयाण य मलयाण य मसूराण य सिलावहाण जाव हंसगम्भाण य अन्नेसि च फार्सिदियपाउग्गाणं दवाणं जाव भरेति रसगडीसागडं जोएंति २ जेणेच गंभीरए पोयट्ठाणे तेणेव य उवा०२सगडीसागडं मोएंति २पोयवहणं सजेंति २ तेसिं उकिटाणं सहफरिसरसरूवगंधाणं कट्ठस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स य गोरसस्स य जाव अन्नेसिं च बहूर्ण पोयवहणपाउग्गाणं पोयवहर्ण भरति २दक्खि
~ 460~