SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३२-१३४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म कथानम्. १७ अश्वज्ञाता. अ. श्वानयनायंप्रेषणं सू, १३३ ॥२२८॥ creesea देवा० आसेहिं?, इमेणं बहवे हिरण्णागराय सुवण्णागरा य रयणागरायवइरागरा य त सेयं खलु अम्हं हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्सय पोयवहणं भरित्तएत्तिकडअन्नमन्नस्स एयमह पडिसुणतिर हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य तणस्स य अण्णस्स य कट्टस्स य पाणियस्स य पोयवहणं भरेंति २ पयक्खिणाणुकूलेणं वाएणं जेणेव गंभीरपोयवहणपणे तेणेव उ०२ पोयवहणं लंबंति २ सगडीसागडं सजेति २तं हिरणं जाव वरं च एगहियाहिं पोयवहणाओ संचारेंति २ सगडीसागडं संजोइंति २ जेणेच हथिसीसए नयरे तेणेव उवा०२ हत्थिसीसयरस नयरस्स बहिया अग्गुज्जाणे सस्थणिवेसं करेंति २ सगडीसागडं मोएंति २महत्थं जाव पाहुडं गेहति २हत्धिसीसंच नगरं अणुपविसंति २ जेणेव कणगकेऊ तेणेव उ०२जाव उवणेति, तते णं से कणगकेऊ तेसिं संजुत्ताणावावाणियगाणं तं महत्थं जाव पडिच्छति (सूत्रं १३२) ते संजुत्ताणावावाणियगा एवं व०-तुम्भे णं देवा! गामागर जाच आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणणं ओगाहह तं अस्थि याई केइ भे कहिचि अच्छेरए दिट्टपुचे?, तते गंते संजुत्ताणावावाणियगा कणगकेउं एवं व०-एवं खलु अम्हे देवा! इहेव हत्थिसीसे नपरे परिवसामो तं चेव जाव कालियदीवंतेणं संवृदा, तथणं बहवे हिरण्णागरा यजाव बहवे तत्थ आसे, किंते?, हरिरेणु जाच अणेगाइं जोयणाई उन्भमंति, तते णं सामी! अम्हेहि कालियदीवे ते आसा अच्छेरए दिवे, तते णं से कणगकेऊ तेसिं संजत्तगाणं अंतिए एयमहूँ सोचा ते Recenesedeseetise ॥२२॥ ~ 459~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy