Book Title: Aagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 446
________________ आगम (०६) श्रुतस्कन्धः [१] अध्ययनं [ १६ ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] ज्ञाताधर्म कथाङ्गम्. ॥२२९॥ “ ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) Ja Eucation International वर्मितादिपदानां कर्मधारयोऽतस्तं, 'अहियतेयजुत्तं सललितवरकण्णपूरविराजितं पलंबओचूलमहयरकयंधगारं' प्रलम्बानि अवचूलानि - करक (ट) न्यस्ताऽधोमुखकूर्चकाः यस्य सः प्रलम्बावचूल: मधुकरैः- भ्रमरैर्मदजलगन्धा कृष्टैः कृतमन्धकारं येन स तथा ततः कर्मधारयोऽतस्तं, 'चित्तपरिच्छेयपच्छदं' चित्रो-विचित्रः परिच्छेको लघुः प्रच्छदो-वस्त्रविशेषो यस्य स तथा तं, 'पहरणावरण भरियजुद्धसज्ज' प्रहरणानां कुन्तादीनामावरणानां च कङ्कटानां भृतो यः स तथा स च युद्धसज्जश्रेति कर्मधारयः अतस्तं 'सच्छतं सज्झयं सङ्घटं पंचामेलयपरिमंडियाभिरामं पञ्चभिरापीडः- शेखरैः परिमण्डितोऽत ६ एवाभिरामश्र- रम्यो यः, 'ओसारियजमलजुयलघंट' अवसारितं - अवलम्बितं यमलं समं युगलं-द्वयं घण्टयोर्यत्र स तथा तं, 'बिज्जुप्पणिद्धं व कालमेह' घण्टाप्रहरणादीनामुज्ज्वलखेन विद्युत्कल्पत्वात् हस्तिदेहस्य कालवेन महत्वेन वा मेघकल्पसादिति, 'उष्पाइयपद्वयं व चंकमंत' चङ्क्रममाणमिवौत्पातिकपर्वतं, पाठान्तरेण ओत्पातिकं पर्वतमिव 'सक्व' ति साक्षात् 'मत्तं' ति मदवन्तं 'गुलुगुलं' 'मणपवणजइणवेगं' मनःपवनजयी वेगो यस्य स तथा तं, 'भीमं संगामियाजोग्गं' साझामिक आयोग : - परिकरो यस्य स तथा तं, 'अभिसेकं हत्थिरयणं पडिक पति २ उवर्णेति'त्ति 'हय महियपवरविवडियचिधधयपडागे' हतमथिता - अत्यर्थं हताः अथवा हताः प्रहारतो मथिताः मानमथनात् इतमथिताः तथा प्रवरा विपतिताञ्चिन्हध्वजादयः पताकाच तदन्या येषां ते तथा ततः कर्मधारयोऽतस्तान्, यावत्करणात् 'किच्छोवगयप्पाणे 'ति दृश्यं कष्टगतजीवितव्यानित्यर्थः, 'अम्हे वा पउमनाभे वा रायत्तिकद्दु' इति अस्माकं पद्मनाभस्य च बलवादि सङ्ग्रामे वयं वा भवामः पद्मनाभो वा, नोभयेषामपीह संयुगे त्राणमस्ती तिकृत्वा इति निश्वयं विधाय सम्प्रलमाः योद्धमिति शेषः, 'अम्हे For Park Use Only मूलं [१२०-१२४] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 445~ १६ अपर कङ्काज्ञाता. द्रौपदीहरणादि ॥२२१॥

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512