Book Title: Vinshati Vinshika
Author(s): Haribhadrasuri, Kulchandravijay Gani, Dharmrakshitvijay
Publisher: Unkonwn
Catalog link: https://jainqq.org/explore/022121/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सूरिपुरन्दर श्री हरिभद्रसूरि विनिर्मिता विंशतिविशिका: वाचनादायका: सिद्धान्त महोदधि प.पू.आचार्य श्रीमद् विजय प्रेमसूरीश्वराणा शिष्याणवः प.पू. पन्यास, श्री कुलचन्द्रविजयगणिवर्या । संकलनकारकाः संपादिकार्थी प्रवचनप्रभावकाना प पासवर श्री चन्द्रशेवगनां विनेगौर विचर्यमुनिराजश्री समलिजा (आर्थिक सहकार श्री लावण्यक संघ Page #2 -------------------------------------------------------------------------- ________________ सूरिपुरन्दर श्री हरिभद्रसूरि विनिर्मिता विंशतिविशिका वाचनादायका सिद्धान्त महोदधि प.पू.आचार्य, श्रीमद् विजय प्रेमसूरीश्वराणां शिष्याएका प.पू. पन्न्यास, श्री कुलचन्द्रविजयगणिवया~: संकलनकारकाः संपादकाश्च प्रवचनप्रभावकानां प.पू. पन्यासप्रवर श्री चन्द्रशेखरविजयानां विनेयाः प.पू. तपस्विवर्यमुनिराजश्री धर्मरक्षितविजयाः Page #3 -------------------------------------------------------------------------- ________________ आत्म-कमल-दान- प्रेमसूरीश्वरगुरुभ्यो नमः प्रेरका : सिद्धान्तदिवाकराः प.पू. आचार्यदेव श्रीमद्विजय जयघोषसूरीश्वराः संशोधका : प.पू. आचार्य श्रीमद् विजय राजशेखरसूरीश्वराः तथा विद्वद्वर्य शासनमण्डनमुनिवर्याः श्रीयशोविजया : वाचनादायका : सिद्धान्त महोदधि प.पू. आचार्य श्रीमद् विजय प्रेमसूरीश्वराणां शिष्याणवः प. पू. पत्र्यास, श्री कुलचन्द्रविजयगणिवर्याः संकलनकारकाः संपादकाश्च प्रवचनप्रभावकानां प. पू. पन्यासप्रवर श्री चन्द्रशेखरविजयानां विनेयाः प.पू. तपस्विवर्यमुनिराजश्री धर्मरक्षितविजयाः मुद्रक : जीतु शाह (अरिहंत ) 687/1, छीपा पोल, कालुपुर, अहमदाबाद - 1. फोन नं. 332557 Page #4 -------------------------------------------------------------------------- ________________ संपादकीय जैन दर्शनमां जेटला आगमग्रंथो छे तेमांथी केटलाक विशिष्ट पदार्थोने संक्षेपमां 20-गाथाओना झुमखा रूपे प.पू.हरिभद्रसूरी म.sA.e विंशतिविंशीका ग्रंथनी रचना करेल छे. ते ग्रंथ प.पू.सिध्धांत दिवाकर गच्छाधिपतिए. प.पू. अनुयोगाचार्य पंन्यासप्रवर कुलचंद्र वि.म.सा.ने विचारणा माटे आपेल अने आ ग्रंथ उपर प.पू. पंन्यासजी म.sA.e गत वर्षे पू.साधु-साध्वीजी भगवंतने वाचना आपेल. ते वखते 5.पू. पंन्यासजी म.सा.नी प्रेरणा थता तेमना मार्गदर्शनथी प्रस्तुत ग्रंथनो गुजरातीमां अनुवाद करवानो अति मंद पोपशमवाळा एवा में निर्णय कर्यो, अने सुरेन्द्रनगरना गत चार्तुमासमां ते कार्य पूर्ण करी प.पू. पंन्यासजी म.सा.ने मोकली आपेल. जे लखाणने प.पू. आचार्यदेवश्री राजशेखरसुरीश्वरजी म.सा. तथा पंडितवर्य मुनिश्री यशोविजयजी म.sA.e संशोधन करी आपवा साथे संशोधकीय संवेदन मोकली आपी मोटो उपकार करेल छे. आ बदल तेओनो खूब RNI छुं. तेमज प्रेसमां छपाववा आपता पहेला पू. पंन्यासजी पद्यसेन वि.म.सा. ए प.पू. वर्धमान तपोनिधि आचार्यदेवश्री भुवनभानुसूरीश्वरजी द्वारा लेखीत विशतिविंशिकाना अनुवादनी नोट मोकली. जेना आधारे पण केटलाक सुधारा करेल छे. आ ग्रंथना प्रकाशन माटे श्री लावण्य श्वेतांबर मूर्तिपूजक जैन संघे संपूर्ण लाभ लीधेल छे. आ रीते आ ग्रंथना प्रकाशनमां परोक्ष के प्रत्यक्ष जेओए सहाय करी छे तेओनो खूब आभारी छुं. प्रांते आ ग्रंथमां जिनाज्ञा विरूध्ध कांई पण लखायुं होय तो तेनुं मिच्छामी दुक्कडम. ली.गुरूपादपवरेणुं मुनि धर्मरक्षित वि. कलिकुंड तीर्थ (धोळका) चैत्र वद-3 संवत-2054 Page #5 -------------------------------------------------------------------------- ________________ संशोधकीय संवेदन श्री चन्द्र प्रभस्वामिने नमः श्री प्रेम-भुवनभानु-विश्वकल्याण गुरुभ्यो नमः । महनीयसूरिपुरंदर कलिकालसर्वज्ञ आचार्य भगवंत श्री हरिभद्रसूरीश्वरजी महाराजना कृतसागरना मंथनथी प्रगटेल 1444 ग्रन्थरत्नो पैकी 1 अमूल्य झळहळतुं रत्न छे "विंशिका प्रकरण 20 श्लोक प्रमाण 20 विशिकामां वहेंचायेल आ प्रकरणरत्नमां तेओश्रीए "गागरमां सागर' उक्तिने जीवंत करी छे. महाकाय आगमग्रन्थो के विशेषावश्यक महाभाष्य जेवा आकर ग्रन्थोने धारण करवामां असमर्थ एवा मध्यमबुध्धिवाळा जिज्ञासु अध्येतावर्गने आगमादि महाशास्त्रोमां प्रवेश करवानो उत्साह जागे ए आशयश्री सूरिपुरंदरे प्रस्तुत प्रकरणनी रचना करी छे. प्रस्तुत प्रकरणना अमुक विषयो तो अध्येतावर्ग माटे प्रायः तदन अपरिचित जेवा छे. जेमके 3जी कुलनीतिधर्मविशिकाना विषयो. ज्यारे अमुक विषयो अनेक आगमग्रन्थोमां prasiddha che, jema ke 9mI, 10mI, 11mI, 12mI, 13mI, 15mI, 16mI, 17mI, विशिकाना विषयो. अमुक विषयो योगग्रन्थमां वणायेल छे. जेम के 4थी, पमी, 6ठ्ठी विशिंकाना विषयो. सूरिपुरंदरे आ ज प्रकरणना श्लोको स्वरचित अन्य ग्रन्थोमां अक्षरशः लीधेला छे. जेम के 8मी विशिकानो 17मो श्लोक पंचालकजी (447) ग्रन्थमां अने 18मो श्लोक उपदेशपद (श्लोक 35) मां, 9मी विशिकानो रजो श्लोक योगशतक (श्लोक-15) अने पंचालकजी (श्लोक 3/5) मां; 9मी विंशिकाना 8-9-10 श्लोक पंचालकजी (1/49-5751) मां; 12मी विशिकानो 10मो श्लोक उपदेशपद (श्लोक-857) अने पंचवस्तु (1001 श्लोक) ग्रन्थमां संभवतः आ श्लोको पोताने प्राप्त थयेल पूर्वप्रवाह अन्तर्गत हशे. तेओश्रीए आ प्रकरणना अमुक श्लोको पोताना पूर्ववर्ती ग्रन्थोमांथी पण अक्षरशः उद्धत करेल छे. जेम के 6ठ्ठी विशिकानो Page #6 -------------------------------------------------------------------------- ________________ सातमो अने आठमो श्लोक विशेषावश्यक महाभाष्य (श्लोक 1202/ 1203) ग्रन्थमांथी अने 13मी विंशिकानो 13मो श्लोक पिंडनियुक्ति ग्रन्थमांथी उद्धृत थयेल छे. तेओश्रीए आ ज प्रकरणना अमुक विषयो स्वरचित अन्य संस्कृतग्रन्थोमां पण वणी लीधेला छे. जेम के दानविंशिकानो 16 मो श्लोक षोडशक (49) ग्रन्थमां ; दानविंशीनो 18मो श्लोक अष्टकप्रकरण (275) मां; पूजा विंशिकामां दर्शावेल 3 प्रकारनी पूजा (श्लोक 3-4-5-6-7-11) षोडशक (9/9-10) प्रकरणमां; 11मी विशिकामां बतावेल पांच प्रकारनी क्षमा (श्लोक-3) षोडशक (10/10) प्रकरणमां; 11मी विंशिकामां निर्दिष्ट 4 प्रकारना अनुष्ठान (श्लोक-18) षोडशक (10/ 2) प्रकरणमां; केवलज्ञानविंशिकानुं चंद्रप्रभाउदाहरण (16-17 श्लोक) अष्टकजी (30/6) प्रकरणमां दर्शावेल छे. अन्य ग्रन्थकारोए पण आ प्रकरणना विषयो पोताना ग्रन्थमां वणेला छे. जेम के शिक्षाविंशिकामां दर्शावेल चार प्रकारना अनुष्ठानो विषे श्री शांतिसूरीश्वरजी महाराजे चैत्यवंदन महाभाष्यमां (श्लोक-887थी 895) विस्तारथी छणावट करेल छे. ते ज विषयो उपाध्याय श्री यशोविजयजी महाराजे षोडशकटीका (10/2 थी 7 श्लोक) मां तेम ज drARizadvAtriMzikA प्रकरणमां विशद रीते वर्णवेल छे. उत्तरवर्ती अनेक शास्त्रकारोए आ प्रकरणना अनेक श्लोको पोताना ग्रन्थोमां संवाद तरीके बतावेल छे. जेम के ca2मावर्त विंशिकानो 19मो श्लोक धर्मसंग्रहवृत्ति (गा.18) मां उपाध्यायश्री मानविजयजी गणिवरे उद्धृत करेल छे; ca2मावर्त विंशिकानो 2जो श्लोक षोडशकटीकामां (5/2) महोपाध्यायश्री यशोविजयजी महाराजे टांकेल छे. शद्धर्मविंशिकाना 10-1112-13-14-15-16-17 श्लोको धर्मसंग्रहटीकामां (गा.22) साक्षी तरीके दर्शावेल छे. श्रावक विशिकानो रजो श्लोक धर्मरत्नप्रकरणमां श्री शांतिसूरीश्वरजी महाराजे संवादरूपे उद्धृत करेल छे. महोपाध्यायश्री यशोविजयजी महाराजे तो प्रतिमाशतकटीका, नयामृततरंगिणी (=नयोपदेश टीका ), तत्त्वार्थटीका वगेरेमां आ प्रकरणनां ढगलाबंध श्लोको पोतानी वातना समर्थन माटे छूटथी साक्षीपाठ तरीके निर्दिष्ट karela che. Ano jhINavaTathI Page #7 -------------------------------------------------------------------------- ________________ ullekha करवा बेसीए तो पानाओना पाना भराई जाय. आ प्रकरणमां अमुक जग्याए तो सूरिपुरंदरे एटलुं बधुं संक्षेपमां निरूपण करेलुं छे के सामान्य वाचकवर्गने तेनो गूढार्थ स्पष्टरूपे न ज आवी शके. जेम के 14मी विशिकाना 4था श्लोकमां "जियायपासंहिं आवुं ज कहेल छे तेमां 3 प्रकारना प्रत्ययनी वात करेल छे. योगबिन्दु ग्रन्थमां आ ज वात बे श्लोक (231/232) द्वारा तेओश्रीए ज बतावेल che. be श्लोकनी वात मात्र एक श्लोकना एक ज पाद द्वारा कहेवानी शैली वाचकवर्गने मूंझवी नांखे तेवी छे. अधूरामां पूरुं लहियाओनी बेदरकारीना लीधे, मुद्रणदोषना कारणे मूळ ग्रन्थनी एक पण सर्वागशुद्ध हस्तलिखित प्रत पण मळती नथी. जे मळे छे तेमां अशुद्धिओ पण अधिक प्रमाणमां छे. आ हकीकतना निर्देश परथी वाचकवर्गने ख्याल आवी शकशे के "A प्रकरणरत्नना विषयो केवा व्यापक छे. अने तेवुं होवा छतां आ प्रकरणनां भावोने पामवा, शब्दना कोचलाने भेदीने परमार्थो पामवा-e केटलुं मुश्केलीभर्युं काम छे?" आवुं होवाथी प्रस्तुत प्रकरण उपर विस्तृत-विशद व्याख्याग्रन्थनी आवश्यक्ता हती. महोपाध्यायश्री यशोविजयजी गणिवर द्वारा रचित योगविंशिकाटीका उपरथी ज आ प्रकरणना ऐदंपर्यार्थ मेळववा स्वपरदर्शनशास्त्रोनुं केटलुं व्यापक अने ऊंडाण भरेल वांचन-चिंतन-मननस्मरण जरूरी छे? ए अनायासे ख्यालमां आवी जाय छे. परंतु दुर्भाग्ये वीसे वीस विंशिका उपर महोपाध्यायश्रीनी टीका वर्तमानमां उपलब्ध थती नथी. संभव छे कोईक ज्ञानभंडारमां अज्ञात रीते ते सुरक्षित पडी होय. संशोधको माटे आ खोजनो विषय छे. ज्यां सुधी प्रस्तुत प्रकरण उपर कोई बहुश्रुत विद्धान नवीन संस्कृत टीका संपूर्णपणे रचे नहि त्यां सुधी आ प्रकरणना भावो पामवानुं कार्य अध्येतावर्ग माटे कपरुं ज छे. अध्येतावर्गनी आ मुश्केलीने ख्यालमां राखीने; परमपूजय चारित्रचूडामणि सिधान्त महोधि स्व. आचार्यदेव श्रीमद् विजय प्रेमसूरीश्वरजी महाराजना चरम अने परम विनेयरत्न संयमैकलक्षी परार्थरसिक विद्वान पंन्यासप्रवरश्री कुलचन्द्रविजयजी गणिवर्यश्रीए अतिपरिश्रम करीने, अनेक शास्त्रोनुं अवगाहन करीने Page #8 -------------------------------------------------------------------------- ________________ मूळग्रन्थना भावोने संक्षेपमां सरळभाषामां गुर्जर अनुवादरूपे रजु करवानो सफळ प्रयत्न कर्यो छे. तेओनो उपकार अध्येतावर्ग भूली शकशे नहि. मूळकारना हृदय सुधी पहोंचवामां प्रस्तुत प्रकाशन एक आगवुं माध्यम बनशे एमां कोई शंकाने स्थान नथी. अत्यंत सरळभाषामां अनुवाद करवा द्वारा वाचकवर्ग प्रत्येनी करुणा; जरूर पडे त्यां आगमग्रन्थोना निर्देशपूर्वक (20/12). पदार्थ स्पष्टता करवा द्वारा विद्वता, अतिगहन स्थळे अलगालग अर्थघटन करी "बहुश्रुतो अहीं प्रमाण छे आवुं कहेवा द्वारा पापभीरुता वगेरे सद्गणोनुं सौदर्य अनुवादकारमां अनायासे ख्यालमां आव्या विना रहेतुं नथी. मूळ ग्रन्थना गुर्जर भावानुवादने संशोधन माटे मोकलवा द्वारा पूजय पंन्यासजी भगवंते मने स्वाध्यायनी एक अपूर्व तक आपी. ते बदल हुं तेओश्रीनो RNI छुं. आशा छे के आवा अनेक सफळ अनुवादकार्यो तेओश्रीना वरदहस्ते श्रीसंधने प्राप्त थशे. वाचकवर्गनी नजरथी दूर रहेला एक प्रसिद्ध मूळ ग्रन्थने अने तगत पदार्थोने हजारो नवी आंखो अने कानो सुधी पहोंचाडवानुं पुण्यकार्य आ प्रकाशन करशे ज. आवो आत्मविश्वास छे. ' तरणतारणहार श्रीजिनाज्ञाथी विरुद्ध कंई पण लखायुं होय तो हार्दिक क्षमायाचना. ली. गुरुपादपघरेणु मुनि यशोविजय महा वद-11, वि.सं.2054 प्रभासपाटणतीर्थ Page #9 -------------------------------------------------------------------------- ________________ (प्राप्ति स्थान) (1) दिव्य दर्शन ट्रस्ट कुमारपाल वि. शाह 39, कलीकुंड सोसायटी, धोळका-387810 LI LLLLLL (2) जिनशासन आराधना ट्रस्ट शोप नं. 5/6/7- बद्रिकेश्वर सोसायटी, मरीन ड्राईव I रोड, मुंबई-2. (3) श्री जिनशासन आराधना ट्रस्ट C/o. चंद्रकांत एस.संघवी , कनासानो पाडो, पाटण, u.gu. (4) कमल प्रकाशन ट्रस्ट 2777, नीशा पोळ, झवेरी वाड,H रिलीफ रोड, अमदावाद-1. फोन नं. 5355823 (प) तपोवन-संस्कारपीठ पो. अमीयापुर, सुघड. जि. गांधीनगर-382424 Page #10 -------------------------------------------------------------------------- ________________ 1ली अधिकार निर्देश विंशिका नमिऊण वीयरायं 1 सव्वन्नु तियसनाहकयपूयं जहनायवत्थुवाइं सिद्धं सिद्धालयं वीरं ॥ 1 ॥ नत्वा वीतरागं सर्वज्ञं त्रिदशनाथकृतपूजम् । यथाज्ञातवस्तुवादिनं सिद्धं सिद्धालयं वीरम ॥ 1 ॥ वुच्छं केइ पयत्थे लोगिगलोगुत्तरे समासेण । लोगागमाणुसारा 2 मंदमैविबोहणट्ठाए ॥ 2 ॥ कक्ष्यामि कांश्चित्पदार्थाथान् लौकिकलोकोत्तरान्समासेन । लोकागमाणुसारान्मन्दमतिविबोधनार्थाय । / 2 / / (1,2) वात22, सर्वश, देवेन्द्रपूलित, 4 प्रमाणो न्यायथा संत थाय अथवा जे प्रमाणे केवलज्ञानथी जाणेल छे. ते प्रमाणे जीवादि वस्तुतत्वना उपदेशक, सिध्ध थयेला अने सिध्धिपुरीना निवासी वीर भगवानने नमस्कार करीने मंद मति जीवोना बोध माटे केटलाक लोकिक अने केटलाक लोकोत्तर पदार्थोने लोक अने आगमने अनुसार संक्षेपथी कहीश. 1 वीरनाहं । 2 लोगाग्मान्नुसारो। Page #11 -------------------------------------------------------------------------- ________________ सुंदरमी अन्नेहि वि भणियं च कयं च किंचि वत्थु ति । अन्नेहि वि भणियव्वं कायव्वं चेति मग्गोयं ॥ 3 ॥ सुन्दरमित्यन्यैरपि भणितं च कृतं च किंचिद्वस्त्विति । अन्यैरपि भणितव्यं कर्तव्यं चेति मार्गोऽयम् ॥ 3 ॥ (3) बीजाओए पण सुंदर वस्तु कहेल छे अने कंईक सुंदर वस्तु=प्रमाणभूत कार्य करेल छे. माटे आपणा जेवा बीजाओए पण कंईक सुंदर कहेवुं अने करवुं जोईए. कारणके, आ शिष्ट पुरुषोनो मार्ग छे. इहरा उ कुसलभणिईण चिट्ठियाणं च इत्थ वुच्छेओ । एवं खलु धम्मो वि हि सव्वेण कओण कायव्वो ॥ 4 ॥ इतरथा तु कुशलभणितीनां चेष्टितानां चात्र व्युच्छेदः । एवं खलु धर्मोपि हि सर्वेण कृतो न कर्तव्यः ॥ 4 ॥ (4) अन्यथा :- शंका : कंईक कहीए नहि अने कंई करीए नहीं तो सुभाषितोनो अने सदाचारनो आ लोकमां विच्छेद थई जाय. बीजाओए बोलेलुं अने आचरेलुं आपणे शा माटे बोलीए अने आचरीए? आपणे कंई एमना गुलाम ओछा छीए? आ प्रमाणे कहेशो तो अन्य सर्वथी आचरेल दया-दान वगेरे धर्मने आचरवानो पण अभाव सांपडशे. उपर प्रमाणे अन्यनुं कहेल अने आचरेलानुं अनुसरण न करवामां सुभाषितोनो अने सदाचारना विच्छेदनी आपत्ति आपी. आ विषयमां बीजा आचार्योनो मत बतावे छे. समाधान: Page #12 -------------------------------------------------------------------------- ________________ अन्ने आसायणाओ महानुभावाण पुरिससीहाण । तम्हा सत्तणुरुवं पुरिसेण हिए पयइयव्वं ॥ 5 ॥ अन्ये आशातना महानुभावानां पुरुषसिंहानाम् । तस्माच्छक्त्यनरुपं पुरुषेण हिते प्रयतितव्यम् ॥ 5 ॥ बीजाओना मते महापुरुषोए बोलेल अने आचरेल सुभाषितसदनुष्ठान न अपनावीए तो महाप्रभावी पुरूषसिंहोनी आशातना थाय छे. तेथी शक्ति अनुसार पुरुषे हितमां = सुभाषित + सहनुठानमा प्रवर्त. तेसिं बहुमाणाओ ससत्तिओ कुसलसेवणाओ य । जुत्तमिणं आसेवियगुरुकुलपरिदीह, समयाणं ॥ 6 ॥ तेषां बहुमानात्स्वशक्त्तितः कुशलसेवनायाश्चु । युक्तमिदमासेवितं गुरुकुलपरिदीर्घसमयानाम् ॥ 6 ॥ गुरूकुलवासनुं सेवन करीने शास्त्रोना रहस्योने पामेलाओ माटे ते महाप्रभावी पुरूषसिंहोने विषे बहुमानथी अने पोतानी शक्ति मुजब शुभना आचरणथी आ प्रमाणे हितमां प्रवर्ततुं ङ्यित छे. जत्तो उद्धारो खलु अहिगाराणं सुयाओ ण उतस्स । इय वुच्छेओ तद्देसदसणा कौगपवित्ती ॥ 7 ॥ यत उद्धारः खलु अधिकाराणां श्रुतान्न तु तस्य । इति व्युच्छेदस्तद्देशदर्शानात्कौतुकप्रवृत्तिः ॥ 7 ॥ 1 परिदिट्ठ Page #13 -------------------------------------------------------------------------- ________________ (7) आ प्रमाणे शक्ति अनुसार कथनरूप प्रकरण रचनाथी ते ते अधिकारोना-विषयोनो जे जे श्रुतथी उध्धार थाय छे. ते ते श्रुतनो विच्छेद थशे नहि. कारणके, रचित प्रकरणोमां विषयोना आंशिक दर्शनथी जिज्ञासु कौतुकथी पण ते ते श्रुतमां अध्धयनादिनी प्रवृति करशे. अथवा "गरो ना स्थाने "नुत्तोऽनी संभावना करीए तो अधिकारोना उध्धार ucita che. bAkInuM sugama che. ikko उण इह दोसो जं जायै खलजणस्स पीडत्ति । तह वि पयट्टो इत्थं दटुं सुयणाण मैतोसं ॥ 8 ॥ एकः पुनरिह दोषो यज्जायते खलजनस्य पीडेति । तथापि प्रवृत्तोत्र दृष्ट्वा सुजनानां मतितोषम् ॥ 8 ॥ (8) वळी आ शास्त्रनी रचनामां जो के दुर्जनोने पीडा थवा रूप एक दोष che. to पण सज्जनोना अतितोषने जोईने आ विषयमां प्रवृत्त थयो छुं. तत्तो वि य जं कुसलं तत्तो तेसिं पि होही ण पीद्दा। सुद्धासया पवित्ती सत्थे निद्दोसिया भणिया ॥ 9 ॥ ततोऽपि यत्कुशलं ततस्तेषामपि भविष्यति न पीडा । शुद्धाशया प्रवृत्तिः शास्त्रे निर्दोषिका भणिता ॥ 9 ॥ (9) ते आ प्रकरण रचवाथी जे पुण्य थी ते पुण्यथी ते दुर्जनो ने पण पीडा थशे नही. माटे ज शुध्धाशय पूर्वकनी प्रवृति शास्त्रने विषे निर्दोष कहेली che. Page #14 -------------------------------------------------------------------------- ________________ इहरा छउमत्थेणं पढमं न कयाइ कुसलमग्गम्मि । इत्थं पयट्टियव्वं सम्मं ति कयं पसंगेण ॥ 10 ॥ इतरथा छद्मस्थेन प्रथमं न कदाचित्कुशलमार्गे । इत्थं प्रवर्तितव्यं सम्यगिति कृतं प्रसङ्गेन ॥ 10 ॥ (10) ईतरथा जो आवुं स्वीकारवामां न आवे तो छपस्थ वडे क्यारे पण कुशलमार्गमां आ रीते सम्यक् प्रवृत्ति करी शकाशे नहि माटे प्रासंगिक वातना विस्तारथी सर्युं. अहिगारसूयणा खलु - लोगाणादित्तमेव बोद्धव्वं । कुलनीइलोगधम्मा,, सुद्धो वि य चरमपरियट्टो ॥ 11 ॥ अधिकारसूचनाः खलु- लोकानादित्वमेव बोद्धव्यम् । कुलनीतिलोकधर्माः, शुद्धोपि च चरमपरिवर्तः ॥ 11 ॥ तब्बीजाइकमो वि य, जंसु पुण सम्मत्तमेव विन्नेओ । दाणविहि य तओ खलु, परमो पूयाविही चेव ॥ 12 ॥ तद्बीजादिक्रमोपि च, येषु पुनः सम्यक्त्वमेव विज्ञेयः । दानविधिश्च ततः खलु, परमः पूजाविधिश्चैव ॥ 12 ॥ सावगधम्मो य तओ, तप्पडिमाओ य हुंति बोद्धव्वा । जैधम्मो इत्तो पुण, दुविहा सिक्खा य एयस्स ॥ 13 ॥ श्रावकधर्मश्च ततस्तत्प्रतिमाश्च भवन्ति बोद्घव्याः । यतिधर्म इतः पुनद्विविधा शिक्षा चैतस्य ॥ 13 / / भिक्खाइ विही सुद्धो, तयंतराया असुद्धिलिंगंता । आलोयणाविहाणं, पच्छित्ता सुद्धिभावो य ॥ 14 ॥ 1 लोगधम्मो 2 तं पुन्न्। Page #15 -------------------------------------------------------------------------- ________________ भिक्षाया विधिः शुद्धस्तदन्तराया अशुद्धिलिड्गान्ताः । आलोचनाविधानं, प्रायश्चित्ताच्छुद्धिभावश्च ॥ 14 ॥ तत्तो जोगविहाणं, केवलनाणं च सुपरिसुद्धं ति । सिद्धविभत्ती य तहा, तेसिं परमं सुहं चेव ॥ 15 ॥ ततो योगविधानं, केवलज्ञानं च सुपरिशुद्धमिति । सिद्धविभक्तिश्च तथा, तेषां परमं सुखं चैव ॥ 15 ॥ (11,12)अधिकारोनुं दिशासूचन आ प्रमाणे विशिकाना क्रमे छे. लोकनुं अनादिपणुं ज जाणवुं, कुलनीति लोकधर्मो शुध्ध धर्म पण चरम पुद्गल परावर्तमां जाणवो शुध्धधर्मना बीजादिनो क्रम वळी ते शुध्ध धर्म सम्यकत्व ज जाणवो त्यार पछी अवश्य दानविधि, अने श्रेष्ठ पुजाविधि जाणवी. त्यार पछी श्रावक धर्म अने श्रावकनी प्रतिमाओ होय छे. ए प्रमाणे जाणवुं. वळी अही यतिधर्म, अने आ यतिधर्मनी 2 प्रकारनी शिक्षा छे. शुध्ध भिक्षाविधि, व्याभिक्षाना अंतरायोना अने अशुध्ध लिंग बतावे छे. आलोचनानुं विधान अने प्रायश्चितथी भावशुध्धि थाय छे. त्यार पछी योगनुं विधान सुपरिशुध्ध केवलज्ञान सिध्धोना भेद अने सिध्धोनुं ज श्रेष्ठ सुख जाणवुं. ओस्च्य्. एए इहाहिगारा वीसं वीसाहि चेव गाहाहि । फुडवियडपायडत्था नेया पत्तेयपत्तेयं ॥ 16 ॥ एते इहाधिकारा विंशतिर्विशत्या चैव गाथाभिः । स्फुटविकटप्रकटार्था ज्ञेयाः प्रत्येकप्रत्येकम् ॥ 16 ॥ (16) अहीं आ वीस अधिकारो प्रत्येक वीस गाथाओ वडेविशद, स्पष्ट अने प्रकट अर्थोवाळा जाणवा. 3 नाणं सुपरिसुद्ध Page #16 -------------------------------------------------------------------------- ________________ एए सोऊण बुहो परिभावंतो उ तंतजुत्तीए । पाएण सुद्धबुद्धि जायै सुत्तस्स जोग्ग 1त्ति ॥ 17 ॥ एतान् श्रुत्वा बुधः परिभावयंस्तु तन्त्रयुक्त्या । प्रायेण शुद्धबुद्धिर्जायते सूत्रस्य योग्य इति ॥ 17 ॥ मज्झत्थयाइ नियमा सुबुद्धिजोएण अत्थियाए य । नज्जइ तत्तविसेसो न अन्नहा इत्थ जइयव्वं ॥ 18 ॥ मध्यस्थतया नियमात्सुबुद्धियोगेनार्थितया च । ज्ञायते तत्त्वविशेषो नान्यथात्र यतितव्यम् ॥ 18 ॥ (17,18)A अधिकारो सांभळीने शास्त्रयुक्तिथी परिभावन करतो पंडित जण प्राये करीने निर्मळ बुध्धिवाळो सूत्र माटे योग्य थाय छे. कारणके निर्मळबुध्धिना योगथी, तत्वना अर्थीपणाथी अने मध्यस्थपणाथी अवश्य तत्त्व विशेष जणाय छे. अन्यथा ते सिवाय आ विशेष प्रकारनुं तत्त्व जणातुं नथी. माटे निर्मळ बुध्धिना योग, तत्त्वना अर्थीपणा अने मध्यस्थता माटे यत्न करवो. आगळनी गाथामां यत्न शुं अने केवी रीते करवो ते जणावे छे. गुणगुरुसेवा सम्मं विणओ तेसिं तदत्थकरणं च । साहूणमणाहाण य सत्तणुरूवं निओगेणं ॥ 19 ॥ गुणगुरुसेवा सम्यग्विनयस्तेषां तदर्थकरणं च । साघूनामनाथानां च शक्त्यनुरूपं नियोगेन ॥ 19 ॥ (19) गुणवान गुरूनी सेवा, तेओनो सम्य विनय अने तेओना तथा साधुओ अने अनाथोना प्रयोजनो अवश्य शक्ति प्रमाणे करवा. 1 जोगति Page #17 -------------------------------------------------------------------------- ________________ भव्वस्स चरमपरियट्टवत्तिणो पायणं परं एयं । एसो वि य लक्खिज्जइ भवविरहफलो इमेणं तु ॥ 20 ॥ भव्यस्य चरमपरिवर्तवर्तिनः पाचनं परमेतत् । एषोपि च लक्ष्यते भवविरहफलोतेन तु ॥ 20 ॥ (20) चरम पुद्गल परावर्तमां वर्तता भव्यजीवनुं प्राय करी आ गुरूसेवा, विनय वगेरे श्रेष्ठ होय छे अने आ श्रेष्ठ गुरूसेवा वगेरेथी ज आ भव्यजीव पण भवविरहरूप मोक्ष फलने पामनारो अर्थात् मुक्तिगामी जणाय छे. अथवा समस्तनो अर्थ करीए तो भव्यजीवने पकावनार अर्थात् भव्यजीवनी भवस्थितिने पकावनार आ गुरूसेवा vagere che. teno artha-चरमावर्तमां वर्तता भव्य जीवनुं गुरूसेवा वगेरे भवस्थितिने पकावनार che. Page #18 -------------------------------------------------------------------------- ________________ बीजी अनादि विशिका पंचत्थिकायमइओ अणाइमं वट्टए इमो लोगो । न परमपुरिसाइकओ पमाणमित्थं च वयणं तु ॥ 1 ॥ पश्चास्तिकायमयकोऽनादिमान्वर्तते यं लोकः । न परमपुरुषादिकृतः प्रमाणमत्र च वचनं तु ॥ 1 ॥ पंचास्तिकायमय आ लोक अनादिथी रहेलो छे अने ते परमपुरूष एवा Izvara vageree karelo नथी. अने आ विषयमां सर्वज्ञनुं वचन आगम प्रमाण छे. लक्षणपूर्वक पंचास्तिकायनुं निरूपण करे छे. धम्माधम्मागासा गइठीअवगाहलक्खाणा एए । जीवा उवओगजुया मुत्ता पुण पुग्गला णेया ॥ 2 ॥ धर्माधर्माकाशा गतिस्थित्यवगाहलक्षणा एते । जीवा उपयोगयुता मूर्ताः पुनः पुद्गला ज्ञेयाः ॥ 2 ॥ (2) गति, स्थिति, अवगाहना लक्षणवाला अनुक्रमे धर्मास्तिकाय अधर्मास्तिकाय, आकाश, उपयोगवाला जीवो तथा रूपी पुद्गलो आ पंचास्तिकाय जाणवा. एए अणाइनिहणा तहा तहा नियसहावओ नवरं । वटुंति कज्जकारणभावेण भवे ण परसरूवे ॥ 3 ॥ एते अनादिनिधनास्तथा तथा निजस्वभावतः केवलम् । वर्तन्ते कार्यकारणभावेन भवेन्न परस्वरूपे ॥ 3 ॥ (3) आ पंचास्तिकाय पोतपोताना स्वभावथी ते ते रूपे अनादि अनंत Page #19 -------------------------------------------------------------------------- ________________ (4) (5) che. ane कार्यकारणभावथी वर्ते छे. परंतु क्यारे पण पोताना स्वरूपने कदी छोडता नथी अर्थात् पररूपे थता नथी. विय अभावो जायै तस्सत्ताए य नियमविरहाओ । एवमणाई एए तहा तहा परिणैसहावा ॥ 4 ॥ नापि चाभावो जायते तत्सत्तायाश्च नियमविरहात् । एवमनादय एते तथा तथा परिणतिस्वभावाः ॥ 4 ॥ वळी क्यारेक पण तेनी सत्तानो विद्यमानतानो अभाव थतो नथी. अने एम मानवामां नियम-सिध्धांतनो विरह=बाध आवे छे. सिध्धांत छे के जे सत छे तेनो विनाश थतो नथी ए प्रमाणे पांचे अनादि तथा परिणामी स्वभाववाळा छे. ते द्रव्यास्तिकनयथी अनादि - अनंत छे. अने पर्यायास्तिक्वनयथी सादि-सांत छे. इत्तो उ आइमत्तं तहासहावत्तकप्पणाए वि । एसिमजुत्तं; पुवि अभावओ भावियव्वमिणं ॥ 5 ॥ इतश्चादिमत्त्वं तथास्वभावत्वकल्पनयापि । एषामयुक्तं पूर्वमभावतो भावयितव्यमिदम् ॥ 5 ॥ : पूर्वपक्ष उत्तरपक्ष : पूर्वपक्ष : उत्तर पक्षः आ पांचे आदिमान छे. एमां शुं कारण छे ? तथा स्वभावथी ते आदिवाळा छे. तेवा प्रकारनी कल्पना अयुक्त छे. कारणके आदि पूर्वे ते पांचेना अभावनी क्ल्पना करवी पडे, तेविचारणीय छे, कारणके जेनो जगतमां अभाव होय छे तेनो कोई काले सद्भाव थतो नथी, ख-पुष्पनी जेम. 10 Page #20 -------------------------------------------------------------------------- ________________ नो परमपुरिसपहवा पओयणाभावओ दलाभावा । तत्तस्सहावयाए तस्स व तेसिं अणाइत्तं ॥ 6 ॥ नो परमपुरुषप्रभवाः प्रयोजनाभावतो दलाभावात् । तत्तत्स्वभावतायां तस्येव तेषामनादित्वम् ॥ 6 ॥ (6) सिध्धांती :पूर्वपक्ष : सिध्धांती H (6) पूर्वपक्ष : सिध्धांती : तेणे कोणे उत्पन्न कर्या ? परम पुरूषे प्रयोजनाभावथी अने बीजाभावथी सामग्रीना अभावथी परम पुरूषथी तेनी उत्पत्ति घटे नहि. तेनो तेवा प्रकारनो स्वभाव छे. ते परमपुरूष अनादिमान छे. सिध्धांती :पूर्वपक्ष सिध्धांती : : ते पुरूषने अनादि मानो छो तो तेनी जेम पंचास्ति कायने अनादि मानवामां शुं वांधो छे? शुं विरोध छे ? कशो ज वांधो नथी. न सदैव चास्य भावः क इह हेतुस्तथास्वभावत्वम् । हन्ताभावगतमिदं को दोषस्तत्स्वभावत्वम् ॥ 7 ॥ न सदेव ya'ssa भावो को इह हेऊ ? तहासहावत्तं । हंताभावगयमिणं को दोसो तस्सहावत्तं ॥ 7 ॥ पूर्वपक्ष : नहिं, आ ईश्वरनो तो सदा सद्भाव छे. ज्यारे पंचास्तिकायमय लोक तो ईश्वर बनावे त्यारे ज सद्भाव होय छे, अन्यथा अभाव होय छे. आमां हेतु शुं छे ? तथास्वभाव. जगतकर्ता ईश्वरना अभावमां पण तथा- स्वभाव ज हेतु थाओ. शुं दोष छे ? अर्थात् कोई दोष 11 Page #21 -------------------------------------------------------------------------- ________________ नथी. तर्कथी पोतानी वात सिद्ध कर्या पछी वस्तुस्थिति समजावता कहे छे अने आ प्रमाणे बधेय तथास्वभावने हेतु कहीशुं तो बधांयने बधुंय सिध्ध थवानी आपत्ति रूप दोष आवशे. आ ज वात आगळनी गाथामां कहेवाय छे. सो bhAva'bhAvakAraNasahAvo भयवं हविज्ज नेयं पि । सव्वाहिलसियसिद्धिओ अन्नहा भत्तिमत्तं तु ॥ 8 ॥ स भावाभावकारणस्वभावो भगवान्भवेन्नैतदपि । सर्वाभिलषितसिद्धयोन्यथा भक्तिमानं तु ॥ 8 ॥ ... (8) आ प्रमाणे भाव अने अभावनुं कारण ते तथास्वभाव ज भगवान थई जशे. अने ए पण आपणे बंनेने मान्य नहि रहे. कारणके आवुं मानवामां बधांय ने बधुंय ईष्टसिध्ध थवानी आपत्तिरूप दोष आवशे. आ स्थितिमां जगतकर्ता तरीके ईश्वरनो अभाव होवा छतां तमे ते मानो तो ते भक्तिमात्र छे. अर्थात् मात्र आंधळी भक्ति छे. धम्माधम्मनिमित्तं नवरमिहं हंत होइ एसो वि । इहरा उ थयक्कोसाइ सव्वमेयम्मि विहलं तु ॥ 9 ॥ धर्माधर्मनिमित्तं केवलमिह हन्त भवति एषोपि । इतरथा तु स्तवाक्रोशादि सर्वमेतस्मिन्विफलं तु ॥ 9 ॥ (9) पूर्वपक्ष :- आम तो तमे पण भगवानने मानो छो. तो तमारा पक्षे पण भक्ति मात्र थशे." सिध्धांती :- अमारा पक्षे आवो दोष नहि आवे, कारण के, अमारा आ परमात्मा मात्र धर्म-पुण्य, अधर्म Page #22 -------------------------------------------------------------------------- ________________ - पापमां निमित्त बने छे. जो आवुं न स्वीकारवामां आवे तो आ परमात्मा विषे स्तवनानी अने आक्रोश - आशातनानी क्रिया निरर्थक - निष्फळ ज थशे. न य तस्स वि गुणदोसा अणासयनिमित्तभावओ हुंति । तम्मयचेयणकप्पो तहासहावो खु सो भयवं ॥ 10 ॥ न च तस्यापि गुणदोषा अनाशयनिमित्तभावतो भवन्ति । तन्मयचेतनकल्पस्तथास्वभावः खलु स भगवान् ॥ 10 ॥ (10) जो के आ परमात्मानी स्तुतिथी परमात्माने कोई गुण-लाभ थतो नथी के तेमनी निंदादिथी तेमने कोई दोष-हानि थतो नथी. कारण के आशयरहित पणे भगवान मात्र निमित्त कारण छे. अथवा पाठान्तर 'maMI'thI - बीजाना आशय अध्ययवसायमां मात्र निमित्त बने छे. अथवा परमात्मानी स्तुतिथी बीजाना चित्तनी विशुध्धिमां अने तिरस्कार निंदादि आशातनाथी चित्तनी अशुध्धिमां निमित्त कारण छे. सुख दुःखथी पर निमित्तभावरूप चेतना स्वरूप अथवा पाठांतर "tameyayana'thI निमित्त भावना वेदनस्वरूप तथास्वभाववाला ते भगवान छे. रयणाई सुहरहिया सुहाइहेऊ जहेव जीवाणं । तह धम्माइनिमित्तं एसो धम्माइरहिओ वि ॥ 11 ॥ रत्नादयः सुखरहिताः सुखादिहेतवो यथैव जीवानाम् । तथा धर्मादिनिमित्तं एष धर्मादिरहितोपि ॥ 11 ॥ (11) सुखथी रहित एवा अग्नि वगेरे जे प्रमाणे जीवोना सुखदुःखमां कारण बने छे, ते प्रमाणे सुख दुःखने पुण्य-पापथी रहित एवा 13 Page #23 -------------------------------------------------------------------------- ________________ भगवान पण जीवोना सुखदुःखधर्म-अधर्ममां निमित्त बने छे. एसो अणाइमं चिय सुद्धो य तओ अणाइसुघुत्ति । जुत्तो व पवाहेणं, न अनहा सुद्धया सम्मं ॥ 12 ॥ एषोऽनादिमानेव शुद्धश्च ततो नादिशुद्ध इति । युक्तश्च प्रवाहेण नान्यथा शुद्धता सम्यक् ॥ 12 ॥ (12) आ भगवान अनादि शुध्ध छे. ते अनादि शुध्ध छे आ कथन प्रवाहथी युक्त छे. परंतु बीजी रीते =व्यक्तिगत विचारता आवी अनादि शुध्धता व्यवस्थित घटी शके नहि. सिध्धांती आ वातनी पुष्टि माटे हवेनी गाथा कहे छे. बंधो वि हु एवं चिय अणाइमं होइ हंत कयगो वि । इहरा उ अकयगत्तं निच्चत्तं चेव एयस्स ॥ 13 ॥ बन्धोपि खल्वेवमेवानादिमान्भवति हन्त कृतकोपि । इतरथा तु अकृतकत्वं नित्यत्वं चैवैतस्य ॥ 13 ॥ आ ज प्रमाणे बंधकृतक अने व्यक्तिथी सादि होवा छतां प्रवाहथी अनादि छे. जो आवुं न मानवामां आवे तो आ बंधनुं अकृतत्वाजन्यत्व अने नित्यत्व थाय. दष्टांत = आकाश. तेम भगवान पण प्रवाहथी अनादि शुध्ध छे. जह भव्वत्तमकयगं न य निच्चं एव किं न बंधोवि ? / किरियाफलजोगो जं एसो ता न खलु एवं ति ॥ 14 ॥ यथा भव्यत्वमकृतकं न च नित्यमेवं किं न बन्धोपि । क्रियाफलयोगो यदेष तन्न खलु एवमिति ॥ 14 ॥ 14 Page #24 -------------------------------------------------------------------------- ________________ (14) पूर्वपक्ष :- जेम भव्यत्व अकृतक छे परंतु नित्य नथी. मोक्षमां जतां तेनो अंत आवी जाय तेम बंध पण अकृतक छे. तेम मानी लो ने? सिध्धांती :- जे बंध छे ते क्रियाना फळरूपे आत्मा साथे कर्मना अणुनो संबंध छे. तेथी करीने बंध भव्यत्वनी जेम अकृतक नथी. अर्थात् बंधने प्रवाहथी अनादि मानी शकाय. भव्वत्तं पुणमकयगमणिच्चमो चेव तहसहावाओ । जह कयगो विहुमुक्खो निच्चो वि य भाववैचितं ॥ 15 ॥ भव्यत्वं पुनरकृ तक मनित्यं चैव तत्स्वभावात् । यथा कृतकोपि खलु मोक्षो नित्योपि च भाववैचित्र्यम् । / 15 (15) तथा स्वभावथी ज भव्यत्व तो अकृतक अने अनित्य छे. शंका :- "जे अकृतक होय ते आकाशनी जेम नित्य होय अने जे कृतक होय ते घट-पटनी जेम अनित्य होय" आवो सिध्धान्त che to अकृतक भव्यत्व अनित्य केम होय? समाधान :- आवो एकान्त नथी. पदार्थो विचित्र छे. जेम मोक्ष कृतक होवा छतां नित्य छे तेम भव्यत्व अकृतक होवा छतां अनित्य छे अने बंध पण प्रवाहथी अनादि होवा छतां अनित्य छे. , एवं चेव दिदिक्खा भवबीजं वासणा अविज्जा य । सहजमलसद्दवच्चं वन्निज्जइ मुक्खवाईहिं ॥ 16 ॥ एवमेव दिदृक्षा भवबीजं वासना अविद्या च । सहजमलशब्दवाच्यं वर्ण्यते मोक्षवादिभिः ॥ 16 ॥ Page #25 -------------------------------------------------------------------------- ________________ (16) ए ज प्रमाणे-बंधनी जेम ज दिदक्षा, भवबीज, वासना अने अविद्या सहजमल शब्दथी वाच्य पदार्थ मोक्षवादिओ द्वारा वर्णवाय छे जे अकृतक छतां अनित्य छे. एयं पुण तह कम्मेयराणुसंबंधजोगयारूव । एतदभावे णायं सिद्धाणाभावणागम्मं ॥ 17 ॥ एतत्पुनस्तथा कर्मेतरानुसंबन्धयोग्यतारूपम् । एतदभावे ज्ञातं सिद्धानांमाभावनागम्यम् ॥ 17 ॥ (17) आ सहजमल ते ते प्रकारे कर्म अने जीवन परस्पर संबंधमां आववा स्वरूप योग्यतारूपे समजवो. अने आ सहजमलना अभावमां सिध्धोनुं दृष्टांत मर्यादापूर्वकनी विचारणाथी गम्य छे. इय असदेवानाइयमग्गे तम आसि एवमाई वि । भेयगविरहे वैचित्तजोगओ होइ पडिसिद्धं ॥ 18 ॥ इति असदेवानादिकमग्रे तम आसीदेवमाद्यपि । " भेदकविरहे वैचित्र्ययोगतो भवति प्रतिषिद्धम् ॥ 18 ॥ (18) आ प्रमाणे (1) असत् एटले पूर्वे अनादि शून्य हतुं? अथवा अंधकार हतुं? आदि शब्दथी इंडु हतुं? आवा सृजन वादोनो अविद्या-वासनाभवबीज-कर्म वगेरे भेदक तत्त्वना अभावमां संसारनी विचित्रताथी निषेध थाय छे. एक सुखी, बीजो दुःखी, एक ज्ञानी, बीजो अज्ञानी आवो विचित्रतानो Page #26 -------------------------------------------------------------------------- ________________ योग भेदक तत्वना अभावमां घटे नहि. भेयगविरहे तस्सेव tassa'bhAvattakappaNamajuttaM / जम्हा सावहिगमिणं नीई अवही य णाभावो ॥ 19 ॥ भेदकविरहे तस्येव तस्याभावत्वकल्पनमयुक्तम् । यस्मात्सावधिकमिदं नीत्याडवधिश्च नाभावः ॥ 19 ॥ (19) भेदक तत्वना अभावमां ते अनादि शुध्ध परम पुरूष परमात्मा नी जेम ज ते विचित्र पंचास्तिकायमय लोकनो पूर्वे अभाव कल्पवो अनुचित छे. कारण के, विचित्रतानुं जे भेदक तत्व कर्म छे. ते जो के सीमीतकालवाळुं छे तथा प्रवाहथी अनादि छे छतां युक्तिथी अवधिवाळु होवामात्रथी तेनो अभाव कही शकाय नहि. 'taAEmAvappaNamanutta' आवो पाठ करीएतो भेदक तत्वना अभावमां ते अनादि शुध्ध परमात्मानो ज सुख दुःखादि विचित्रताथी भरेला जगतना सृजननो स्वभाव छे, तेम कल्पवुं अयुक्त छे. कारण के, सुख-दुःखादि विचित्रता अविध वाळी = समयमर्यादावाळी che. to तेनुं कारण पण अवधिवाळुं होवुं जोईए. ज्यारे अनादि शुध्ध परमात्मा तो अन्यना मते त्रिकाल नित्य छे. माटे अवधिवाळुं कारण ए जीव साथे कर्म-संयोगरूप बंध छे. अने युक्तिथी अवधिवाळुं होवा मात्रथी ज तेनो अभाव घटे नहि. माटे अवधिवालो बंध प्रवाहथी अनादि छे. तेथी तेना कार्यरूप विचित्र लोक पण अनादि छे. भेदकना विरहमां लोकनी उत्पत्तिनी कल्पना जेम अयुक्त छे तेम पूर्वे लोकनो अभाव हतो ए कल्पना पण अयुक्त छे, कारण के अभाव सावधिक ज होय. अमुक काले लोक न हतो अने अमुक काळे एनी उत्पत्ति थई ए अविध बतावी. एटले अभाव साधिक थयो. अने अविध अभावात्मक न होय. कारण के अमुक काले न हतो तेमां काळ ए 17 Page #27 -------------------------------------------------------------------------- ________________ शुं वस्तु छे? एटले अभाव घटतो नथी. आ युक्तिथी लोकनो अभाव सिध्ध थतो नथी. इय तन्तजुत्तिसिद्धो अणाइमं एस हंदि लोगो त्ति । इहरा imassa'bhAvo पावै परिचिंतियव्वमिणं ॥ 20 ॥ इति तन्त्रयुक्तिमिद्धोऽनादिमानेष हन्त लोक इति । इतरथास्याभावः प्राप्नोति परिचिन्तयितव्यमिदम् ॥ 20 ॥ (20) आ प्रमाणे शास्त्र अने युक्ति सिध्ध एवो लोक अनादि छे. जो आवुं स्वीकारवामां न आवे तो अर्थातु लोकने सादि मानवामां आवे तो आ लोकना अभावनी आपत्ति आवे छे. माटे आ वात सारी रीते विचारवी. Page #28 -------------------------------------------------------------------------- ________________ (1) (2) 3 जी विंशीका कुल-नीति धर्म इत्थ कुलनीइधम्मा पाएण विसिट्ठलोगमहिकिच्च । आवेणिगाइरूवा विचित्तसत्थोइया चेव ॥ 1 ॥ अत्र कुलनीतिधर्माः प्रायेण विशिष्टलोकमधिकृत्य । आवेणिकादिरूपा विचित्रशास्त्रोदिताश्चैव ॥ 1 ॥ प्राय विशिष्ट लोकने आश्रयीने अहीं माथुं ओळवुं अर्थात् चोटलो बांधवाना कार्यना आरंभथी अथवा वेणीनी जेम परंपराथी चाल्या आवता कुलना धर्म = कुलनी मर्यादा अने नीतिना धर्मोमर्यादाओ अनेक प्रकारना शास्त्रोमां कहेला छे. जे वेणिसंपयाया चित्ता सत्थेसु अपडिबद्ध त्ति । ते तम्मज्जायाए सव्वे आवेणिया नेया ॥ 2 ॥ ये वेणिसंप्रदायाश्चित्राः शास्त्रेष्वप्रतिबद्धा इति । ते तन्मर्यादया सर्वे आवेणिका ज्ञेयाः ॥ 2 ॥ जे चोटलादि संप्रदायो विविध प्रकारना छे तेनो शास्त्रना विशे कोई लगाव-संबंध नथी तेथी करीने ते चोटलादिथी मांडीने सर्व आचारो ते ते संप्रदायोनी =कुळोनी मर्यादाथी जाणवा. सवारमां प्रथम मोटा भागे बेनो वाळ बांधे-ओळे छे. कारण के, छुटावाळवाळी बेन अपशकुनीयाळ गणाय. जह संझाए दीवयदाणं सत्थं रविम्मि विद्धत्थे । सुद्धग्गिणो अदाणं च तस्स अभिसत्थपडियाणं ॥ 3 ॥ 19 Page #29 -------------------------------------------------------------------------- ________________ यथा संध्यायां दीपकदानं शस्तं रवौ विध्वस्ते । शुद्धाग्नेरदानं च तस्याभिशास्त्रपतितानाम् ॥ 3 ॥ जेम सूर्यास्त थये छते संध्या समये दीपकनुं दान-दीप प्रगटाववो ए प्रशस्त कहेलुं छे. तेम शास्त्रने सन्मुख थयेलाओ माटे हवनना शुध्ध अग्निनुं अदान-बीजाने नहि आपवुं प्रशस्त कहेलुं छे. नक्खत्तमंडलस्स य पूजा नक्खत्तदेवयाणं च । गोसे सइसरणाइ य धन्नाणं वंदणा चेव ॥ 4 ॥ नक्षत्रमण्डलस्य च पूजा नक्षत्रदेवतानां च । गोषे सतीस्मरणादि च धन्यानां वन्दना चैव ॥ 4 ॥ (4) प्रभातना समये सूर्य अने नक्षत्र-देवतानी पूजा तथा सीता vagere satIonuM स्मरण, ध्यान वगेरे अने महापुरूषोने वंदना करवी. गिहदेवयाइसरणं वामंगुट्ठयनिवीडळा चेव । असिलिट्ठदंसणम्मी तहा सिलिटे य सिरिहत्थो ॥ 5 ॥ गृहदेवतादिस्मरणं वामाङष्ठकनिपीडना चैव । अश्लिष्टदर्शने तथा श्लिष्टे च श्रीहस्तः ॥ 5 ॥ प्रभाते गृहदेवतादि-कुलदेवता तथा कुल मान्य गुरू वगेरेनुं स्मरण करवुं. बीलाडी वगेरे अशुभना दर्शन थये छते डाबा अंगुठानुं दबाववुं तथा शुभनुं दर्शन थये छते लक्ष्मीना प्रकाशक जमणा हाथनुं दर्शन करवुं. अथवा ओवारणा लेवा. बालाणं पुण्णनिरूवणाइ चित्तप्पहेणगाईहिं । सत्यंतरेहि कालाइभेयओ वयविभागेणं ॥ 6 ॥ Page #30 -------------------------------------------------------------------------- ________________ बालानां पुण्यनिरूपणादि चित्रप्रहेणकादिभिः । शास्त्रान्तरेषु कालादिभेदतो वयोविभागेन ॥ 6 ॥ (6). भेटमां आवेल नाना प्रकारनी मीठाई वगेरे बाळकोने आपवा द्वारा तेओनुं पुण्य जोवाय छे. लाडवादिमांथी बाळकने प्राप्त थती सोनामहोर वगेरे द्वारा तथा शास्त्रांतोमां निरूपित कालादि भेदथी अने वयना विभागथी युवानने धंधामां प्रथम तबक्के प्राप्त थती सफळताथी, आदि शब्दथी क्षेत्रे अर्थात ग्राम, नगरमां मळती सफळता वगेरेथी पुण्य जोवुं. तप्परिभोगेण तहा थाणे परदाणजातजुत्तेण । चित्तविणिओगविसया डिंभपरिच्छा य चित्त त्ति ॥ 7 ॥ तत्परिभोगेण तथा स्थाने परदानजातयुक्ते न । चित्तविनियोगविषया डिंभपरीक्षा च चित्रेति ॥ 7 ॥ बाळक पोताना भागनी वस्तुनो जात माटे भोगवटो करे छे के योग्य व्यक्तिने तेनुं दान करवाथी भोग्य वस्तुमां औचित्यनुं संपादन करे छे? आ रीते विविध प्रकारे बाळकना मनना विशेष प्रकारना लगावनी = मनोभूमिकानी परीक्षा करी शकाय छे. वीवाहकउगेहिं रैसंगमसत्तमद्दणाईहिं । धूयाणं पुण्णनिरूवणं च विविहप्पओगेहिं ॥ 8 ॥ विवाहकौतुकै रतिसङगमसत्त्वमर्दनादिभिः । दुहितणां पुण्यनिरूपणं च विविवप्रयागः ॥ 8 ॥ (8) ढींगला-ढींगली परणाववा स्वरूप अथवा अन्य विवाहना कौतुकोथी, रति संगम, सत्व-मर्दन वगेरे विविध प्रयोगोथी Page #31 -------------------------------------------------------------------------- ________________ dIkarIonuM पुण्य तपासवुं. भोगे भावट्ठवणं भावेणाराहणं च दैयस्स । मलपुरिसुज्झ अणुव्वरिमंतेणं सीलरक्खा y॥9॥ भोगे भावस्थापनं भावेनाराधनं च दयितस्य । मतपुरषोडनुर्वाया मन शतरक्षा 2 / 1 / पतिव्रता स्त्री, पतिनी भावथी आराधना करे. भोगने विषे निश्चयथी पोताना पतिने विशे ज मननुं स्थापन करे. तबियत वगेरे ने कारणे पतिना मल-मूत्र साफ करवा-बहार फेंकवा. अने शीलनी रक्षा माटे मानसिक पण विकार न थाय ते माटे पतिव्रतानो मंत्रजाप करे छे. पहायपरिण्णाजलभुत्तपीलणं, व्स्न्न्स्न्न्च्चाओ। वेलासु अथवणाई थीणं आवेणियो धम्मो ॥ 10 ॥ स्नानपरिज्ञाजलभुक्तपीडनं वसनदर्शनत्यागः । वेलासु च स्तवनादिः स्त्रीणामावेणिको धर्मः ॥ 10 ॥ (10) पतिने स्नान कराववुं तथा गाळेला पाणी अने कूतरा वगेरे ने नांखीने परीक्षा करेल भोजन वडे तथा शरीर दबाववा वडे पतिनी सेवा करवी अथवा स्नान करीने प्रतिज्ञा पूर्वक-नियमीत, पान, भोजन अने शरीर दबाववुं. जेल वगेरे व्यसन-दुःखमां पडेल पतिना दर्शननो त्याग तथा त्रणे संध्या समये ईष्टदेवता स्तवनपूजन vagere strIonA चोटला बांधवाथी आरंभीने आचाररूप dharma che. Page #32 -------------------------------------------------------------------------- ________________ सत्थभणिया य अन्ने वण्णासमधम्मभेयओ नेया । वण्णा उ बंभणाई तहासमा बंभचेराई ॥ 11 ॥ शास्त्रभणिताश्चान्ये वर्णाश्रमधर्मभेदतो ज्ञेयाः । वर्णास्तु ब्राह्मणादयस्तथाश्रमा ब्रह्मचर्यादयः ॥ 11 ॥ (11) वर्ण अने आश्रमोना धर्मना भेदथी शास्त्रो ए कहेला बीजा पण धर्मो जाणवा, ब्राह्मण, क्षत्रीय, वैश्य अने शुद्रो वर्षो जाणवा अने ब्रह्मचर्याश्रम, गृहस्थाश्रम, वानप्रस्थाश्रम अने संन्यासाश्रम आश्रमो जाणवा. एए ससत्थसिद्धा धम्मा जयणाइभेयओ चित्ता । अब्भुदयफला सव्वे विवागविरसा य भावेणं ॥ 12 ॥ एते स्वशास्त्रसिद्धा धर्मा यतनादिभेदतश्चित्राः । अभ्युदयफलाः सर्वे विपाकविरसाश्च भावेन ॥ 12 ॥ (12) स्वस्वशास्त्रथी सिध्ध यातनाना भेदथी आ वर्णाश्रमोना अनेक प्रकारना धर्मो छे. आ सर्व लोकिक धर्मो अभ्यदयफल आपनारा अने निश्चयथी विपाके विरस कह्या छे. कारण के आ लोकनी प्रधानतावाळा छे. पयई सावज्जा वि हुतहा वि अब्भुदयसाहणं नेया। जह धम्मसालिगाणं हिंसाई taha'tthaheu त्ति ॥ 13 ॥ प्रकृत्याः सावद्या अपि खलु तथाप्यभ्युदयसाधनं ज्ञ्येया। यथा धर्मशालिकानां हिंसादि तथार्थहेतुरिति ॥ 13 ॥ (13) प्रकृतिथी सावद्य होवा छतां आ धर्मो अभ्यदय साधनारा जाणवा. जेमके, धर्मी लोकोना यज्ञ, कुवा खोदवा, दानशाळाओ खोलवी 3 23 Page #33 -------------------------------------------------------------------------- ________________ vagere हिंसा, दान आदि ते ते अर्थ साधवा माटेना होवाथी आ लोकमां कल्याण करनारा छे. कारणके आशय दुष्ट नथी. मोहपहाणे एए वेरग्गं पि य इमेसि पाएण । तग्गब्भं चिय नेयं मिच्छाभिनिवेस्भावाओ॥14॥ मोहप्रधाना एते वैराग्यमपि चैषां प्रायः । तद्गर्भमेव ज्ञेयं मिथ्याभिनिवेशभावात् ॥ 14 ॥ (14) मिथ्याभिनिवेशना कारणे लौकिक धर्मीलोकोमां मोहनी प्रधानता तो होय छे अने तेथी तेओनो वैराग्य पण प्रायः मोहगर्भित डोय छे. अन्नेसि तत्तचिंता देसाणाभोगओ य अन्नेसि । दीसंति य जइणो वित्थ केइ संमुच्छिमप्पाया ॥ 15 ॥ अन्येषां तत्त्वचिन्ता देशानाभोगतश्चान्येषाम् । दृश्यन्ते च यतयोप्यत्र केचित्संमूर्छिमप्रायाः ॥ 15 ॥ (15) केटलाकनी तत्वविचारणा मिथ्याभिनिवेशपूर्वकनी छे. केटलाकनी तत्वविचारणा आंशिक अज्ञानता पूर्वकनी छे. अने आ तत्वविचारणाना विषयमां केटलाक साधुओ पण संमूच्छिम जेवा देखाय छे. अन्ने उ लोगधम्मा पहुया देसाइभेयओ हुत्ति । वारिज्जसोयसूयगविसया आयारभेएण ॥ 16 ॥ अन्ये तु लोकधर्मा प्रभूता देशादिभेदतो भवन्ति । विवाहशौचसूतकविषया आचारभेदेन ॥ 16 / / Page #34 -------------------------------------------------------------------------- ________________ (16) देश-जाति वगेरेने आश्रयी, शोक,लग्न अथवा शौच अने सूतक विषयक आचारभेदथी बीजा पण धणां लौकीक धर्मो छे. कुलधम्माउ अपेया सुरेह 1 केसिंचि पाणगाण पि । इत्थियणमुज्झियव्वा तेणाणज्जविह इमा मेरा ॥ 17 ॥ कुलधर्मादपेया सुरेह के षांचिश्चाण्डालानामपि । स्त्रीजनो वर्जनीयः स्तेनानामद्यापीहेमा मर्यादा ॥ 17 ॥ (17) केटलाक चांडाळोने पण कुलधर्मथी - कुल मर्यादाथी अहींदारूपाननो निषेध छे. अहीं स्त्रीओने छोडी देवी, हाथ लगाडवो नहि एवी आजे पण corone A maryAdA che. arthAt strIone लूंटवी नहि, बिळात्कार करवो नहि. गणगुट्ठिघडापेडगजल्लाईणं च जे इहायारा । पाणापडिसेहाई ते तह धम्मा मुणेयव्वा ॥ 18 ॥ गणगोष्ठीघटापेटकजल्लादीनां च ये इहाचाराः । पनाप्रतिपाद्रयस्ते तथा धम मन्तव्यास 28 ॥ (18) गण = कुस्तीबाजोनो समुदाय, गोष्टि = समानवयवाळा युवानोनी मंडळी, धडा = अनेक परिवारोनो समुदाय, पेटक = नाटक भजववावाळा नटादि मंडळीनो समुदाय,जल्ल दोरडाथी अथवा शरीरे दोरडा बांधी अथवा दोरडा पर खेलनार वगेरेमां अहीं दारूपानसेवन वगेरे जे आचारो छे ते तेओना तथा प्रकारना धर्मो जाणवा. 1 सुरा हि। Page #35 -------------------------------------------------------------------------- ________________ सव्वे वि वेयधम्मा निस्सेयससाहगा न नियमेण । AsayabheeNa'nne परंपराए तयत्थं ति ॥ 19 ॥ सर्वेपि वेदधर्मा निःश्रेयससाधका न नियमेन आशयभेदेनान्ये परंपरया तदर्थमिति ॥ 19 ॥ (19) सर्वे पण वैदिक धर्मो मिथ्याभिनिवेशना पोषक होवाथी नियमथी मोक्षना साधक नथी. आशय भेदथी परंपराए ते धर्मो मोक्षना साधक छे. एवुं केटलाक आचार्यो कहे छे. visayasarUva'NubaMdheNa होइ सुद्धो तिहा इहं धम्मो । जंता मुक्खासयओ सव्वो किल सुंदरों नेओ ॥ 20 ॥ विषयस्वरूपानुबन्धेन भवति शुद्धस्त्रिधेह धर्मः । यत्तावन्मोक्षाशयतः सर्वः किल सुंदरो ज्ञेयः ॥ 20 ॥ (20) विषय, स्वरूप अने अनुबंध 3 प्रकारना भेदथी अहीं श्री जैन प्रवचनमां धर्म शुध्ध जाणवो.जे जे धर्म मोक्षना आशय थी थाय छे ते सर्व खरेखर सुंद2 जाणवो. 26 Page #36 -------------------------------------------------------------------------- ________________ चोथी विंशिका :- चरम पुद्गलावत) निच्छयओ पुण एसो जायै नियमेण च्र्म्प्रिय्त्त्त्ते। तहभव्वत्तमलक्खयभावा अच्चंतसुद्ध त्ति ॥ 1 ॥ निश्चयतः पुनरेष जायते नियमेन चरमपरिवर्ते । तथाभव्यत्वमलक्षयभावादत्यन्तशुद्ध इति ॥ 1 ॥ वळी निश्चयथी आ शुध्ध धर्म नियमा चरमपुद्गलपरावर्तिमां ज * प्रगट थाय छे. कारण के चरमावर्तमां ज तथा भव्यत्वना योगे समलना क्षयी साधर्म सत्यंत शुध्ध डोय छे. 'अच्चंतसुटु' पाठान्तर प्रमाणे अंत्यंत सुंदर होय छे. मुक्खासओ वि नन्नत्य होइ गुरुभावमलपहावेण । जह गुरुवाहिविगारे न जाउ पत्थासओ सम्मं ॥ 2 ॥ मोक्षाशयोपि नान्यत्र भवति गुरुभावमलप्रभावेण । यथा गुरुव्याधिविकारे न जातु पथ्याशयः सम्यक् ॥ 2 ॥ (2) अतिशय सहजमलना भावथी मोक्षनो आशय पण अचरमावर्तमां होतो नथी. जेम सन्निपात वगेरे भारे व्याधिना विकारमां क्यारेय पण पथ्थसेवननो आशय-भाव होतो नथी. परियट्टा उ अणंता हुंति अणाइम्मि इत्थ संसारे । तप्पुग्गलाणमेव य तहा तहा hu~ti घ्न्नाओ॥3॥ परिवर्तास्तु अनन्ता भवन्ति अनादावत्र संसारे । तत्पुद्गलानामेव च तथा तथा भवन्ति ग्रहणात् ॥ 3 ॥ Page #37 -------------------------------------------------------------------------- ________________ (3) आ अनादि संसारमां अनंता पुद्गल परावर्ते थाय छे. ते पुगल-परावर्ते छे ते प्रमाणे पुद्गलोना ग्रहणथी ज थाय छे. तह तग्गेज्झसहावा जह पुग्गलमो हवंति नियमेण ॥ तह तग्गहणसहावो आया य तओ उपरियट्टा ॥ 4 ॥ तथा तद्ग्राह्मस्वभावा यथा पुद्गला भवन्ति नियमेन । तथा तद्ग्रहणस्वभाव आत्मा च ततश्च परिवर्ताः ॥ 4 ॥ (4) वळी निश्चयथी जीव वडे ग्राह्य स्वभाववाळा जे प्रमाणे पुद्गलो छे ते ज प्रमाणे पुद्गलो ग्रहण करवाना स्वभाववाळो संसारी आत्मा छे. तेथी ज पुद्गल परावर्ते थाय छे. एवं चरमोऽवेसो नीईए जुज्जई इहरहा उ । तत्तस्सहावखयवज्जिओ इमो किं न सव्वो वि?॥5॥ एवं चरमोप्येष नीत्या युज्यते इतरथा तु । तत्तत्स्वभावक्षयवर्जितोयं किं न सर्वोपि ॥ 5 ॥ ए प्रमाणे न्यायथी-युक्तिथी जीवनो चरमपुद्गल परावर्तयुक्त छे. जो आ प्रमाणे न होय तो जे प्रमाणे ते ते पुद्गल ग्रहण स्वभावरूप सहजमलना क्षयरूप भव्यत्वथी रहित सिध्धपणाने पमाडनारो आ चरम पुद्गलपरावर्त छे. ते प्रमाणे बीजा बधांय परावर्ते चरम केम नहि? आ वातनुं स्पष्टीकरण आगळनी गाथामां ज ग्रन्थकार करे छे. तत्तग्गहणसहावो आयगओ इत्थ सत्थगारेहि । सहजो मलुत्ति भण्णइ, भव्वतं तक्खओ एसो॥6॥ Page #38 -------------------------------------------------------------------------- ________________ तत्तद्ग्रहणस्वभाव आत्मगतोत्र शास्त्रकारैः । सहजो मल इति भण्यते भव्यत्वं तत्क्षय एषः ॥ 6 ॥ आत्मा मां रहेला ते ते पुद्गल ग्रहण करवाना स्वभाव ने शास्त्रकारोए सहजमल कह्यो छे. आ सहजमलनो क्षय ते ज आत्मगत "भव्यत्व छे. एयस्स परिक्खयओ तहा तहा हंत 1 किंचि सेसम्मि । जायै चरिमो एसु त्ति तंतजुत्ती पमाणमिह ॥ 7 ॥ एतस्य परिक्षयतस्तथा तथा हन्त किंचिच्छेषे । जायते चरम एष इति तन्त्रयुक्तिः प्रमाणमिह ॥ 7 ॥ आ सहजमलनो ते ते प्रमाणे बहु नाश थवाथी अने कंईक सहजमल बाकी रहे त्यारे जीवनो आ चरमपुगल परावर्त थाय छे. आ विषयमां शास्त्रयुक्ति प्रमाण छे. एयम्मि सहजमलभावविगमओ सुद्धधम्मसंपत्ती । हेयेतरातिभावे जं न मुणै अन्नहिं जीवो ॥ 8 ॥ एतस्मिन्सहजमलभावविगमतः शुद्धधर्मसंपत्तिः । हेयेतरादिभावान्यन्न जानात्यन्येषु जीवः ॥ 8 ॥ आ चरम पुद्गलपरावर्तमां सहजमलनो निश्चयथी नाश थये छते शुध्धधर्मनी प्राप्ति थाय छे. कारण के, अचरमावर्तमां जीव हेय अने उपादेय भावोने सम्यगुं जाणतो नथी. अर्थात हेयने उपादेय तरीके जुवे छे. अने उपादेयने हेय तरीके juve che. s S 29 Page #39 -------------------------------------------------------------------------- ________________ (e) भमणकिरियाहियाए सत्तीए समन्निओ जहा बालो । पासइ थिरे विहु चले भावे जा धरै सा सत्ती ॥ 9 ॥ भ्रमणकि याहितया शक्त्या समन्वितो यथा बालः । पश्यति स्थिरानपि खलु चलान्भावान्यावत् धरति सा शक्तिः ॥ 9 ॥ जे प्रमाणे फेरफुदरडीमां भ्रमणक्रियाथी उत्पन्न थयेल शक्तिथी युक्त एवो बाळक ज्यां सुधी ते शक्तिने धारण करे छे त्यां सुधी स्थिर पदार्थो ने पण चालता जुवे छे. तह संसारपरिब्भमणसत्तिजुत्तो वि नियमओ चेव । हे वि उवाए ता पासइ जाव सा सत्ती ॥ 10 ॥ तथा संसारपरिभ्रमणशक्तियुक्तोपि नियमतश्चैव । हेयानप्युपादेयांस्तावत्पश्यति यावत्सा शक्तिः ॥ 10 ॥ I (10) ते ज प्रमाणे संसार परिभ्रमणनी शक्तिथी युक्त एवो जीव पण ज्यां सुधी ते शक्ति धारण करे छे त्यां सुधी निश्चयथी हेय पदार्थो पण उपादेय स्वरूपे जुवे छे. जह तस्सत्तीविगमे पासइ पढमो थिरे थिरे चेव । बीओ वि उवाए तह तव्विगमे उवाए ॥ 11 ॥ यथा तत्छतिविगमे पश्यति प्रथमः स्थिरान्स्थिरानेव । द्वितीयोप्युपादेयांस्तथा तद्विगम उपादेयान् ॥ 11 ॥ (11) जे प्रमाणे भ्रमण क्रियाथी प्राप्त थयेली शक्तिनो नाश थये छते बाळक स्थिर पदार्थोने स्थिर जुवे छे. ते ज प्रमाणे संसार परिभ्रमण रूप शक्तिनो नाश थये छते जीव उपादेय पदार्थो ने उपादेय तरीके bhuve che. 30 Page #40 -------------------------------------------------------------------------- ________________ तस्सत्तीविगमो पुण जायै कालेण चेव नियएण तह भव्वत्ताइ तदन्नहेउकलिएण व कहिंचि ॥ 12 ॥ तच्छक तिविगमः पुनर्जायते कालेनैव नियतेन । तथाभव्यत्वादिस्तदन्यदहेतुकलितेन वा कथंचित् ॥ 12 ॥ वळी, संसारभ्रमण शक्तिनो ह्रास नियत-चरमावर्तकाळथी थाय छे. अथवा तो काळ सिवायना तथा भवितव्यता, पुरुषार्थ, स्वभाव, कर्म आ चार कारणोथी युक्त एवा काळ परिबळथी कोईक रीते संसारभ्रमण शक्तिनो ह्रास थाय छे. आ रीते तत्त्वथी कालने हेतु जाणवो. इय पाहन्नं नेयं इत्थं कालस्स तओ तओ चेव । तस्सत्तिविगमहेऊ सा वि जओ तस्सहाव त्ति ॥ 13 ॥ इति प्राधान्यं ज्ञेयमित्थं कालस्य ततस्तक एव । तच्छक्तिविगमहेतुः सापि यतस्तत्स्वभाव इति ॥ 13 ॥ (13) माटे आ प्रमाणे संसार परिभ्रमण शक्तिना नाशमां कालनुं प्राधान्य जाणवुं. तथा काल प्रधान कारण होवाथी ज अर्थात कालसहकृत थवाथी ज तथा भवितव्यता भवभ्रमण शक्तिनो * पण ते कालने पामीने नाश करवाना स्वभाववाली छे. ते कारणथी ज ते काल ते संसार परिभ्रमण शक्ति ना नाश नो हेतु छे. ग्रन्थकार आ ज वात आगळनी गाथामां स्पष्ट करे छे. कालो सहाव नियई पुव्वकयं पुरिस कारणेगंता । / मिच्छत्तं; ते चैव उ समासओ हुंति सम्मत्तं ॥ 14 ॥ 31 Page #41 -------------------------------------------------------------------------- ________________ कालः स्वभावो नियतिः पूर्वकृतं पुरुषः कारणैकान्तः । मिथ्यात्वं; त एव तु समासतो भवन्ति स्म्य्क्त्व्म्॥ 14 ॥ (14) काल, स्वभाव,नियति,पूर्वकर्म अने पुरूषार्थ आ पांच कारणो वडे कार्यनी निष्पत्ति थाय. तेमां कोई पण एक कारणने एकांते मानो तो ते मिथ्यात्व छे. अने ते पांच कारणोना समुदायथी कार्यनी निष्पत्तिने स्वीकारो तो ते सम्यकत्व छे. नायमिह मुग्गपत्ती समयपसिद्धा वि भावियव्वं त्ति । सव्वेसु विसिट्ठत्तं इयरेयरभावसाविक्खं ॥ 15 ॥ ज्ञातमिह मुद्गपक्तिः समयप्रसिद्धाऽपि भावयितव्यमिति । सर्वेषु विशिष्टत्वमितरेतरभावसापेक्षम् ॥ 15 / / (15) आविषयमां शास्त्र प्रसिध्ध मग रांधवानुं द्रश्चंत विचारवुं जोईए. ए प्रमाणे सर्वे कारणोमां विशिष्टपणुं परस्पर सापेक्षभावे जाणवुं. अग्नि, पाणी, तपेलुं, सीझवानो काल अने स्वभाव, नियति, जमनारनुं भाग्य तथा रांधवानो पुरूषार्थ वगेरे कारणोथी सापेक्ष छे. तह भव्वत्तक्खित्तो जह कालो तह इमं ति तेणं ति । इय अन्नुन्नाविक्खं रूवं सव्वेसि हेऊण ॥ 16 ॥ तथा भव्यत्वाक्षिप्तो यथा कालस्तथैतदिति तैनेति । इत्यन्योन्यापेक्षं रूपं सर्वेषां हेतूनाम् ॥ 16 ॥ (16) तथाभव्यत्वथी खेंचायेलो जे प्रमाणे काल छे ते ज प्रमाणे आ तथाभव्यत्व पण कालथी आक्षिप्त छे. ए प्रमाणे अन्योन्य सापेक्षपणुं सर्व कारणोनुं che. INNING , Page #42 -------------------------------------------------------------------------- ________________ na ya सव्वहेउतुल्लं भव्वत्तं हंदि सव्वजीवाणं । जं तेणेवक्खित्ता तो (नो)तुल्ला द्ण्स्न्नाईया॥17॥ न च सर्वहेतुतुल्यं भव्यत्वं हंति सर्वजीवानाम् । यत्तेनैवाक्षिप्ता नो तुल्या दर्शनादिकाः ॥ 17 ॥ (17) कालादि हेतुओए करीने बधा जीवोनुं भव्यत्व समान होतुं नथी. कारण के ते भव्यत्वथी खेंचायेल दर्शनादि बधायना कालादिए करीने समान नथी होता. कोईक सम्यकत्वादि पूर्वे पामे, कोई पछी पामे. न इमो इमेसि हेउ न य णातुल्ला इमेण एयं पि। एएसि तहा हेऊ ता तहभावं इमं नेयं ॥ 18 ॥ नाऽयमेतेषां हेतुर्न च नाऽतुल्या इमे नैतदपि । एतेषां तथा हेतुस्ततस्तथाभावमिदं ज्ञेयम् ॥ 18 ॥ (18) अने आ काल पण आ दर्शनादिनो हेतु नथी. कारणके बधाय भव्यो समकाले सम्यकत्वादि पामता नथी. अने आ दर्शनादि पण बधायना काले करी तुल्य नथी ज. अर्थात अतुल्य ज छे. अने आ भव्यत्व पण बधाय जीवोनुं समान होतुं नथी. तेथी आ भव्यत्व पण तथाभाववाळुं जाणवुं अर्थात ते ते कालादि सामग्री पामीने जीवोना दर्शनादिमां हेतुं बने छे. अचरिमपरियट्टेसु कालो भवबालकालमो भ्न्निओ। चरिमो उधम्मजुव्वणकालो तह चित्तभेओत्ति ॥ 19 ॥ अचरमपरिवर्तेषु कालो भवबालकालो भणितः । चरमस्तु धर्मयौवनकालस्तथा चित्रभेद इति ॥ 19 ॥ 33. Page #43 -------------------------------------------------------------------------- ________________ (19) अचरमावर्त नो काल संसारीजीवनी आराधना माटे बाल्यकाल कहेलो छे. अने चरमावर्तनो काल धर्मनो यौवनकाल कहेलो छे. कारण के काळ पण ते ते प्रकारे विविध भेटवाळो छे. एयम्मि धम्मरागो जायै भव्वस्स त्स्स्भावाओ। इत्तो य कीरमाणो होइ इमो हंत सुठु त्ति ॥ 20 ॥ एतस्मिन्धर्मरागो जायते भव्यस्य तत्स्वभावात् । इतश्च क्रियमाणो भवत्ययं हन्त सुष्ठ इति ॥ 20 ॥ (20) चरम पुगल परावर्तमां तेना स्वभावथी भव्यजीवने धर्मनो राग थाय छे अने आ धर्मरागथी करातो आ धर्म खरेखर सुंदर छे. पाठान्तर 'सुद्ध थी A dharma zudhdha che. Page #44 -------------------------------------------------------------------------- ________________ (1) (2) (3) पांचमी बीजादि विंशिका बीजाइकमेण पुणो जायै एसुत्थ भव्वसत्ताणं । नियमा, ण अन्न्हा वि हुइट्ठफलो कप्परुक्खु व्व ॥ 1 ॥ बीजादिक्रमेण पुनर्जायते एषोत्र भव्यसत्त्वानाम् । नियमान्नान्यथापि खलु इष्टफल: कल्पवृक्ष इव ॥ 1 ॥ आ शुध्ध धर्मनी प्राप्ति भव्यजीवोने आ चरम पुद्गल परावर्तमां नियमा बीजादिना क्रमथी थाय छे. परंतु बीजादिना क्रम सिवाय कल्पवृक्षनी जेम ईष्टफल आपनार थती नथी. बीजं विमस्स णेयं दट्ठूणं एयकारिणो जीवे । बहुमाणसंगयाए सुद्धपसंसाइ करणिच्छा ॥ 2 ॥ बीजमप्यस्य ज्ञेयं दृष्ट्वैतत्कारिणो जीवान् । बहुमानसंगतया शुद्धप्रशंसया करणेच्छा । / 2 ॥ आ शुध्ध धर्म ka2nA2 जीवोने जोईने तेना प्रति बहुमानयुक्त - निर्मल प्रशंसा पूर्वक धर्म करवानी ईच्छा तेने बीज जाणवुं. तीए ceva'NubaMdho अकलंको अंकुरो इहं नेओ । कट्टं पुण विन्नेया तदुवायन्नेसणा चित्ता ॥ 3 ॥ तस्याश्चैवानुबन्धो कलङ्कोङ्कु र इह ज्ञेयः । काष्ठं पुनर्विज्ञेया तदुपायान्वेषणा चित्रा ॥ 3 ॥ आ शुध्ध धर्म करवानी ईच्छानो अनुबंध-सातत्य ते अहीं निष्कलंक अंकुरो जाणवो. ते ज धर्मना उपायोनी विविध प्रकारे शोध करवी ते श्रेष्ठ-थर भएआवं. 35 Page #45 -------------------------------------------------------------------------- ________________ तेसु पवित्तीय तहा चित्ता पत्ताइसरिसिगा होइ। तस्संपत्ती पुष्पं गुरुसंजोगाइरूवंतु ॥ 4 ॥ तेषु प्रवृत्तिश्च तथा चित्रा पत्रादिसदृशिका भवति । तत्संपत्तिः पुष्पं गुरुसंयोगादिरूपं तु ॥ 4 ॥ सद्गुरू वगेरे धर्मना उपायोनी शोध विषे विविध प्रवृत्ति ते पांदडादि समान जाणवी. सद्गुरूनो संयोग, वंदन, वैयावच्च, शुश्रषा, आदि अने सद्धपदेशरूप उपायोनी प्राप्तिने पुष्प तत्तो सुदेसणाईहिं होइ जा भावधम्मसंपत्ती । तं फलमिह विन्नेयं परमफलपसाहगं निय्मा॥5॥ ततः सुदेशनादिभिर्भवति या भावधर्मसंपत्तिः । . तत्फलमिह विज्ञेयं परमफलप्रसाधकं निय्मात्॥5॥ (5) सद्गुरू नो योग,सुदेशनादि द्वारा जे समक्ति रूप भावधर्मनी प्राप्ति थाय छे. तेने अंही निश्चयथी परमपदनुं साधक फल जाणवुं. बीजस्स वि संपत्ती जायै चरिमंमि चेव प्रिय्त्त्त्ते। अच्चंतसुंदरा जं एसा वि तओ न सेसेसु ॥ 6 ॥ बीजस्यापि संपत्तिर्जायते चरम एव परिवर्ते । अत्यन्तसुन्दरा यदेषापि ततो न शेषेषु ॥ 6 ॥ (E) शुध्ध धर्मना बीजनी पण प्राप्ति जीवने चरमपुद्गलपरावर्तमां ज थाय छे. जे कारणथी आ बीजनी प्राप्ति पण अत्यंत सुंदर होय छे. ते कारणथी अचरमावर्तिमां होती नथी. न य एयम्मि अणंतो जुज्जइ नेयस्य नाम कालु त्ति। ओसप्पिणी अणंता हुंति जओ एगपरियट्टे ॥ 7 ॥ Page #46 -------------------------------------------------------------------------- ________________ न चैतस्मिन्ननन्तो युज्यंते एतस्य नाम काल इति । . अवसर्पिण्योनन्ता भवन्ति यत एकपरिवर्ते ॥ 7 ॥ आ शुध्ध धर्म ना बीजनी प्राप्ति थये छते खरेखर आ जीवनो संसार अनंतकाल संगत थतो नथी एवुं नथी. अर्थात् थाय ज छे. कारणके अनंती उत्सर्पिणी - अवसर्षीणी एक पुद्गलपरावर्तिमां थाय छे. बीजाइया य एए तहा तहा संतरेयरा नेया । तहभव्वत्तक्खित्ता egNtshaavaabaahaae||8|| बीजादिकाश्चैते तथा तथा सान्तरेतरा ज्ञेयाः । तथाभव्यत्वाक्षिप्ता एकान्तस्वभावाबाधया ॥ 8 ॥ एकांते भव्यत्व वगेरे स्वभावने बाधा पहोचाड्या विना अर्थात एकान्त स्वभाववादथी ज नहीं परंतु कालादि सहकृत भव्यत्व स्वरूप तथाभव्यत्वथी खेंचायेला, बीजादि भावो ते ते प्रमाणे सारा अने निरंतर जाणवा. आदिपदथी सम्यगदर्शन - देशविरति - सर्वविरति - क्षपकश्रेणी वगेरे मरूदेवीमाताने निरंतर जाणवा अने प्रभु महावीरना जीवने सांतर जाणवा. तहभव्वतं जं कालनियैपुव्वकयपुरिसकिरियाओ । अखिवै तहसहावं ता तदधीणं तयं पि भवे ॥ 9 ॥ तथाभव्यत्वं यत्कालनियतिपूर्वकृतपुरुषक्रियाः । आक्षिपति तथास्वभावं ततस्तदधीनं तदपि भवेत् ॥ 9 ॥ जे कारणथी तथा स्वभाववाळुं तथा भव्यत्व काल-नियति-पूर्वकर्म अने पुरूषार्थने खेंची लावे छे, ते कारणथी तथाभव्यत्व पण काल, नियति, कर्म अने पुरूषार्थ ने आधीन होवुं जोईए. 37 Page #47 -------------------------------------------------------------------------- ________________ एवं जइणेव जहा होयव्वं तं तहेव होइ त्ति । न य दिव्वपुरिसगारा वि हंदि एवं विरुज्झति ॥ 10 ॥ एवं येनैव यथा भवितव्यं तत्तथैव भवतीति । न च दैवपुरुषकारावपि हन्तैवं विरुध्येते ॥ 10 ॥ (10) ए प्रमाणे जे कार्यो जे प्रकारे थवाना होय ते प्रमाणे थाय छे. माटे दिव्य-भाग्य अने पुरूषार्थने कारण मानवामां पण कोई जातनो विरोध आवतो नथी. जो दिव्वेणकखित्तो तहा तहा हंत पुरिसगारुति । तत्तो फलमुभयजमवि भण्णइ खलु पुरिसगाराओ ॥ 11 ॥ यो दैवेनाक्षिप्तस्तथा तथा हन्त पुरुषकार इति । ततो फलमुभयजमपि भण्यते खलु पुरुषकारात् ॥ 11 ॥ (11) जे कारणथी कर्मथी - भाग्यथी खेंचायेलो तेवा-तेवा प्रकारनो पुरूषार्थ होय छे. ते कारणथी कार्यनी निष्पत्ति खरेखर भाग्यपुरूषार्थ उभयथी थवा छतां पुरूषार्थ प्रधान होय त्यारे व्यवहारमां पुरूषार्थथी थई एवुं कहेवाय छे. एएण मीसपरिणामिए उ जं तम्मि तं च दुगजणं । दिव्वाउ नवरि भण्णइ, निच्छ्यओ उभयजं सव्वं ॥ 12 ॥ एतेन मिश्रपरिणामिके तु यत्तस्मिंस्तच्च द्विकजन्यम् । दैवात्केवलं भण्यते निश्चयत उभयजं सर्वम् ॥ 12 ॥ (12) एनाथी ए नक्की थयुंकेभाग्य अने पुरूषार्थ ते बंने मिश्रपणे परिणाम पाम्य छते जे कार्य थाय छे ते उभयजन्य होय छे. छतां ज्यां भाग्यनी प्रधानता होय त्यां व्यवहारथी मात्र ते भाग्यथी थयुं कहेवाय छे. परंतु निश्चयथी बधुं य कार्य ubhaya janya ja hoya che. 38 Page #48 -------------------------------------------------------------------------- ________________ इहराउणखित्तो सो होइ त्ति अहेउओ निओएन्न्। इत्तो तदपरिणामो किंचि तम्मत्तजंन तया ॥ 13 ॥ इतरथानाक्षिप्तः स भवतीति अहेतुको नियोगेन । इतस्तदपरिणामः किंचित्तन्मात्रजं न तदा ॥ 13 ॥ (13) अन्यथा-भाग्यथी खेंचाया विनानो ज जो ते पुरूषार्थ होय तो ते पुरूषार्थ नियमा र्निहेतुक थयो कहेवाय. अने आवा पुरूषार्थथी जे कार्य थायते भाग्यना परिणाम विनानुं ज थयुं कहेवाय. परंतु आवुं बनतुं नथी, कारण के मात्र पुरूषार्थथी कशुं य थतुं नथी. परंतु उपर कह्या प्रमाणे भाग्य अने पुरूषार्थना मिश्र परिणामवानुं कार्य होय छे. पुव्वकयं कम्मं चिय चित्तविवागमिह भन्नई दिव्यो। कालाइएहिं तप्पायणं तु तह पुरिसगारु त्ति ॥ 14 ॥ पूर्वकृतं कर्मैव चित्रविपाकमिह भण्यते दैवम् । कालादिकैस्तत्पाचनं तु तथा पुरुषकार इति ॥ 14 ॥ (14) पूर्वे करेल विविध विपाकोवाळुं कार्य अहीं भाग्य कहेवाय छे. कालादि वडे जे प्रमाणे पूर्व कार्यनो विपाक थाय छे ते प्रमाणे पुरूषार्थ थाय छे. इय समयनीइजोगा इयरेयरसंगया उ जुज्जति । इह दिव्वपुरिसगारा पहाणगुणभावओ दोवि ॥ 15 ॥ इति समयनीतियोगादितरेतरसंगतौ तु युज्यते । इह दैवपुरुषकारी प्रधानगौणभावतो द्वावपि ॥ 15 ॥ . (15) आ प्रमाणे आ बीजादिनी प्राप्तिमां अथवा कोई पण कार्यमां शास्त्र अने व्यवहारनी युक्तिथी प्रधान-गौण भावथी भाग्य अने पुरूषार्थ बंने पण परस्पर संकळायेला घटे che. 39 Page #49 -------------------------------------------------------------------------- ________________ tA बीजपुव्वकालो नेओ भवबालकाल एवेह । इयरो उधम्मजुव्वणकालो विह लिंगगम्मु त्ति ॥ 16 ॥ ततो बीजपूर्वकालो ज्ञेयो भवबालकाल एवेह । इतरस्तु धर्मयौवनकालोपीह लिङगगम्य इति ॥ 16 ॥ (16) तेथी बीज प्राप्ति नी पूर्वनो काल संसारी जीवनो भव बाल्यकाळ ज जाणवो. बीज प्राप्ति पछीनो उत्तरकाळ चरमपुद्गल परावर्तनो काळ संसारी जीवनो धर्म यौवनकाळ जाणवो. कारणके ते विधिना पक्षपात वगेरे लिंगथी जणाय छे. पढमे इह पाहन्नं कालस्सियरम्मि चित्तजोगाणं वाहिस्सुदयचिकिच्छासमयसमं होइ नायव्वं ॥ 17 ॥ प्रथमे इह प्राधान्यं कालस्येतरस्मिश्चित्रयोगानाम् । व्याधेरुदयचिकित्सासमयसमं भवति ज्ञातव्यम् ॥ 17 ॥ (17) संसारी जीवना बाल्यकाळमां काळनुं प्राधान्य जाणवुं. अने धर्मयौवन काळमां धर्मना विविध शुभ व्यापारोनुं प्राधान्य जाणवुं. तेथी जेम नवा तावनो उदय थये छते ते चिकित्सानो समय नथी ते ज प्रमाणे बीजादि प्राप्ति पूर्वेना बाल्यकाळमां धर्मरूपी औषधनो समय नथी. बीजादि प्राप्तिनो उत्तरकालधर्मयौवन काळ ए जीवनो धमौषध माटे योग्य जाणवो. बालस्स धूलिगेहातिरमणकिरिया जहा धरा भाइ । भवबालस्स वि तस्सत्तिजोगओ तह असक्किरिया ॥ 18 ॥ बालस्य धूलिगेहादिरमणक्रिया यथा परा भाति । भवबालस्यापि तच्छक्तियोगात् तथाऽसत्क्रिया ॥ 18 ॥ (18) जेम बाळकने वरसादमां धूळना घर बनाववानी रमतक्रिया अत्यंत 40 Page #50 -------------------------------------------------------------------------- ________________ game che. tema ja A दीर्ध संसारी बाळजीवने पण ते संसारभ्रमणनी शक्तिना योगथी असक्रिया अत्यंत गमे छे. जुव्वणजुत्तस्स उ भोगरागओ सा न किंचि जह चेव । एमेव धम्मरागाऽसक्किरिया धम्मजूणो वि ॥ 19 ॥ यौवनयुक्तस्य तु भोगरागात् सा न किंचिद् यथैव । एवमेव धर्मरागादसत्क्रिया धर्मयूनोऽपि ॥ 19 ॥ (19) यौवनथी युक्त युवानने भोगना रागथी पूर्वना धूलिधरादिनी क्रियाओ जे बाल्यकाळमां श्रेष्ठ लागती हती तेनी कशी किंमत लागती नथी. ते ज प्रमाणे धर्मना रागथी संसारनी असताक्रियाओ धर्म यौवने करी युवान जीव ने जरा पण आकर्षक लागती नथी. परंतु ए क्रियाओथी ते लज्जाय छे. इय बीजाइकमेणं जायै जीवाण सुद्धधम्मु त्ति । जह चंदनस्स गंधो तह एसो तत्तओ चेव ॥ 20 ॥ एवं बीजादिक्रमेण जायते जीवानां शुद्धधर्म इति । यथा चन्दनस्य गन्धस्तथैष तत्त्वत एव ॥ 20 ॥ (20) ए प्रमाणे जीवोने बीजादिना क्रमथी शुध्ध धर्मनी प्राप्ति थाय छे. जेम चंदननी गंध चंदननो स्वभाव छे तेम निश्चयथी आ शुध्धधर्म आत्मानो स्वभाव ja che. 41 Page #51 -------------------------------------------------------------------------- ________________ छठ्ठी :- सध्धर्म विंशिको एसो पुण सम्मत्तं सुहायपरिणामरूवमेवं च । अप्पुव्वकरणसझं चरमुक्कोसहिईखवणे ॥ 1 ॥ एष पुनः सम्यकत्वं शुभात्मपरिणामरूपमेवं च । अपूर्वकरणसाध्यं चरमोत्कृष्टस्थितिक्षपणे ॥ 1 ॥ (1) मा आ प्रमाणे - बीजादिनाक्रमथी चरमावर्तमां चरमयथाप्रवृतकरण द्वारा छेल्लीवार कर्मनी उत्कृष्टस्थितिनो क्षय थये छते अपूर्वकरणथी साध्य आ शुध्ध धर्म ज आत्माना शुभ परिणामरूप सम्यकत्व छे. कम्माणि अट्ठ नाणावरणिज्जाईणि हुंति जीवस्स । तेसिं च ठिई भणिया उक्कोसेणेइ समयम्मि ॥ 2 ॥ कर्माण्यष्ट ज्ञानावरणीयादीनि भवन्ति जीवस्य । तेषां च स्थितिर्भणिता उत्कृष्टेनेह समये ॥ 2 ॥ (2) जीवने ज्ञानवरणी यादि आठ कर्मो होय छे अने अहीं जैन शास्त्रमां तेओनी उत्कृष्टथी नीचे प्रमाणे स्थिति कहेली छे. आइल्लाणं तिण्हं चरिमस्स य तीस्कोद्द्कोद्दीओ। होइ ठिई उक्कोसा अयराणं सतिकडा चेव ॥ 3 ॥ आदिमानां त्रयाणां चरमस्य च त्रिंशत्कोटाकोट्यः । भवति स्थितिरुत्कृष्टातराणां सकृत्कृता चैव ॥ 3 ॥ (3) उत्कृष्टथी जीव वडे एक वार करायेली स्थिति प्रथमना त्रणज्ञानवरणीय, दर्शनावरणीय अने वेदनीय तथा छेल्ला अंतराय कर्मनी त्रीस कोडा कोडी सागरोपम प्रमाण hoya che. Page #52 -------------------------------------------------------------------------- ________________ सयरिंतु चउत्थस्सा वीसं तह छट्ठसत्तमाणं च । तित्तीस सागराइं पंचमगस्सावि विन्नेया॥4॥ सप्ततिस्तु चतुर्थस्य विशतिस्तथा षष्ठसप्तमयोश्च । त्रयस्त्रिंशत्सागराणि पवंचमकस्यापि विज्ञेया ॥ 4 ॥ चोथा मोहनीय कर्मनी 70 कोडाकोडी सागरोपम, 6ठ्ठा अने सातमा नाम अने गोत्रकर्मनी 20 कोडाकोडी सागरोपम अने पांचमा.आयुष्य कर्मनी 33 सागरोपमनी उत्कृष्टस्थिति जाणवी. अट्ठण्हं पयडीणं उक्कोसठिईए वट्टमाणो u। जीवो न लहै एयं जेण किलिट्ठासओ भावो ॥ 5 ॥ अष्टानां प्रकृतीनां उत्कृष्टस्थितौ वर्तमानस्तु । जीवो न लभत एतद् येन क्लिष्टाशयो भावः ॥ 5 ॥ (5) जे कारणथी आठे प्रकृतिनी उत्कृष्ट स्थितिमां रहेलो जीव संकिलष्ट अध्यवसायवाळो होय छे. ते कारणथी आ सम्यत्वने पामतो नथी. सत्तण्हं पयडीणं अभितरओ उ कोडकोडीए । पाउणै नवरमेयं अपुव्वकरणेण कोई तु ॥ 6 ॥ सप्तानां प्रकृतीनामभ्यन्तरतस्तु कोटीकोट्याः । प्राप्नोति केवलमेतद् अपूर्वकरणेन कोडपि तु ॥ 6 ॥ आयुष्य कर्मने छोडीने सातकर्म प्रकृतिनी स्थिति 1 कोडाकोडी सागरोपम थी ओछी थये छते कोईक जीव अपूर्वकरण वडे आ सम्यत्व पामे che. Page #53 -------------------------------------------------------------------------- ________________ करणं अहापवत्तं अपुव्वमणियट्टिमेव भव्वाणं । इयरेसिं पढम चिय भण्णइ करणं ति परिणामो ॥ 7 ॥ करणं यथाप्रवृत्तं अपूर्वमनिवृत्तिरेव भव्यानाम् । इतरेषां प्रथममेव भण्यते करणमिति परिणामः ॥ 7 ॥ (7) भव्य जीवोने ज यथाप्रवृत्तकरण, अपूर्वकरण अने अनिवृत्तिकरण होय छे. अभव्यने मात्र पहेलुं यथाप्रवृत्तकरण ज होय छे. आत्मपरिणाम ए करण कहेवाय छे. जा गंठी ता पढम, गंठिं समैच्छओ भवे बीयं । अणियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥ 8 ॥ यावद्ग्रन्थिस्तावत् प्रथम, ग्रन्थि समतिकामतो भवेद् द्वितीयम् । अनिवृत्तिकरणं पुनः सम्यक्त्वपुरस्कृते जीवे ॥ 8 ॥ (8) ज्यां सुधी जीव ग्रंथिदेशे आवे त्यां सुधी तेने प्रथम यथाप्रवृत्तकरण, ग्रंथिने उल्लंधे तेने बीजु अपूर्वकरण अने सम्यकत्वनी अभिमुख होय तेने अनिवृत्तिकरण होय छे. इत्थ य परिणामो खलु जीवस्स सुहो य होइ विन्नेओ। किं मलकलंकमुक्कं कणगं भुवि सामलं होइ ? ॥ 9 ॥ अत्र च परिणामः खलु जीवस्य शुभश्च भवति विज्ञेयः । कि मलकलंकमुक्तं कनकं भुवि श्यामलं भवति? ॥ 9 ॥ (9) अने अहिं सम्यकत्वमां रहेल जीवनो परिणाम शुभ जाणवो. शुं मलना कलंकथी मुक्त एवुं सुवर्ण जगतमां झांखु होई शके? अर्थात न ज होय. Page #54 -------------------------------------------------------------------------- ________________ पयई य व कम्माणं वियाणिउं वा विवागमसुहं ति । अवरद्धे विन कुप्पइ उवसमओ सव्वकालं पि॥10॥ प्रकृतिश्च वा कर्मणां वा विपाकमशुभमिति । अपराद्धेऽपि न कुप्यति उपशमात्सर्वकालमपि ॥ 10 ॥ (10) स्वभावथी ज अथवा कर्मनो विपाक-परिणाम अशुभ छे." ए प्रमाणे जाणीने जीव सर्वकाळ उपशमभावथी अपराधीने विषे पण गुस्सो करतो नथी. नरविबुहेसरसुक्खं दुक्खं चिय भावओ उम्न्ण्तो। संवेगओ न मुक्खं मुत्तूणं किंपि पत्येइ ॥ 11 ॥ नरविबुधेश्वरसौख्यं दुःखमेव भावतस्तु मन्यमान H । संवेगतो न मोक्षं मुकत्वा किमपि प्रार्थयते ॥ 11 ॥ (11) चक्रवर्ती अने ईन्द्रना सुखने पण निश्चयथी दुःख जमानतो एवो जीव मोक्षने छोडीने बीजा कोई पण सुखनी अभिलाषा संवेगना दीधेन 43. नारयतिरियनरामरभवेषु निव्वेयओ वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि ॥ 12 ॥ नारकतिर्यड्नरामरभवेषु निर्वेदाद्वसति दुःखम् । अकृतपरलोकमार्गो ममत्वविषवेगरहितोऽपि ॥ 12 ॥ (12) ममत्व रूपी विषना आवेग विनानो होवा छतां पण, अविरतिना लीधे आवता भवमां मोक्षमार्गने सध्धरनहिकर्यानो पश्चाताप-वालो जीव निर्वेदथी नारक, तिर्यच, मनुष्य अने देवना भवोने विषे दुःख पूर्वक rahe che. Page #55 -------------------------------------------------------------------------- ________________ daTaThUNa पाणिनिवहं भीमे भवसागरम्मि दुक्खत्तं । अविसेसओडणुकंपं दुहा वि सामत्थओ कुणै ॥ 13 ॥ दृष्ट्वा प्राणिनिवहं भीमे भवसागरे दुःखार्तम् । अविशेषतोऽनुकम्पां द्विधाऽपि सामर्थ्यतः करोति ॥ 13 ॥ (13) भयंकर संसार समुद्रमां दु:खथी पीडाता एवा जीव समुदायने जोईने कोईपण जातना भेदभाव वगर पोताना सामर्थ्यथी द्रव्य अने भाव बंनेथी तेओनी उपर अनुकंपा करे छे. मन्नै तमेव सच्चं नीसंकं जं जिणेहिं पण्णत्तं । सुहपरिणामो सच्चं कंखाइविसुत्तियारहिओ ॥ 14 ॥ मन्यते तदेव सत्यं निःशंकं यज्जिनैः प्रज्ञप्तम् । शुभपरिणामः सर्वं काक्षादिविस्त्रोतसिकारहितः ॥ 14 ॥ (14) शंका, कांक्षा, विचिकित्सा वगेरे विस्रोतसिकाथी रहित शुभ परिणामवाळो जीव "जे जिनेश्वरो वडे कहेवायेलुं छे ते ज niH45o सायुं छे." मे प्रभारी माने छे. noM5 :-भूखमा "सच्चं कंरवा0" 406 छेतेन स्थाने "संका करवा0" अथवा 'सव्वं' संभवे छ एवंविहो य एसो तहा खओवसमभावओ होई । नियमेण खीणवाही नरु व्व तव्वेयणारहिओ ॥ 15 ॥ एवंविधश्चैष तथा क्षयोपशमभावतो भवति । नियमेन क्षीणव्याधिर्नर इव तद्वेदनारहित H ॥ 15 ॥ (15) जे प्रमाणे क्षीण व्याधिवाळो मनुष्य अवश्य तेनी वेदनाथी रहित होय छे. ते ज प्रमाणे तथा प्रकारना क्षयोपक्षमभावथी अवश्य आ समक्तिई जीव घातकर्मनी तथाविध वेदनाथी rahita hoya che. Page #56 -------------------------------------------------------------------------- ________________ पढमाणुदयाभावो एयस्स जओ भवे कसायाणं । ता कहमेसो एवं ? भनै तव्विसयविक्खाए ॥ 16 ॥ प्रथमानामुदयाभाव एतस्य यतो भवेत्कषायाणाम् । तत्कथमेष एवं ? भण्यते तद्विषयापेक्षया ॥ 16 ॥ (16) शं :- मा सभ्यत्वा वने मात्र प्रथम - अन्ण्तानुबंधि कषायोना उदयनो ज अभाव छे. शेष कषायोनो उदय तो अबाधित छे. छतां आ जीव आवा शुभ परिणाम वालो अने घातकर्मनी तथाविध वेदनाथी रहितपणे केम घटे? ते ते अनंतानुबंधीना उदय विषयक क्रोधादिना अभावनी विवक्षाथी शुभ परिणामवालो अने मोहनीयनी तथाविध वेदनाथी रहित जाणवो. समाधान: निच्छय सम्मत्तं वाऽहिकिच्च सुत्तभणियनिउणरूवं तु । एवंविहो निओगो होइ इमो हंत वच्चु त्ति ॥ 17 ॥ निश्चयसम्यकत्वं वाऽधिकृत्य सूत्रभणितनिपुणरूपं तु। एवंविधो नियोगो भवत्ययं हन्त वाच्य इति ॥ 17 ॥ (17) अथवा सातमा गुणस्थानकना निश्चय सम्यकत्वने आश्रयीने शास्त्रमां कहेल आवुं सुंदर स्वरूप छे. कारण के आ प्रकारना शुभ परिणाम वाळो जीव ज समक्तिई शब्दनो वाच्य-पदार्थ छे. पच्छाणुपुव्विओ पुण गुणाणमेएसि होइ लाह्क्मो। पाहन्नओ उ एवं विनेओ सिं उवन्नासो ॥ 18 ॥ पश्चानुपूर्व्या पुनर्गुणानामेतेषां भवति लाभक्रमः । प्राधान्यतस्त्वेवं विज्ञेय एषामुपन्यासः ॥ 18 ॥ Page #57 -------------------------------------------------------------------------- ________________ (18) वळी पश्चानुपूर्वीथी आ गुणोनी प्राप्तिनो क्रम होय छे. परंतु प्राधान्यपणाथी आ प्रकारे एनो उपन्यास जाणवो." नोंध:- प्राप्ति क्रम:- आस्तिय पछी अनुकंपा, अनुकंपा पछी निर्वद,पछी संवेग वगेरेना क्रमथी प्राप्ति जाणवी. प्राधान्य क्रम: उपशम, संवेग, निर्वेद, अनुकंपा अने आतिफय. आ सर्वमां प्रधान उपशम छे. एसो उ भावधम्मो धारेइ भवन निवडमाणं । जम्हा जीवं नियमा अन्नो उ भवंगभावेणं ॥ 19 ॥ एष तु भावधर्मो धारयति भवार्णवे निपतन्तम् । यस्माज्जीवं नियमादन्यस्तु भवाङ्गभावेन ॥ 19 ॥ (19) जे कारणथी संसाररूपी समुद्रमां पडता जीवने अवश्य आ सम्यकत्वादि शुध्ध धर्म धारी राखे छे. ते कारणथी आ भावधर्मनिश्चय शुध्ध धर्म छे. आ सिवायनो बीजो अशुध्ध धर्म संसारनुं कारण होवाथी भावधर्म नथी. अर्थात् द्रव्यधर्म छे. दाणाइया उ एयंमि चेव सुद्धा उ hu~ti किरियाओ । एयाओ वि हु जम्हा मुक्खफलाओ पराओ य ॥ 20 ॥ दानादिकास्त्वैतस्मिन्नेव शुद्धास्तु भवन्ति क्रियाः । एता अपि खलु यस्मान्मोक्षफलाः पराश्च ॥ 20 ॥ (20) आ सम्यकत्व रूपशुध्ध-धर्म होते छते ज जीवनी दानादि क्रियाओ शुध्ध थाय छे. जे कारणथी आ दानादि क्रियाओ पण खरेखर मोक्ष फलने आपनारी छे ते कारणथी ज श्रेष्ठ पण che. 48 Page #58 -------------------------------------------------------------------------- ________________ सातमी दान विशिक दाणं च होइ तिविहं नाणाभयधम्मुवग्गहकरं च । इत्थ पढमं पसत्थं विहिणा जुग्गाण धम्मम्मि ॥ 1 ॥ दानं च भवति त्रविधं ज्ञानाभयधर्मोपग्रहकरं च । अत्र प्रथमं प्रशस्तं विधिना योग्यानां धर्मे ॥ 1 ॥ दान धर्म त्रण प्रकारे छे. ज्ञानदान, अभयदान अने धर्मने पुष्ट करनार एवुं सुपात्रदान. आ दानधर्मने विषे योग्य जीवोने विधिपूर्वक प्रथम ज्ञानदान ए प्रशंसनीय छे. सेवियगुरुकुलवासो विसुद्धवयणोऽणुमनिओ गुरुणा । सव्वत्थ णिच्छियमै दाया नाणस्स विडेओ ॥ 2 ॥ सेवतिगुरुकुलवासो विशुद्धवचनोऽनुमतो गुरुणा । सर्वार्थनिश्चितमतिर्दाता ज्ञानस्य विज्ञेयः ॥ 2 ॥ (2) गुरुमुखवासने सेवेस, विशुध्4-5आउओपथीतियनवादो, गुरुथी अनुमत अने सर्व पदार्थो ने विषे निश्चितमतिवाळो ज्ञाननो दाता जाणवो. सुस्सूसासंजुत्तो विन्नेओ गाहगो वि एयस्स । न सिराऽभावे खणणाउचेव कूवे जलं होई ॥ 3 ॥ शुश्रूषासंयुक्तो विज्ञे यो ग्राहकोऽप्ये तस्य । न शिराभावे खननादेव कूपे जलं भवति ॥ 3 ॥ (3) आ ज्ञान-दाननो ग्राहक सुश्रुषा-तत्त्व सांभळवानी ईच्छावाळो 48 Page #59 -------------------------------------------------------------------------- ________________ जाणवो. कारण के जेम सिरा-सेर विना खोदवा मात्रथी कुवामां पाणी थतुं नथी. तेम ज सुश्रुषा गुण विना श्रवण मात्रथी बोध थती नथी. ओहेण वि उवएसो आयरिएणं विभागसो देओ। सामाइधम्मजणओ महुरगिराए विणीयस्स ॥ 4 ॥ ओधेनाप्युपदेश आचार्येण विभागशो देयः । सामादिधर्मजनको मधुरगिरा विनीतस्य ॥ 4 ॥ आचार्य विनीतने मधुरवाणीथी मैत्री-प्रमोद वगेरे धर्मने प्रगट करनार एवो सामान्यथी पण उपदेश बाल-मध्यम-पंडित सभाना विभागथी आपवो जोईए. अविणीयमाणवंतो किलिस्सई भासई मुसं चेव । नाउं घंटालोहं को कडकरणे पवत्तिज्जा ? ॥ 5 ॥ अविनीतमाज्ञायपन् क्लिश्यते भाषते मृषैव । ज्ञात्वा घंटालोहं कः कटकरणे प्रवर्तेत ॥ 5 ॥ अविनितने आज्ञा करतां गुरू कलेश पामे छे अने मृषा बोले छे. कारण के, अविनित तेमना वचनने करतो नथी. घंट माटेनुं लोखंडभंगार लोखंडने जाणीने कोण तेनुं पतरुं करवानी प्रवृत्ति करे? न ज करे. तेमज गुरू पण अविनित ने आज्ञा न करे. विनेयमभयदाणं परमं मणवयणकायजोगेहि । जीवाणमभयकरणं सव्वेसि सव्वहा सम्मं ॥ 6 ॥ विज्ञेयमभयदानं परमं मनोवचनकाययोगैः । जीवानामभयकरणं सर्वेषां सर्वथा सम्यक् ॥ 6 ॥ 50 Page #60 -------------------------------------------------------------------------- ________________ मन,वचन अने कायाना सर्वथा-करवा, कराववा अने अनुमोदनथी सम्यम् -रागद्वेष ना परिणामथी रहित समभावे बधाय जीवोने विषे अभयनुं करवुं ते अभयदान श्रेष्ठ जाणवुं. उत्तममेयं जम्हा तम्हा णाणुत्तमो तरै दाउं । अणुपालिउंव, दिन्नं पिहंति समभावदारिद्दे ॥ 7 ॥ उत्तममेतद्यस्मात्तस्मानानुत्तमः शक्नोति दातुम् । अनुपालयितुं वा दत्तमपि हन्ति समभावदारिदये ॥ 7 ॥ (7) जे कारणथी आ अभयदान उत्तम छे, ते कारणथी अनुत्तम जीव अभयदान आपवानुं अने तेनुं पालन करवाने समर्थ नथी. कारणके समभावनां दरिद्रपणामां जीव आपेला ते अभयदाननो पण विघात करे छे. तात्पर्य ए के समभाव विनानो जीव अभयदाननुं पालन करी शक्तो नथी. जिणवयणनाणजोगेण तक्कुलठीसमासिएण c। विनेयमुत्तमत्तं न अन्नहा इत्थ अहिगारे ॥ 8 ॥ जिनवचनज्ञानयोगेन तत्कुलस्थितिसमाश्रितेन च । विज्ञेयमुत्तमत्वं नान्यथात्राधिकारे ॥ 8 ॥ (8) आ अभयदानना अधिकारमां श्री जिनवचनना ज्ञानयोगथी अने श्री जिनकुल=गुरूकुलवासनी मर्यादानो आश्रय करवाथी उत्तमपणुं जाणवुं-अन्यथा नही. दाऊणेयं जो पुण आरंभाइसुं पवत्तए मूढो । भावदरिद्रो नियमा दूरसो दाणधम्माणं ॥ 9 ॥ 51 Page #61 -------------------------------------------------------------------------- ________________ (9) दत्वैतद्यः पुनरारम्भादिषु प्रवर्तते मूढः । भावदरिद्रो नियमाद् दूरे स दानधर्माणाम् ॥ 9 ॥ अभयदान आपीने फरीथी पाछो जे मूढ-अज्ञानी जीव आभादिमां प्रवर्ते छे ते भावदरिद्री अवश्य दान धर्मथी दूर जाणवो. इहपरलोगेसु भयं जेण न संजायए कयाइवि । जीवाणं तक्कारी जो सो दाया उ एयस्स ॥ 10 ॥ इहपरलोकेषु भयं येन न संजायते कदाचिदपि । जीवानां तत्कारी यः स दाता त्वेतस्य ॥ 10 ॥ (10) जेनाथी आ लोक के परलोकमां क्यारेय पण भय उत्पन्न थतो नथी. ते अभयदान जीवोने विषे जे करे छे ते ज आ अभयदाननो दाता छे. सर्वथा अभयदान करनार भाव साधुनी वात करी. हवे श्रावकनी वात करे छे. इय देसओ वि दाया इमस्स एयारिलो तर्हि विसए । इहरा दिनुद्दालणपायं एयस्स दाणं ति ॥ 11 ॥ इति देशतोऽपि दाताऽस्यैतादृशस्तस्मिन्विषये । इतरथा दत्तोद्दालनप्रायमेतस्य दानमिति ॥ 11 ॥ (11) आ प्रमाणे उपदेशक अथवा देश थी पण आ अभयदाननो दाता ते ते जीवोने विषे आवो ज-जिनवचनना ज्ञानयोगवाळो अने समतावाळो होय छे. अन्यथा आ दातानुं आपेल अभयदान पाछुं झूंटवी लेवा जेवुं जाणवुं. पर Page #62 -------------------------------------------------------------------------- ________________ नाणदयाणं खंतीविरईकिरियाइ तं तओ देइ । अन्नो दरिद्दपडिसेहवयणतुल्लो भवे दाया ॥ 12 ॥ ज्ञानदययोः क्षान्तिविरतिक्रियया तत्तको ददाति । अन्यो दरिद्रप्रतिषेधवचनतुल्यो भवेद्दाता ॥ 12 ॥ (12) ज्ञान अने अभयदाननोदाता ते साधु क्षमा अने चारित्रनी क्रियाथी ते ज्ञान अने अभयदान आपे छे. क्षमा अने चारित्रनी क्रियाथी रहित अन्य दाता दरिद्र प्रति दाननुं निषेधक "नहि आपुं आवा वचन तुल्य छे. अर्थात् दाता नहि जेवो छे. अथवा अन्य दाता हाननु-निषेध 'ना' क्यन बोलनार हरिद्रपोछे. एवमिहेयं पवरं सव्वेसिं चेव होइ दाणाण । इत्तो उनिओगेणं एयस्स वि ईसरो दाया ॥ 13 ॥ एवमिहैतत्प्रवरं सर्वेषामेव भवति दानानाम् । इतस्तु नियोगेन एतस्यापीश्वरो दाता ॥ 13 ॥ (13) आ प्रमाणे अहीं - दाननां प्रस्तावमां आ अभयदान बधाय दानोमां श्रेष्ठ छे. आथी ज आ दाननो पण दाता अवश्य ऐश्वर्यसंपन्न होय छे. इय धम्मुवग्गहकर दाणं असणाइगोयरं तं च । पत्थमिव अन्नकाले य रोगिणो उत्तमं नेयं ॥ 14 ॥ इति धर्मोपग्रहकरं दानमशनादिगोचरं तच्च । पथ्यमिवान्नकाले च रोगिण उत्तमं ज्ञेयम् ॥ 14 ॥ (14) आ प्रमाणे अशन-पानादि विषयक दान धर्मनुं उपखंभक छे. भोजन समये रोगीने माटे पथ्यनी जेम तेने उत्तम जाणवुं. कारणके pa3 IMW Page #63 -------------------------------------------------------------------------- ________________ भावरोगनुं नाशक सुपात्र दान छे. सद्धासक्कारजुयं सकमेण तहोचियम्मि कालम्मि । अन्नाणुवघाएणं वयणा एवं सुपरिसुद्धं ॥ 15 ॥ श्रद्धासत्कारयुतं सक्रमेण तथोचिते काले । अन्यानुपघातेन वचनादेवं सुपरिशुद्धम् ॥ 15 ॥ (15) तथा उचित्त समये बीजा-पोष्यवर्ग, याचक वगेरेनो उपधात न थाय ते प्रमाणे श्री जिनवचन अनुसार श्रध्धाथी अने सत्कारथी युक्त, श्रेष्ठ वस्तुना क्रमथी पहेला विनंती करवा पूर्वक आपवुं. ए प्रमाणे नुं सुपात्र दान अत्यंत शुध्ध जाणवुं. गुरुणाऽणुन्नायभरो नाओवज्जियधणो ya eyss। दाया अदुत्थपरियणवग्गो सम्मं दयालू य ॥ 16 ॥ गुरुणाऽनुज्ञातभरो न्यायोपार्जितधनश्चैतस्य । दाता अदुःस्थपरिजनवर्गः सम्यग् दयालुश्च ॥ 16 ॥ (16) वडीलो वडे आरोपेल कुटुंबना भारवाळो, न्याय संपन्न वैभववाळो, जेनो संबंधी वर्ग दु:खी नथी एवो अने सारी रीते दयाळु होय ते आ सुपात्र दाननो दाता जाणवो. अणुकंपादाणं पि य अणुकंपागोयरेसु सत्तेसु । जायै धम्मोवग्गहहेऊ करुणापहाणस्स ॥ 17 ॥ अनुकम्पादानमपि चानुकम्पागोचरेषु सत्त्वेषु । जायते धर्मोपग्रहहेतुः करुणाप्रधानस्य ॥ 17 ॥ (17) अनुकंपाना विषयवाळा जीवोने विषे अनुकंपादान पण करूणा Page #64 -------------------------------------------------------------------------- ________________ प्रधान जीवने माटे धर्मने पुष्ट करवानुं कारण थाय छे. ता एयं पि पसत्थं तित्थयरेणावि भयवया गिहिणा । सयमाइन्नं दियदेवदूसदाणेण गिहिणो वि ॥ 18 ॥ तदेतदपि प्रशस्तं तीर्थकरेणापि भगवता गृहिणा । स्वयमाचीर्ण द्विजदेवदूष्यदानेन गृहिणोऽपि ॥ 18 ॥ (18) तेथी आ अनुकंपादान पण गृहस्थने प्रशस्त छे. अने गृहस्थ पर्यायवाळा भगवंत तीर्थकर वडे पण वरसीदान आपवा द्वारा अने दिक्षा पछी गृहस्थब्राह्मणने देवदूष्यना दान वडे स्वयं आचरेलुं छे. धम्मस्साइपयमिणं जम्हा सीलं इमस्स पज्जंते । तव्विरयस्सावि जओ नियमा सनिवेयणा गुरुणो ॥ 19 ॥ धर्मस्यादिपदमिदं यस्माच्छीलमस्य पर्यन्ते । तद्विरतस्यापि यतो नियमात्स्वनिवेदनाद् गुरोः ॥ 19 ॥ (19) आदानधर्मनो प्रथम पायो छे. ते कारणथी शीलधर्मनो निर्देश आदान धर्मपछी छे. ते कारणथीतेद्रव्यदानथी विरतसाधुने पण अवश्य जाते ज गोचरी-पाणी वगेरे लावीने गुरूने अर्पण करवाना छे. तम्हा satta'NurUvaM अणुकंपासंगएण भव्वेणं । अणुचिट्ठियव्वमेयं इत्तो च्चिय सेसगुणसिद्धी ॥ 20 ॥ तस्माच्छक्त्यनुरूपमनुकम्पासंगतेन भव्ये न । अनुष्ठातव्यमेतदित एव शेषगुणसिद्धिः ॥ 20 ॥ (20) तेथी अनुकंपाथी युक्त एवा भव्य जीवे यथा शक्ति दान करवुं. आ दानथी ज शेषगुणोनी प्राप्ति थाय che. IV 55 Page #65 -------------------------------------------------------------------------- ________________ आठमी पूजा विशिका पूया देवस्स दुहा विन्नेया दव्वभावभेएणं । इयरेयरजुत्ता वि हुतत्तेण पहाणगुणभावा ॥ 1 ॥ पूजा देवस्य द्विधा विज्ञेया द्रव्यभावभेदेन । इतरेतरयुक्तापि खलु तत्त्वेन प्रधानगौणभावा ॥ 1 ॥ (1) निश्चयथी परस्पर संकळायेली होवा छतां पण प्रधान-गौण भावथी भगवाननी पूजा द्रव्य अने भावना भेदथी 2 प्रकारे छे. श्रावकचैत्यवंदनादि करे ते भावपूजा अने साधु अरिहंत चेईआणे द्रारा द्रव्यपूजानी अनुमोदना करे. आम, साधुने भावपूजा प्रधान छे, द्रव्यपूजा गौण छे. अने श्रावकने द्रव्यपूजा प्रधान छे अने भावपूजा गौण छे. पढमा गिहिणो सा वि य तहा तहा भावभेयओ तिविहा। कायवयमणविसुद्धी सम्भूओगरणपरिभेया ॥ 2 ॥ प्रथमा गृहिणः सापि च तथा तथा भावभेदतस्त्रिविधा । कायवचोमनोविशुद्धिः संभूतोपकरणपरिभेदा ॥ 2 ॥ प्रथम द्रव्यपूजा गृहस्थने होय छे. अने ते द्रव्यपूजा पण एकत्रित अथवा संभवित पूजाना बधाय उपकरणना भेदवाली तथा भावना भेदथी मन-वचन-कायानी विशुध्धिथी युक्त त्रण प्रकारनी छे. सव्वगुणाहिगविसया नियमुत्तमवत्थुदाणपरिओसा । कायकिरियापहाणा समंतभद्दा पढमपूया ॥ 3 ॥ Page #66 -------------------------------------------------------------------------- ________________ सर्वगुणाधिकविषया नियमोत्तमवस्तुदानपरितोषा । कायक्रियाप्रधाना समन्तभद्रा प्रथमपूजा ॥ 3 ॥ (3) सर्वगुणाधिक देवाधिदेवना विषयवाळी, पोतानी उत्तम बरास, चंदन, केसर, धूप वगेरे वस्तुना नियमीत दानथी उत्पन्न संतोषवाळी अने कायिक क्रियानी प्रधानतावाळी समतभद्रा नामनी प्रथमपूजा छे. बीया उ सव्वमंगलनामा वायकिरियापहाणेसा । पुव्वुत्तविसयवत्थुसु ओचित्तान्न्य्न्न्भेएन्न्॥4॥ द्वितीया तु सर्वमङ्गलनामा वाक्क्रियाप्रधानैषा । पूर्वोक्तविषयवस्तुषु औचित्यानयनभेदेन ॥ 4 ॥ (4) वचनक्रियाना प्रधान योगवाळी पूर्वे कहेला विषयना अने वस्तुने विषे औचित्यपूर्वक मंगाववाना भेदथी आ सर्वमंगला नामनी बीजी पूजा छे. तैया परतत्तगया सव्वुत्तमवत्थुमाणसनिओगा । सुद्धमणजोगसारा विन्नेया सव्वसिद्धिफला ॥ 5 ॥ तृतीया परतत्त्वगता सर्वोत्तमवस्तुमानसनियोगा । शुद्धमनोयोगसारा विज्ञेया सर्वसिद्धिफला ॥ 5 ॥ परतत्व-देवाधिदेवना विषे सर्वोत्तम उत्तरकुरू-देवकरूना फळादि, क्षीर समुद्रना पाणी वगेरे वस्तुना मानस व्यापार-मेळवीने धरवाना शुभभाववाळी,शुध्ध मनना व्यापारनी प्रधानतावाळी सर्वसिध्धिफला नामनी त्रीजी पूजा जाणवी. 57 Page #67 -------------------------------------------------------------------------- ________________ पढमाबंध ( वंच ) कजोगा सम्मद्दिट्टिस्स होइ पढम त्ति । इयरेयरजोगेणं उत्तरगुणधारिणो नेया ॥ 6 ॥ प्रथमाबंध (वंच) कयोगात् सम्यग्दृष्टेर्भवति प्रथमेति । इतरेतरयोगेण उत्तरगुणधारिणो ज्ञेया ॥ 6 ॥ तझ्या तैयाबंध(वंच ) कजोगेणं परमसावगस्सेवं । जोगाय समाहीहिंसा हुज्जुगकिरियफलकरणा ॥ 7 ॥ तृतीया तृतीयाबंधववंचकयोगेन परमश्रावकस्येयम् । योगाश्च समाधिभिः सा खलु ऋजुकक्रियाफलकरणात् ॥ 7 ॥ (6-7) प्रथम अवंचयोगथी-योगावंचकताथी सम्यक् द्रष्टिने प्रथम समंतभद्रानामनी पूजा होय छे. तथा बीजा अवंचक योगथी - क्रियावंचकताथी बीजी सर्वमंगला नामनी पूजा उत्तरगुणधारी श्रावकने होय छे. त्रीजा अवंचक योगथी - फलावंचकताथी त्रीजी पूजा सर्वसिध्धफला नामनी परम श्रावकने होय छे. आ प्रमाणे योगादि अवंचकता रूप समाधियोना योगथी ते पूजा संयमनी क्रिया रूप फळने आपनारी छे. अर्थात् संयम पपाडनारी छे. (8) पढमकरणभेएणं गंथासन्नुस् धम्ममित्तफला । सार हुज्जुगार्3अभावो जायै तह नाणुबंधुत्ति ॥ 8 ॥ प्रथमकरणभेदेन ग्रन्थ्यासन्नस्य धर्ममात्रफला । साहि ऋजुकादिभावो जायते तथा नानुबन्ध इति ॥ 8 ॥ चरम यथाप्रवृत्तकरणना भेदथी ग्रंथि देशे आवेला अपुनबंधक जीवने सम्यग्दर्शनरूप धर्म मात्र फलने आपना2I ते द्रव्यपूजा छे. कारण के ते पूजाथी कदाचित सर्वावरति, देशविरति वगेरे भावो थाय che. to पण ते भाव तथा प्रकारना अनुबंध 18 Page #68 -------------------------------------------------------------------------- ________________ (9) (10) अप्रमत्तता,वीतरागता,सर्वज्ञतारूप उत्तरोत्तर वृध्धिवाला होता नथी. भवठि भंगो एसो तह य महापहविसोहणो परमो । नियवीरियसमुल्लासो जायै संपत्तबीयस्स ॥ 9 ॥ भवस्थितिभड्ग एष तथा च महापथविशोधनः परमः । निजवीर्यसमुल्लासो जायते संप्राप्तबीजस्य ॥ 9 ॥ सारी रीते प्राप्त करेला बीजवाला आत्माने पोताना वीर्य उल्लासथी प्रगट थतो आ सर्वविरति वगेरेनो भाव धर्म संसारनी स्थितिने भांगनारो छे तथा मोक्षमार्गनो श्रेष्ठ विशोधक थाय छे. संलग्गमाणसमओ धम्मट्ठाणं पि बिंति समयण्णु । अवगारिणो वि इत्थट्ठसाहणाओ य सम्मं ति ॥ 10 ॥ संलग्नःमानसमतो धर्मस्थानमपि ब्रुवन्ति समयज्ञाः । अपकारिणोप्यत्रार्थसाधनाच्च सम्यगिति ॥ 10 ॥ आ सम्यगद्रष्टिनुं मन सतत मोक्षमां संलग्न होय छे अथवा नियमित पूजा करनारनुं मन पूजामां संलग्न होय छे. माटे आ सम्यगदर्शनने अथवा आ पूजाने शास्त्रवेत्ताओ धर्मस्थान पण कहे छे. तेओनुं आ वचन सम्यग् छे, कारणके आ समक्तिई अपकारीनुं पण प्रयोजन साधी आपे छे, पाठान्तर 'अरळोवि' थी आ पूजा गृहस्थने पण ईष्टार्थ-मोक्ष साधी आपे छे. पंचट्ठसव्वभे ओवयारजुत्ता य होइ एस त्ति । जिणचउवीसाजोगोवयारसंपत्तिरूवा य ॥ 11 ॥ 59 Page #69 -------------------------------------------------------------------------- ________________ पंचाष्टसर्व भेदोपचारयुक्ता च भवति एषेति । जिनचतुर्विशिकायोगोपचारसंपत्तिरूपा च ॥ 11 ॥ (11) पंचप्रकारी, अष्टप्रकारी अने सर्वप्रकारना उपचारथी युक्त आ द्रव्यपूजा होय छे. सिध्धिने वरेला चोवीश जिनेश्वरोना साक्षात अयोगमां=विरहमां पूजारूप विनयना उपचारथी ते जिनेश्वर भगवंतोनी संप्राप्तिरूप आ पूजा छे. सुद्धं चैव निमित्तं दव्वं भावेण सोहियव्वं ति । इय एगंतविसुद्धा जायै एसा तहिट्ठफला ॥ 12 ॥ शुद्धमेव निमित्तं द्रव्यं भावेन शोधयितव्यमिति । इत्येकान्तविशुद्धा जायते एषा तथेष्टफला ॥ 12 ॥ (12) न्यायपार्जित शुध्ध द्रव्य तो निमित्त मात्र छे. एने निराशंसादि भावो वडे विशुध्ध करवुं. ए प्रमाणे एकांते विशुध्धिवाळी आ पूजा ईष्टफल मोक्षफळ आपनारी थाय छे. सयकारियाइ एसा जायै ठवणाइ बहुफला केइ । गुरुकारियाइ अन्ने विसिट्टविहिकारियाए य ॥ 13 ॥ स्वयंकारिताया एषा जायते स्थापनाया बहुफला केचित् । गुरुकारिताया अन्ये विशिष्टविधिकारितायाश्च ॥ 13 ॥ (13) पोते भरावीने प्रतिष्ठा करावेली प्रतिमानी पूजा घणा फळवाळी छे. एवुं केटलांक आचार्य कहे छे. माता-पिता वगेरे वडीलो द्वारा भरावीने प्रतिष्ठा करावेली प्रतिमानी पूजा घणां फळवाळी छे. एवुं केटलांक आचार्य कहे छे. अने विशिष्ट विधि वडे करायेलीभरावेली प्रतिष्ठित प्रतिमानी पूजा घणां फळवाळी छे. एवुं 60 Page #70 -------------------------------------------------------------------------- ________________ केटलांक आचार्य कहे छे. थडिले वि य एसा मणठवणाए पसत्थिगा चेव । आगासगोमयाइहिं इत्थमुल्लेवणाइ हियं ॥ 14 ॥ स्थण्डिलेप्येषा मनः स्थापनायाः प्रशस्तिका चैव । आकाशगोमयादिभिरत्रोपलेपनाया हितम् ॥ 14 ॥ (14) गायना छाणने पृथ्वी उपर पड्या विना झीली अने रेती आदिथी मिश्र करी, उपलेपनादिथी बनावेली प्रतिमानी, शुध्ध भूमिमां पण मनथी प्रतिष्ठा करायेलीनी पूजा पण प्रशस्त अने कल्याणकारी छे. उवयारंगा इह सोवओगसाहारणाण इट्ठफला । किंचि विसेसेण तओ सव्वे ते विभैयव्व त्ति ॥ 15 ॥ उपचाराङ्गा इह सोपयोगसाधारणानामिष्टफला । किंचिद्विशेषेण ततः सर्वे ते विभाजयितव्या इति ॥ 15 ॥ (15) आ पूजाना विषयमां सर्व प्रतिमाओ उपचारनुं अंग होवाथी, सामान्यथी बधी प्रतिमाओनी उपयोगपूर्वकनी पूजा पूजकोने ईष्टफल आपनारी छे. शंका : समाधान : प्रतिमाना भेदथी अथवा प्रतिष्ठाना भेदथी फलमां कंईक भेद पडवो जोईए ने ? आटला मात्रथी भेद मानीशुं तो बधी प्रतिमाओना भेदथी फलना भेदनी कल्पना करवी पडशे. एटला माटे पूजकनो उपयोग अथवा भाव ए ज ईष्टफलने आपनार छे. बाकी प्रतिमा तो मात्र उपचारनुं निमित्त छे. तेथी पूजकनो उपयोग अथवा भावविशेष ज 61 Page #71 -------------------------------------------------------------------------- ________________ फळ विशेषने आपनार छे. एवं कुणमाणाणं एयां दुरियक्खओ इहं जम्मे । परलोगम्मि य गोरवभोगा परमं च निव्वाणं ॥ 16 ॥ एवं कुर्वतामेतां दुरितक्षय इह जन्मनि । परलोके च गौरवभोगाः परमं च निर्वाणम् । / 16 ॥ (16) आ पूजा करनारने आ जन्ममां पापनो क्षय थाय छे. अने परलोकमां गौरवाईभोगोनी प्राप्ति थाय छे. अने परंपराए श्रेष्ठ एवा निर्वाणनी प्राप्ति थाय छे. इक्कं पि उदगबिंदू जह पक्खित्तं महासमुद्दम्मि । जायैअक्खयमेयं पूया वि जिणेसु विन्नेया ॥ 17 ॥ एकमप्युदक बिन्दुर्य था प्रक्षिप्तं महासमुद्रे । जायतेऽक्षयमेवं पूजापि जिनेषु विज्ञेया ॥ 17 ॥ (17) एक पाणी नुं बिंदु पण महासमुद्रमां पडेलुं जेम अक्षयभावने पामे छे. ते ज प्रमाणे जिनेश्वरोने विषे कराती पूजा पण अक्षयभाववाळी जाणवी. अक्खयभावे भावो मिलिओ तब्भावसाहगो निय्मा। न हु तंबं रसविद्धं पुणो वि तंबत्तणमुवेइ ॥ 18 ॥ : अक्षयभावे भावो मिलितस्तद्भावसाधको नियमात् । न हि तानं रसविद्धं पुनरपि ताम्रत्वमुपैति ॥ 18 ॥ (18) अक्षयभाववाळा भगवाननी साथे भावोनो थयेलो मेळाप अवश्य अक्षयभावनुं साधक छे. जेम तांबु सुवर्णरसथी मिश्रित थयेलुं कोई दर - Page #72 -------------------------------------------------------------------------- ________________ काले फरीथी तांबापणाने मितुं नथी परंतु सुवर्णरूपे रहे छे. तम्हा जिणआण पूया बुहेण सव्वायरेण कायव्वा । परमं तरंडमेसा जम्हा संसारजलहिम्मि ॥ 19 ॥ तस्माज्जिनानां पूजा बूधेन सर्वादरेण कर्तव्या । परमं तरण्डमेषा यस्मात्संसारजलधौ ॥ 19 ॥ (19) जे कारणथी संसाररूपी समुद्रमां रहेला जीवोने माटे आ पूजा श्रेष्ठ तराप समान छे ते कारणथी डाह्या माणसे जिनेश्वरोनी पूजा संपूर्ण आदरथी करवी जोईए. एवमिह दव्वपूया लेसुद्देसेण दंसिया समया । इयरा जईण पाओ जोगहिगारे तयं वुच्छ्ण्॥20॥ एवमिह द्रव्यपूजा लेशोद्देशेन दर्शिता समयात् । इतरा यतीनां प्रायो योगाधिकारे तद्वक्ष्यामि ॥ 20 ॥ (20) आ प्रमाणे लेशथी अर्थात सामान्य कथन द्रारा शास्त्रानुसारे आ द्रव्यपूजा दर्शावी. बीजी भावपूजा प्रायः करीने साधुओने होय छे. ते भावपूजा ने हुं योगना अधिकारमां कहीश. Page #73 -------------------------------------------------------------------------- ________________ (1) (2) नवमी श्रावकधर्म विशिंका धम्मो वग्गहदाणाइसंगओ सावगो परो होइ । भावेण सुद्धचित्तो निच्चं जिणवयणसवणरई ॥ 1 ॥ धर्मोपग्रहदानादिसंगतः श्रावकः परो भवति । भावेन शुद्धचित्तो नित्यं जिनवचनश्रवणरतिः ॥ 1 ॥ धर्मना उपरंभक दान-शीलादिथी युक्त, भावथी शुध्ध चित्तवाळो अने नित्य जिनवचन श्रवणनी रूचिवाळो श्रेष्ठ श्रावक होय छे. मग्गणुसारी सड्डो पन्नवणिज्जो कियापरो चेव । गुणरागी सकारंभसंगओ देसचारिती ॥ 2 ॥ मार्गानुसारी श्राद्धः प्रज्ञापनीयः क्रियापरश्चैव । गुणरागी शक्यारम्भसंगतो देशचारित्री ॥ 2 ॥ मार्गानुसारी, श्रध्धावान प्रज्ञायनीय-धर्ममां क्यांक स्खलता थती होय तो कहेवा ध्वारा सुधारी शकाय एवो तथा सामायिक, प्रतिक्रमण, पौषध आदि धार्मिक क्रियामां रूचिवाळो, गुणानुरागी अने शक्य अनुष्ठानना आरंभथी युक्त देशविरतिधर श्रावक होय छे. पंच य अणुव्वयाइं गुणव्वयाइं च हुंति तिन्नेव । सिक्खावयाई चौरो सावगधम्मो दुवालसहा ॥ 3 ॥ पश्च चाणुव्रतानि गुणव्रतानि च भवन्ति त्रीण्येव । शिक्षाव्रतानि चत्वारि श्रावकधर्मो द्वादशधा ॥ 3 ॥ (3) पांच अणुव्रतो, त्रण ज गुण व्रतो तथा चार शिक्षाव्रतो hoya che. 64 Page #74 -------------------------------------------------------------------------- ________________ e प्रमाणे श्रावक धर्म 12 प्रकारनो छे. एसो य सुप्पसिद्धो सहाइयारेहि इत्थ तंतम्मि । कुलसपरिणामरूवो नवरं सइ अंतरो नेओ॥4॥ एष च सुप्रसिद्धः सहातिचारैरत्र तन्त्रे । कुशलपरिणामरूपः केवलं सदाऽऽन्तरो ज्ञेयः ॥ 4 ॥ (4) अहीं जिन प्रवचनमां अतिचारना ज्ञानपूर्वकनो आ श्रावकधर्म सुप्रसिध्ध छे. विशेषथी ते श्रावकधर्म आत्माना सदा सुंदर परिणाम स्वरूपे आंतरिक जाणवो. सम्मा पलियपुहुत्तेऽवगए कम्माण एस होइ त्ति । सो वि खलु अवगमो इह विहिगहणाईहिं होइ जहा ॥ 5 ॥ सम्यक्पल्यपृथक्त्वेऽपगते कर्मणामेष भवतीति । सोपि खल्वपगम इह विधिग्रहणादिभिर्भवति तथा ॥ 5 ॥ (5) सम्यकत्व प्राप्त थया पछी कर्मोनी पल्योपम पृथकत्व- 2 थी 9 पल्योपमनी स्थितियोनो ह्रास थये छते परमार्थथी आ श्रावक धर्म प्रगटे छे. ते कर्मोनो ह्रास पण निश्चये अहीं जिनप्रवचनमां विधिपूर्वक व्रतोना ग्रहण पालन करवाथी थाय छे. गुरुमूले सुयधम्मो संविग्गो इत्तरं व इयरं वा । गिण्हइ वयाइं कोइ पालै य तहा निरइयारं ॥ 6 ॥ गुरुमूले श्रुतधर्मः संविग्न इत्वरं वेतरं वा । गृह्णाति व्रतानि कोपि पालयति च तथा निरतिचारम् ॥ 6 ॥ (6) गुरू पासे धर्म सांभळीने मोक्षनो अभिलाषी कोईक श्रावक Page #75 -------------------------------------------------------------------------- ________________ चार्तुमास आदि अल्पकाल अथवा यावन्यजीव व्रतोने स्वीकारे छे. अने ते प्रमाणे तेनुं निरतिचार पालन करे छे. एसो ठीओ इत्थं न उ गहणादेव जायई नियमा । गहणोवरिंपिजायै जाओ वि अवेइ कम्मुदया ॥ 7 ॥ एष स्थितेरित्थं न तु ग्रहणादेव जायते नियमात् । ग्रहणोपर्यपि जायते जातोप्यपैति कर्मोदयात् ॥ 7 ॥ उपर कह्या प्रमाणे ग्रहण अने पालनरूप श्रावक धर्म मर्यादाव्यवहारथी जाणवो. कारणके ग्रहण करवा मात्रथी ज नियमाअवश्य कुशल विरति परिणामरूप धर्म प्रगट थतो नथी. ग्रहण कर्या पछी पण प्रगट थाय छे. अने प्रगट थयेल पण कर्मना उदयथी चाल्यो जाय छे. तम्हा निच्चसईए बहुमाणेणं च अहिगयगुणंमि । पडिवक्खंदुगुंछाए परिणइयालोयणेणं च ॥ 8 ॥ तित्थंकरभत्तीए सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए इत्थ सया होइ जइयव्वं ॥ 9 ॥ तस्मान्नित्यस्मृत्या बहुमानेन चाधिगतगुणे । प्रतिपक्षजुगुप्सया परिणतिकाऽऽलोचनेन च ॥ 8 ॥ तीर्थंकरभक्त्या सुसाधुजनपर्युपासनया च । उत्तरगुणश्रद्धयाऽत्र सदा भवति यतितव्यम् ॥ 9 ॥ (8) (9) स्वीकारेला धर्मना प्रगट थयेल परिणाम पण कर्मना उदयथी आवराई जाय छे. माटे सम्यकत्व, अणुव्रतादिनुं हंमेशा स्मरण (1) , स्वी॥28॥ धने विशे. mA62-ईमान (2) , तेना प्रतिपक्ष दोष अर्थात लीधेला अणुव्रतो वगेरेना प्रतिपक्ष Page #76 -------------------------------------------------------------------------- ________________ मिथ्यात्व-हिंसादि अविरति आदिनी जुगुप्सा-तिरस्कार (3), परिणामनो विचार=मिथ्यात्व-हिंसादि पापोनो परलोकमां केवा भयंकर विपाक थाय छे. (4), तीर्थकरनी भक्ति (प), भाव साधुओनी सेवा (6), उत्तरगुण श्रध्धा-सम्यकत्व होते जीते अणुव्रतोनो अभिलाष तथा अणुव्रतो होते छते सर्वविरतिनो अभिलाष (7) आ सात बाबतोनी साथे हंमेशा आ श्रावकधर्मने विषे यत्न करवो जोईए. एवमसंतो वि इमो जायै जाओ वि न पडै क्याइ। ता इत्थं बुद्धिमया अपमाओ होइ कायव्वो ॥ 10 ॥ एवमसन्नप्ययं जायते जातोपि न पतति कदाचित् । तदत्र बुद्धिमताऽप्रमादो भवति कर्तव्यः ॥ 10 ॥ (10) आ प्रमाणे यत्न करवाथी, व्रतोने विषे विरतिनो परिणाम न होवां छतां प्रगट थाय छे. अने प्रगट थयेलो क्यारे पण पडतो नथी. माटे आ नित्य स्मरणादिने विषे विद्वानोए अप्रमाद अर्थात उद्यम करवो जोईए. निवसिज्ज तत्थ सड्डो साहूणं जत्थ होइ स्ण्पाओ। चेइयघरा उ जहियं तदन्नसाहम्मिया चेव ॥ 11 ॥ निवसेत्तत्र श्राद्धः साधूनां यत्र भवति संपातः । चैत्यगृह मितचट्धमारैव । 22 छे. (11) ज्यां साधुओ नुं आगमन थतुं होय अने ज्यां जिनमंदीरो तथा बीजा साधर्मिको होयते नगर वगेरे स्थानमां श्रावके वसवुं जोईए. हवे श्रावकना दिवसना kartavyo kahe che. Page #77 -------------------------------------------------------------------------- ________________ नवकारेण विबोहो अणुसरणं सावओ वयाई मे । जोगो चीवंदणमो पच्चक्खाणं तु विहिपुव्वं ॥ 12 ॥ नमस्कारेण विबोधोनुस्मरणं श्रावको व्रतानि मे । योगश्चितिवन्दनं प्रत्याख्यानं तु विधिपूर्वम् ॥ 12 ॥ (12) नवकार मरण साथे जागवुं, पछी चितन करे के हुं श्रावक छुं अने मारे अणुव्रतो vagere vrato che तथा जोग-चैत्यवंदन अने विधिपूर्वक पच्चखाण रूप धर्म व्यापार साधे. उपलक्षणथी प्रतिक्रमण, सामायिक, कायोत्सर्ग, स्वाध्याय, जाप वगेरे करे. तह चेईहरगमणं सक्कारो वंदणं गुरुसगासे । पच्चक्खाणं सवणं जैपुच्छा उचियकरणिज्जं ॥ 13 ॥ . तथा चैत्यगृहगमनं सत्कारो वन्दनं गुरुसकाशे । प्रत्याख्यानं श्रवणं यतिपृच्छा उचितकरणीयम् ॥ 13 ॥ (13) त्यारबाद पांच प्रकारना अभिगमोनी आराधनापूर्वक संघनाचैत्यमां प्रवेश करे, पुष्पादि आभूषणोथी तिर्थंकर प्रतिमानी पूजा करे. विधिपूर्वक चैत्यवंदन करे. त्यारबाद गुरूमहाराजनी पासे जईवंदन करीने घरे अथवा पौषधशालामां स्वंयस्वीकारेला पच्चकखाण गुरूनी साक्षीए करे. आगमनो उपदेश सांभळे. त्यारबाद साधुने शरीर तथा संयम विशे सुखशाता पूछे अने बीमार साधुने माटे वैद्याउषधादि लावी आपवा रूप उचित करणी करे. अविरुद्धो ववहारो काले विहिभोयणं च संवरणं । चेइहरागमसवणं सक्कारो वंदणाई य ॥ 14 ॥ Page #78 -------------------------------------------------------------------------- ________________ अविरुद्धो व्यवहारः काले विधिभोजनं च संवरणम् । चैत्यगृहागमश्रवणं सत्कारो वन्दनादिश्च ॥ 14 ॥ (14) श्रावक राज्य-कुल-जाति अने धर्मथी अविरूध्ध-15 कर्मादानथी रहित-अल्प आरंभवाळो व्यापार करे. देह-आरोग्य अनुकूल छते विधिपूर्वक भोजन=प्रायः एकासणुं करे. त्यारबाद तिविहारादिनुं संभवित पच्चकखाण स्वीकारे, सांजे उपाश्रयमां गुरुभगवंत पासे जाय, वंदन करे, आगम श्रवण करे अने देरासर जाय. पूजा चैत्यवंदनादि करे. जैविस्सामणमुचिओ जोगो न्व्कार्चिण्त्न्नाईओ। गिहिगमणं विहिसुवणं सरणं गुरुदेवयाईणं ॥ 15 ॥ यतिविश्रमणमुचितो योगो नमस्कारचिन्तनादिकः । गृहिगमनं विधिस्वपनं स्मरणं गुरुदेवतादीनाम् । / 15 ॥ (15) (1) प्रतिक्रमण पछी भावसाधुओनी विश्रामणा करे. पोतानी भूमिका अनुसार नवकार आदिथी पोते भणेला प्रकरणादि स्वाध्यायनुं चिंतन-पुनरावर्तन रूप जोग - धर्म व्यापार करे. उपाश्रयथी घरे जाय. घरे जाय त्यां आश्रितोने उपदेश आपी. देव गुरू अने धर्मनुं शरण स्वीकारी विधिपूर्वक सुव. (3) अब्बंभे पुण विरई मोहदुगुंछा सतत्तचिंता य । इत्थीक्लेवराणं, तव्विरएसुं च बहुमाणो ॥ 16 ॥ अब्रह्मणि पुनर्विरतिर्मोहजुगुप्सा स्वतत्त्वचिन्ता च । स्त्रीकलेवराणां, तद्विरतेषु च बहुमानः ॥ 16 ॥ 68 Page #79 -------------------------------------------------------------------------- ________________ (16). मुख्यतया अब्रह्मनी विरतिवाळो श्रावक होय छे. मोह जुगुप्सा अर्थात् स्त्री परिभोगमां कारणभूत एवा वेद मोहनीयनी निंदा - तिरस्कार अने स्वतत्वचिंता - "शुद्धोदुं युद्धोहं' ए प्रमाणे विचारणा करे अथवा स्त्री शरीरने विषे अशुचिनुं चिंतन करे अने तेनाथी विरत थयेला जंबुस्वामी,व्रजस्वामी,सुदर्शन श्रावक अने वर्तमानना ब्रह्मचारी महापुरूषोने विषे बहुमान धारण करे. सुत्तविउद्धस्स पुणो सुहुमपयत्येसु चित्तविन्नासो । भवठीनिरूवणे वा अहिगरणोवसमचित्ते वा ॥ 17 ॥ सुप्तविबुद्धस्य पुनः सूक्ष्मपदार्थेषु चित्तविन्यासः । भवस्थितिनिरूपणे वा अधिकरणोपशमचित्ते वा ॥ 17 ॥ (17) सूतेलो श्रावक जागे त्यारे अथवा निद्रा तूटी जाय त्यारे नीचेना मुद्दाओ उपर चित्तन्यास-चिंतन करे. आत्मा, कर्मबंध, मोक्ष वि. सुक्ष्म पदार्थोमां चित्तने जोडे अथवा भवस्वरूपना निरूपणमां - अनित्य अने असार एवा संसारवासने धिक्कार हो. अधिकरण - कोईनी साथे कलह थयो होय तो खमाववा विषे अथवा अधिकरण एटले कृषि-वाणिज्य वगेरे सावद्य व्यापारनो त्याग करवा विषे चिंतन करे. आउयपरिहाणीए असमंजसचिट्ठियाण व विवागे । खणलाभदीवणाए धम्मगुणेसुंच विविहेसु ॥ 18 ॥ आयुःपरिहाणौ असमवंचसचेष्टितानां वा विपाके । क्षणलाभदीपनायां धर्मगुणेषु च विविधेषु ॥ 18 ॥ (18) प्रतिक्षण आविचमरणथी आयुष्यनो क्षय थई रह्यो छे तेना विषे Page #80 -------------------------------------------------------------------------- ________________ प्राणीवध, हिंसादि खराब आचरण करनाराओनो विपाकपरलोकमां-नरकादिमां केवो भयंकर थाय छे. क्षण लाभ दीपना - अल्पकाळमां पण कर्मनिर्जरा अने पुण्योपार्सनरूप महान लाभनी दीपना - प्रकाशना अर्थात् अल्पकालनी साधना अने अनंत भविष्यनुं सुख जोई, धर्ममां एक क्षण पण प्रमाद न करवो ते विषे विविध ज्ञानादि एवा धर्मगुणोने विषे वर्तमान जीवनमां यशनी प्राप्ति अने मर्या पछी परभवमां पुनः धर्मनी प्राप्ति यावत् मुक्ति-सुख ते विषे चित्तमां विचारणा करे. बाहगदोसविक्क्खे धम्मायरिए य उज्जयविहारे । एमाइचित्तनासो संवेगरसायणं देयं ॥ 19 ॥ बाधक दोषविपक्षे धर्माचार्ये चोद्यतविहारे । एवमादिचित्तन्यासः संवेगरसायनं ददाति ॥ 19 ॥ आत्माना बाधक दोषोना नाश माटे, तेते दोषोना विपक्षगुणोने विषे दा.त. राग-विराग, क्रोध-क्षमा, मान-नम्रता वगेरेनुं चिंतन करे. अने पोताना उपकारी धर्मदाता, उद्यतविहारी, धर्माचार्यने विषेतेओ कई दिशामां विचरे छे, केवुंविशुध्ध संयमजीवन जीवे छे ईत्यादि अने पोताना प्रमादनी निंदा वगेरेने विषे चिंतन करवारूप चित्तनुं स्थापन एवुं संवेगमाटेनुं रसायण-महा औषध आत्माने आपे. अर्थात आवा चिंतनथी संसारना विरागरूप अथवा मुक्तिना तीव्र अभिलाषरूप आत्मामां संवेग उत्पन्न थाय छे. गोसे भणिओ य विही इय अणवरयं तु चित्त्त्थ्मान्न्स्स्। पडिमाकमेण जायै संपुन्नो चरणपरिणामो ॥ 20 ॥ गोषे भणितश्च विधिरित्यनवरतं तु चेष्टमानस्य । प्रतिमाक्रमेण जायते संपूर्णश्चरणपरिणामः ॥ 20 ॥ 71 Page #81 -------------------------------------------------------------------------- ________________ (20) प्रभातमां नवकारना स्मरण साथे जागवुं इत्यादि जे विधि कहेल छे. ते आ प्रमाणे सतत श्रावक धर्मनुं पालन करनारने प्रतिमाओना क्रमथी संसारना वियोग ना बीज समान संपूर्ण चारित्रना परिणामनी प्राप्ति थाय che. 72 Page #82 -------------------------------------------------------------------------- ________________ दशमी श्रावक प्रतिमा विंशिका दंसणवयसामाइयपोसहपडिमा अबंभसच्चित्ते । आरंभपेस उद्दिट्ठवज्जए समणभूए य ॥ 1 ॥ दर्शनव्रतसामायिकपोषधप्रतिमा अब्रह्मसचित्ते । आरम्भप्रेषोद्दिष्टवर्जकं श्रमणभूतं च ॥ 1 ॥ 4शन, व्रत, सामायि, पौष5, ममिया विशेष35, प्रतिमा, अब्रह्मत्याग, सचित्त त्याग, स्वयं-आरंभ त्याग, प्रेषण त्याग, उदिष्ट त्याग, अने साधु तुल्य एम श्रावकनी 11 प्रतिमा छे. एया खलु इक्कारस गुणठाणगभेयओ मुणेयव्वा । समणोवासगपडिमा बज्झाणुट्ठाणलिंगेहिं ॥ 2 ॥ एताः खल्वेकादश गुणस्थानकभेदतो ज्ञातव्याः । श्रमणोपासकप्रतिमा बाह्यानुष्ठानलिङ्गैः ॥ 2 ॥ (2) गुणठाणाना भेदथी अने बाह्य अनुष्ठानरूप लिगोथी आ अगियार श्रमणोपासक प्रतिमा अवश्य जाणवा योग्य छे. सुस्सूसाई जम्हा दंसणपमुहाण कज्जसूय त्ति । कायकिरियाइ सम्मं लखिज्जइ ओहओ पडिमा ॥ 3 ॥ शुश्रूषादिर्यस्माद्दर्शनप्रमुखानां कार्यसूचका इति । कायक्रियया सम्यग्लक्ष्यत ओघतो प्रतिमा ॥ 3 ॥ (3) 1294थी सुश्रुषा, धर्म, वगैरे सभ्यर्शन व्गैरेन्। डायने सूचवनारा छे. ते कारणथी कायिकक्रियाथी सामान्यथी . 93 Page #83 -------------------------------------------------------------------------- ________________ दर्शनप्रतिमा सुंदर रीते जणाय छे.. सुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए । वेयावच्चे नियमो दंसणपडिमा भवे एसा ॥ 4 ॥ शुश्रूषा धर्मरागो गुरुदेवानां यथासमाधि । वैयापृत्यै नियमो दर्शनप्रतिमा भवेदेषा ॥ 4 ॥ सुश्रुषा, धर्मनो राग, पोताने समाधि रहे ते प्रमाणे गुरू अने देवनी भक्ति-वैयावच्चना नियमवाळी आ दर्शन प्रतिमा छे. पंचाणुव्वयधारित्तमणइयारं वएसु पडिबंधो । वयणा तदणइयारा वयपडिमा सुप्पसिद्ध त्ति ॥ 5 ॥ पश्चाणुव्रतधारित्वमनतिचारं व्रतेषु प्रतिबंधः । वचनात्तदनतिचाराद् व्रतप्रतिमा सुप्रसिद्धेति ॥ 5 ॥ (5) जिनेश्वरोना वचनथी अतिचाररहित पांच अणुव्रतोनुं धारवुं अने व्रतोने विषे दढता ते निरतिचारवाळी व्रतप्रतिमा सुप्रसिध्ध छे. तह अत्तवीरिउल्लासजोगओ रयतसुद्धिदित्तिसमं । सामाइयकरणमसइ सम्मं सामाइयप्पडिमा ॥ 6 ॥ तथात्मवीर्योल्लासयोगतो रजतशुद्धिदीप्तिसमम् । सामायिककरणमसकृत्सम्यक्सामायिकप्रतिमा ॥ 6 ॥ तथा आत्माना वीर्योल्लासना योगथी चांदीनी शुध्धि अने कांतिसमान वारंवार सुंदर रीते सामयिक करवारूप सामायिक प्रतिमा che. Page #84 -------------------------------------------------------------------------- ________________ (9) पोसहकिरियाकरणं पव्वेसु तहा तहा सुपरिसुद्धं । जइभावभावसाहगमणधं तह पोसहप्पडिमा ॥ 7 ॥ पौषधक्रियाकरणं पर्वसु तथा तथा सुपरिशुद्धम् । यतिभावभावसाधकमनघं तथा पौषधप्रतिमा ॥ 7 ॥ तथा पर्वोने विषे ते ते प्रमाणे सुविशुध्ध पौषधक्रियानुं करवुं ते पौषध-प्रतिमा छे. जे साधुपणाना भावनुं परमार्थथी निर्दोष साधछे. पव्वेसु चेव राई असिणाणाइकिरियासमाजुत्तो । मासपणगावहि तहा पडिमाकरणं तु तप्पडिमा ॥ 8 ॥ पर्वसु चैव रात्रावस्नानादिक्रियासमायुक्तः । मासपश्चकावधि तथा प्रतिमाकरणं तु तत्प्रतिमा ॥ 8 ॥ असिणाण वियडभोई मौलियडो ratti'baMbhamANeNa / पडिवक्खमंतजावाइसंगओ चेव सा किरिया ॥ 9 ॥ अस्नानविकृतभोजी मौलिकृतो rAtri'brahmamAnena / प्रतिपक्षमन्त्रजापादिसंगतश्चैव सा क्रिया ॥ 9 ॥ (8-9) पांच महिना सुधी पर्वोने विषे रात्रे अस्नानादि क्रियाथी युक्त ते ते प्रकारे दिशाओमां प्रतिमा-कार्योत्सर्गनो अभिग्रह करवो. अस्नानादि क्रिया नीचे प्रमाणे छे. अस्नान, अचित्त अथवा प्रकाश भोजन ka2nA2, नाभि नीचे खुल्ला कछोटा ना धोतीयावालो, प्रतिमा सिवायना - पर्व सिवायना दिवसोमां दिवसे ब्रह्मचारी अने रात्रिना अब्रह्मनुं परिमाण करनार, चारेय दिशाओमां कार्योत्सर्गनो अभिग्रह करवो. ते पांचमी प्रतिमा नामनी प्रतिमा che. 75 Page #85 -------------------------------------------------------------------------- ________________ एवं किरियाजुत्तोऽबंभं वज्जेइ नवरं राई पि । छम्मासावहि नियमा एसा उ अबंभपडिमत्ति ॥ 10 ॥ एवं क्रियायुक्तोऽब्रह्म वर्जयति केवलं रात्रावपि । षण्मासावधि नियमादेषा त्वब्रह्मप्रतिमेति ॥ 10 ॥ (10) ए प्रमाणे उपर कहेली क्रियाथी युक्त, विशेषथी रात्रिना पण अब्राहमना संपूर्ण त्यागवाळी 6 महिनानी अवधिवाली छठ्ठी. ब्रह्मचर्य प्रतिमा छे. जावज्जीवाए वि हु एसाऽबंभस्स वज्जणा होइ । एवं चिय जं चित्तो सावगधम्मो बहुपगारो ॥ 11 ॥ यावज्जीवमपि खल्वेषाऽब्रह्मणो वर्जनाद् भवति । एवमेव यच्चित्रः श्रावकधर्मो बहुप्रकारः ॥ 11 ॥ आ ब्रह्मचर्य प्रतिमा संपूर्ण जीवनपर्यंतना अब्रह्मना त्यागवाळी पण होय छे. कारणके ए प्रमाणे ज विविध धर्मव्यापारवालो बहु प्रकारे श्रावक धर्म होय छे. एवंविहो उ नवरं सच्चित्तं पि परिवज्जए सव्वं । सत्त य मासे नियमा फासुयभोगेण तप्पडिमा ॥ 12 ॥ एवंविधस्तु केवलं सचित्तमपिं परिवर्जयति सर्वम् । सप्त च मासान्नियमात्प्रासुकभोगेन तत्प्रतिमा । / 12 ॥ (12) ए प्रमाणे विशेषथी सर्व अचित्तना त्यागवाळी, अचित्त भोजनथी सात मासनी अवधिवाळा सातमी अचित्तत्याग नामनी प्रतिमा che. Page #86 -------------------------------------------------------------------------- ________________ जावज्जीवाए वि हु एसा सच्चित्तवज्जणा होइ । एवं चिय जं चित्तो सावगधम्मो बहुपगारो ॥ 13 ॥ यावज्जीवमपि खल्वेषा सचित्तवर्जनाद् भवति । एवमेव यच्चित्रः श्रावकधर्मो बहुप्रकार: ॥ 13 ॥ (13) आ सचित्तत्यागनी सातमी प्रतिमा विशेषथी संपूर्ण जीवनपर्यंतनी पण सचित त्यागवाळी होय छे. ए प्रमाणे ज विविध धर्मव्यापारवालो बहु प्रकारे श्रावक धर्म छे. एवं चिय आरम्भं वज्जइ सावज्जमट्ठमासं जा । तप्पडिमा पेसेहि वि अप्पं कारेइ उवउत्तो ॥ 14 ॥ एवमेवारम्भं वर्जयति सावद्यमष्टमासं यावत् । तत्प्रतिमा प्रेषैरप्यल्पं कारयत्युपयुक्तः ॥ 14 ॥ (14) ए प्रमाणे आठ महिना माटे स्वयं सावध-आरंभनो त्याग करे छे अने ते प्रतिमाना उपयोगवाळो सेवक अथवा नोकरो वडे पण अल्प आरंभ करावे छे. तेहिं पि न कारेई नवमासे जाव पेसपडिम त्ति । पुव्वोइया उकिरिया सव्वा एयस्स सविसेसा ॥ 15 ॥ तैरपि न कारयति नवमासान्यावत्प्रेषप्रतिमेति । पूर्वोदिता तु क्रिया सर्वैतस्याः सविशेषा ॥ 15 ॥ (15) पूर्वे कहेली प्रतिमाओनी सर्वक्रियाथी युक्त, विशेषथी आ प्रतिमामां नव महिना सुधी तेना वडे नोकर वगेरे बीजाओ द्वारा पण आरंभनो त्याग करायो छे. आ प्रमाणे ते नवमी प्रेष्य प्रतिमा che. 77 Page #87 -------------------------------------------------------------------------- ________________ उद्दिट्ठाहाराईण वज्जणं इत्थ होइ तप्पडिमा । दसमासावहि सज्झायझाणजोगप्पहाणस्स ॥ 16 ॥ उद्दिष्टाहारादीनां वर्जनमत्र भवति तत्प्रतिमा । दशमासावधि स्वाध्यायध्यानयोगप्रधानस्य ॥ 16 ॥ (16) स्वाध्याय अने ध्यानना प्रधान योगवाळी 10 महिनानी मर्यादावाळी उदिष्ट-प्रतिमावाहक श्रावकने उदेशीने बनावेल आहार, पाणी वगेरेना त्यागवाळी आ दसमी उदिष्टाहारवर्जनरूप प्रतिमा छे. इक्कारस मासे जाव समणभूयपडिमा उ चरिम त्ति । अणुचर साहुकिरियं इत्थ इमो अविगलं पायं ॥ 17 ॥ एकादश मासान्यावच्छ्रमणभूतप्रतिमा तु चरमेति । अनुचरति साधुक्रियामत्रायमविकलं प्राय: ॥ 17 ॥ (17) ए प्रमाणे 11 महिना पर्यंतनी छेल्ली साधुना आचारवाळी आ प्रतिमामां प्रायः संपूर्ण साधुक्रियानुं साधुप्रतिमा छे. अनुपालन कराय छे. आसेविउण एवं कोई पव्वयै तह गिही होइ । तब्भावभेयओ च्चिय विसुद्धिसंकेसभेएणं ॥ 18 ॥ आसेव्यैतां कोऽपि प्रवजति तथा गृही भवति । तद्भावभेदत एव विशुद्धिसंक्लेशभेदेन ॥ 18 ॥ (18) आ अगियारमी प्रतिमानुं सेवन करीने कोई प्रवजयानो स्वीकार करे छे. तथा कोई पाछो गृहस्थ थाय छे. विशुध्धि अने संकलेशना भेदे ज ते साधुपणानो अने गृहस्थपणानो स्वीकार kare che. arthAt 78 Page #88 -------------------------------------------------------------------------- ________________ विशुध्धिना परिणामवाळी श्रावक प्रवज्या स्वीकारे छे. अने संफिलष्ट परिणामवाळो पाछो गृहस्थ थाय छे. एया उ जहुत्तरमो असंखकम्मक्खओवसमभावा । hu~ti पडिमा पसत्था विसोहिकरणाणि जीवस्स ॥ 19 ॥ ऐतास्तु यथोत्तरमसंख्यकर्मक्षयोपशमभावात् । भवन्ति प्रतिमाः प्रशस्ता विशोधिकरणानि जीवस्य ॥ 19 ॥ (18) आ 11 प्रतिमा यथाक्रम उत्तरोत्तर असंख्यातगुण कर्मना वधुने वधु चढियाता क्षयोःयशमभावथी जीवनी विशुध्धिने करनारी प्रशस्त कहेली छे. आसेविउण एया भावेण निओगओ जई होइ । जं उवरि सव्वविई भावेणं देसविरई u॥20॥ आसे व्यता भावेन नियोगतो यतिर्भवति । यदुपरि सर्वविरतिर्भावेन देशविरतिस्तु ॥ 20 ॥ (20) आ 11 प्रतिमानुं तत्वथी सेवन करीने अवश्य ते साधु थाय छे कारण के आगळ उपर भावथी सर्वविरति मळे तेवी ja dezavirati Doya che. Page #89 -------------------------------------------------------------------------- ________________ (1) (2) (3) अग्यारमी यति धर्म विंशिका नमिऊण खीणदोसं गुणरयणनिहिं जिणं महावीरं । संखेवेण महत्थं जैधम्मं संपवक्खामि ॥ 1 ॥ नत्वा क्षीणदोषं गुणरत्ननिधि जिनं महावीरम् । संक्षेपेण महार्थं यतिधर्मं संप्रवक्ष्यामि ॥ 1 ॥ क्षीणदोषवाळा, गुणोरूपी रत्नोना भंडार समान, महावीर जिनेश्वरने नमस्कार करीने महान अर्थवाळा यतिधर्मने हुं संक्षेपथी उहीश खंतीय मद्दवज्जवमुत्ती तव संजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जैधम्मो ॥ 2 ॥ क्षान्तिश्च मार्दवार्जवमुक्तयस्तपस्संयमौ च बोद्ध्व्याः। सत्यं शौचमाकिंचन्यं च ब्रह्म च यतिधर्मः ॥ 2 ॥ क्षमा, नम्रता, सरणता, निर्दोलता, तप, संयम, सत्य, पवित्रता, अकिंचनता अने ब्रह्मचर्य ए 10 प्रकारनो यतिधर्म भावो. उवगारवगारिविवागवयणधम्मुत्तरा भवे खंती । साविक्खं आदितिगं लोगिगमियरं दुगं जइणो ॥ 3 ॥ उपकार्यपकारिविपाकवचनधर्मोत्तरा भवेत् क्षान्तिः । सापेक्षमादित्रिकं लौकिकमितरं द्विकं यतेः ॥ 3 ॥ उपहार क्षमा, अपार क्षमा, विपाई क्षमा, वयन क्षमा, अने 80 Page #90 -------------------------------------------------------------------------- ________________ धर्म=स्वभाव क्षमा ए पांच प्रकारनी क्षमा छे. पहेली त्रण क्षमा लौकिक अने सापेक्ष छे. छेल्ली बे लोकोत्तर क्षमा यतिने होय छे. बारसविहे कसाए खविए उवसामिए य जोगेहिं । जं जायै जैधम्मो ता चरिमं तत्थ खंतिदुगं ॥ 4 ॥ द्वादशविधे कषाये क्षपिते उपशामिते च योगैः । यज्जायते यतिधर्मः तच्चरमं तत्र शान्तिद्विकम् ॥ 4 ॥ जे कारणथी शुभ योगो वडे 12 कषायोनो क्षय अने उपशम थये छते यतिधर्म जीवमां प्रगटे छे. ते कारणथी छेल्ली बे-वचन अने धर्मक्षमा ते यतिधर्ममां होय छे. सव्वे य अईयारा जं संजलणाणमुदयओ हुंति । ईसिजलणा य एए कुओवगारादविक्खेह ॥ 5 ॥ सर्वे चातिचारा यत्संज्वलनानामुदयतो भवन्ति । ईषज्ज्वलनाश्चैते कुतोपकाराद्यपेक्षेह ॥ 5 ॥ जे कारणथी यति धर्मना बधाय अतिचारो संज्वलन-कषायो ना उदयथी होय छे. अने आ कषायो कंईक जवलन=कंईक विकार करवाना स्वभाववाळा ज छे. ते कारणथी आ यतिधर्ममां उपकार-अपकार वगेरेनी अपेक्षा क्यांथी होय? अर्थात न होय.' छटे उण गुणठाणे जैधम्मो दुग्गलंघणं तं च । भणियं भवाडवीए न लोगचिंता तओ इत्थं ॥ 6 ॥ षष्ठे पुनर्गुणस्थाने यतिधर्मो दुर्गलंधनं तच्च । भणितं भवाटव्यां न लोकचिन्ता ततोऽत्र ॥ 6 ॥ Page #91 -------------------------------------------------------------------------- ________________ वळी छठ्ठा गुणस्थानकनो यतिधर्म संसार अटवीमां मोहराजाना किल्लाना उल्लंघन समान छे. तेथी आ यतिधर्ममां लौकिक चिंता होती नथी. तम्हा नियमेणं चिय जइणो सव्वासवा नियत्तस्स । पढममिह वयणखंती पच्छा पुण धम्मखंति त्ति ॥ 7 ॥ तस्मानियमेनैव यते: सर्वाश्रवानिवृत्तस्य । प्रथममिह वचनक्षान्तिः पश्चात्पुनर्धर्मक्षान्तिरिति ॥ 7 ॥ तेथी ज सर्व आश्रवोथी निवृत्त थयेला यतिने अवश्य प्रथम वचनक्षमा होय छे. पछी पाछळथी धर्म=स्वभाव क्षमा होय छे. emeva'jjavamaddavamuttIo हुंति पंचभेयाओ । पुव्वोइयनाएणं जइणो इत्थं पि चरमदुगं ॥ 8 ॥ एवमेवार्जवमार्दवमुक्तयो भवन्ति पवंचभेदाः । पूर्वोदितन्यायेन यतेरत्रापि चरमद्विकम् ॥ 8 ॥ (8) मे 4 प्रभारी सरता, नम्रता, नियमित 55 5इय prA2नी छे. पूर्वे कहेला न्यायथी साधुने आ सरळता वगेरेमां पण छेल्ला बे प्रकार होय छे. सारांश :- साधुने वचनक्षम अने धर्मक्षमानी जेम वचन सरलतादि अने धर्मसरलतादि जाणवा. इहपरलोगादणविक्खं जमणसणाइ चित्तणुट्ठाणं । तं सुद्धनिज्जराफलमित्थ तवो होइ नायव्वो ॥ 9 ॥ इहपरलोकाद्यनपेक्षं यदनशनादि चित्रानुष्ठानम् । तत् शुद्धनिर्जराफलमत्र तपो भवति ज्ञातव्यम् ॥ 9 ॥ 82 Page #92 -------------------------------------------------------------------------- ________________ (9) जे कारणथी आ यति-धर्ममां आलोक अने परलोकनी आशंसा विनाना अनशन, उणोदरी, वृत्तिसंक्षेप वगेरे अनुष्ठान थाय छे. ते कारणथी ते अनशनादि तपशुध्ध निर्जराफडवालो जाणवो. आसवदारनिरोहो ज्मिदिय्क्साय्द्ण्द्द्निग्घो। पेहातिजोगकरणं तं सव्वं संजमो नेओ ॥ 10 ॥ आश्रवद्वारनिरोधो यदिन्द्रियकषायदण्डनिग्रहतः । प्रेक्षादियोगकरणं तत्सर्व संयमो ज्ञेयः ॥ 10 ॥ (10) तथा प्राणातिपात, मृषावाद, अदत्तादानादि पांच आश्रवनो निरोध, 5 इन्द्रिय तथा 4 कषायोनो निग्रह, अने मन-वचन तथा कायाना त्रण दंडथी विरति एम 17प्रकारनो संयम जाणवो. अथवा बीजी रीते पृथ्वी, अप, तेल, वायु, वनस्पति, बेईन्द्रिय, तेईन्द्रईय, चौरीन्द्रिय पंचेन्द्रियनी रक्षा-करवापूर्वक नव प्रकारनुं जीव संयम, पुस्तक वगेरेनुं प्रतिलेखनप्रमार्जनादिपूर्वकनुं अजीव संयम (10), बीज, वनस्पति अने जंतुरहित तथा स्त्री, नपुंसकादि संसर्गरहित भूमिने विषे शयन-आसन-गमनआगमनरूप प्रेक्षासंयम अथवा सीदाता साधुने प्रेरणा करवा रूप प्रेक्षासंयम (11), पार्श्वस्था अने गृहस्थना व्यापारने विषे उपेक्षा संयम (12), अंडिल भूमिने विषे पूंजवा-प्रमार्जवा, वस्त्रपात्रादिलेतां मूक्तां पूंजवा-प्रमार्जवा अने विहार तथा प्रवेशमां सागारिकनी हाजरीमां अप्रमार्जन अने गेरहाजरीमां प्रमार्जन करवा स्वरूप प्रमार्जना संयम (13), अशुध्ध-आधाकर्मादि गोचरीनुं विधिपूर्वक परठववुं तथा अनुपयोगी वस्त्र, पात्र वगेरेनुं विधिपूर्वक परठववुं ते पारिष्ठापनिका संयम (14), मन,वचन, कायानी अशुभथी निवृत्ति अने शुभमां प्रवृत्तिरूप 83 Page #93 -------------------------------------------------------------------------- ________________ त्रणनी गुप्ति (15,16,17,) ए 17 प्रकारनुं ते बधुय संयम तुज्. गुरुसुत्ताणुन्नायं जं हियमियभासणं ससमयम्मि । अपरोवतावमणघं तं सच्चं निच्छियं जिन्नो॥11॥ गुरुसूत्रानुज्ञातं यद्धितमितभाषणं स्वसमये । अपरोपतामनघं तसत्यं निश्चितं यतेः ॥ 11 ॥ (11) श्री जिनप्रवचनमां साधुनुं जे गुरू अने सूत्रथी अनुज्ञात,परने अपीडाकारी, कर्कशादि दोषथी रहित,हित मित अने असंदिग्ध भाषण छे ते सत्य छे. आलोयणाइदसविहजलओ पावमलखालणं विहिणा । जं दव्वसोयजुत्तं तं सोयं जैजणपसत्थं ॥ 12 ॥ आलोचनादिदशविधजलतः पापमलक्षालनं विधिना । यद् द्रव्यशौचयुक्तं तच्छौचं यतिजनप्रशस्तम् ॥ 12 ॥ (12) प्रासुक पाणी वगेरे वडे गुदा वगेरेना निर्लेपरूपद्रव्यशौचथी युक्त जे विधिपूर्वक आलोचनादि दश प्रकारना प्रायश्चितरूपी पाणीथी पापमलनुं पखालवुं ते यतिजनने प्रशस्त शौच कहेलुं छे. पक्खीए उवमाए जं धम्मोवगरणाइरेगेण । वत्थुस्सागहणं खलु तं आकिंचन्नमिह भणियं ॥ 13 ॥ पक्षिण उपमया यधर्मों पक रणातिरेके ण । वस्तुनोऽग्रहणं खलु तदाकिंचन्यमिह भणितम् । / 13 / / 84 Page #94 -------------------------------------------------------------------------- ________________ (13) जे पोतानी बे पांख सिवाय कोईपण वस्तु धारण करता नथी तेथी आकाशमां सहेलाइथी उडी शके ते पक्षीनी उपमाथी धर्मने उपयोगी उपकरण छोडीने अधिक वस्तुनुं जे अग्रहण छे. ते निश्चये अकिंचनपणुं अहीं जिन प्रवचनमां कहेलुं छे. मेहुणसन्नाविजएण प्ण्च्प्रियार्न्नाप्रिच्चाओ। बंभे मणवत्तीए जो सो बंभं सुपरिसुद्धं ॥ 14 ॥ मैथुनसंज्ञाविजयेन पवंचप्रविचारणापरित्यागः । ब्रह्मणि मनोवृत्या यः स ब्रह्म सुपरिशुद्धम् ॥ 14 ॥ मैथुन संज्ञाना विजयपूर्वक,ब्रह्मचर्यना विषे, मनोवृत्तिथी कायास्पर्श-रूप-शब्द अने मन ध्वारा थती पांच प्रकारनी कामक्रीडानो है त्यागछे. ते परिशुध्य प्रत्यर्य छे. कायफरिसरूवेहिं सद्दमणेहिं च इत्थ पवियारो । रागा मेहुणजोगो मोहुदयं फलो सव्वो ॥ 15 ॥ कायस्पर्शरूपैः शब्दमनोभ्यां चात्र प्रविचारः रागान्मैथुनयोगो मोहोदयं रतिफलः सर्वः ॥ 15 ॥ (15) आ संसारमां रागथी काया, स्पर्श,रूप,शब्द अने मन ध्वारा थती कामक्रीडा ते मोहना उदयवालो अने क्षणमात्र मानसिक सुखरूप रतिजनक बधोय मैथुन योग छे. एयस्साभावंमि वि नो बंभमणुत्तराण जं तेसिं । बंभे ण मणोवित्ती तह परिसुद्धासयाभावा ॥ 16 ॥ एतस्याभावेऽपि नो ब्रह्मानुत्तराणां यत्तेषां । ब्रह्मणि न मनोवृत्तिस्तथापरिशुद्धाशयाभावात् ॥ 16 ॥ Page #95 -------------------------------------------------------------------------- ________________ (16) आ मैथुन योगना अभावमां पण अनुत्तर-विमानना देवोने ब्रह्मचर्य होतुं नथी कारण के तथाप्रकारना परिशुध्ध-आशयना अभावथी अर्थात विरतिपरिणामना अभावथी तेओने ब्रह्मचर्यने विषे मनोवृत्ति होती नथी. बंभमिह बंभचारिहिं वन्नियं savvameva'NuTThANaM / तो तम्मि खओवसमोसा मणवित्ती तहिं होइ ॥ 17 ॥ ब्रह्मेह ब्रह्मचारिभिर्वर्णितं सर्वमेवानुष्ठानम् । तत्तस्मिन्क्षयोपशमः सा मनोवृत्तिस्तत्र भवति ॥ 17 ॥ (17) अहीं श्री जिनप्रवचनमां महाब्रह्मचारी श्री तीर्थंकर अने गणधर भगवंतोए यतिना बधाय अनुष्ठानने ब्रह्मचर्य कह्युं छे. तेथी ते यतिना अनुष्ठानने विषेनो जे क्षयोपशम छे. ते ज ते मनोवृत्ति ते ब्रह्मचर्यना विषे होय छे. एवं परिसुद्धासयजुत्तो जो खलु मणोनिरोहो वि । परमत्थओ जहत्थं सो भण्णइ बंभमिह समए ॥ 18 ॥ एवं परिशुद्धाशययुक्तो यः खलु मनोनिरोधोऽपि । परमार्थतो यथार्थ स भण्यते ब्रह्मेह समये ॥ 18 ॥ (18) आ प्रमाणे परिशुध्ध-आशयथी युक्त जे खरेखर मननो निरोध छे. ते पण अहीं श्री जिनप्रवचनमां निश्चयथी यथार्थ ब्रह्मचर्य कहेवाय छे. इय तंतजुत्तिनीईइ भावियव्वो बुहेहिं सुत्तत्थो । सव्वो ससमयपरसमयजोगओ मुक्खकंखीहिं ॥ 19 ॥ 86 Page #96 -------------------------------------------------------------------------- ________________ इति तन्त्रयुक्तिनीतिभिर्भावयितव्यो बुधैः सूत्रार्थ: / सर्वः स्वसमयपरसमययोगतो मोक्षकाङ्क्षिभिः ॥ 19 ॥ (19) ए प्रमाणे सर्व मोक्षाभिलाषी पंडितो वडे स्वसमय=स्वशास्त्र अने pa2समयना=52शास्त्रना समन्वयथी ते ते तंत्र-शास्त्रनी युक्तिथी अने न्यायथी अथवा नय सापेक्ष सूत्रनो अर्थ विचारवो. संखेवेणं एसो जैधम्मो वनिओ ऐमहत्थो । मंदमैबोहणट्ठा कुग्गहविरहेण समयाओ ॥ 20 ॥ संक्षेपेणैष यतिधर्मो वर्णितोऽतिमहार्थः । मन्दमतिबोधनार्थं कुग्रहविरहेण समयतः ॥ 20 ॥ (20) अति महान अर्थवाळो आ यतिधर्म मंदमतिवाळा जीवोना बोध माटे कदाग्रहनो त्याग करवापूर्वक आगम अनुसार संक्षेपथी वर्णव्यो che. 87 Page #97 -------------------------------------------------------------------------- ________________ बारमी शिक्षा विशिंका) सिक्खा इमस्स दुविहा गहणासेवणगया मुणेयव्वा । सुत्तत्थगोयरेगा बीयाऽणुट्ठाणविसय त्ति ॥ 1 ॥ शिक्षास्य द्विविधा ग्रहणासेवनगता ज्ञातव्या । सूत्रार्थगोचरैका द्वितीयानुष्ठानविषयेति ॥ 1 ॥ (1) आ यतिधर्मनी ग्रहणशिक्षा अने आसेवन शिक्षा ema be प्रकारे जाणवी. सूत्र अने अर्थना विषयवाळी ग्रहणशिक्षा छे. तथा अनुष्ठानना विषयवाळी आसेवन शिक्षा छे. जह चक्कवट्टिरज्जं लध्दूणं नेह खुद्दकिरियासु । होइ मई तह चेव उनेयस्सवि ध्म्म्र्ज्ज्वो॥2॥ यथा चक्रवर्तिराज्यं लब्ध्वा नेह क्षुद्रक्रियासु । भवति मतिस्तथैव तु नैतस्यापि धर्मराज्यवतः ॥ 2 ॥ (2) जेम चक्रवर्तीनुं राज्य पामीने चक्रवर्तीने धुलक्रीडादि क्षुद्रक्रियाओमां मन होतुं नथी. ते ज प्रमाणे धर्मरूपी राजयवाळा यतिने विषय सुखनी संसारनी तुच्छक्रियाओने विषे मन होतुं नथी. जह तस्स व रज्जत्तं कुव्वंतो वच्चए सुहं कालो। तह एयस्स वि सम्मं सिक्खादुगमेव धन्नस्स ॥ 3 ॥ यथा तस्य वा राज्यं कुर्वतो व्रजति सुखं कालः । तथैतस्यापि सम्यशिक्षाद्विकमेव धन्यस्य । 3 / / (3) जे प्रमाणे राज्यने करता चक्रवर्तीनो सुखपूर्वक काल पसार थाय Page #98 -------------------------------------------------------------------------- ________________ che. te ja प्रमाणे सुंदर शिक्षाद्रय ने करनार धन्य एवा यतिनो काळ सुखपूर्वक पसार थाय छे. (4) तत्तो इमं पहाणं निरुवमसुहहेउभावओ नेयं । इत्थ वि होइगसुहं तत्तो एवोपसमसुहं ॥ 4 ॥ तत एतत्प्रधानं निरुपमसुखहेतुभावतो ज्ञेयम् । अत्रापि ह्यौदयिकसुखं तत एवोपशमसुखम् ॥ 4 ॥ (4) चक्रवर्तीना सुखथी आ यतिनुं सुख अनुपम मोक्षसुखनुं कारण होवाथी प्रधान जाणवुं. आ संसारमां चक्रवर्तीनुं सुख औयिक भावनुं होवाथी सापेक्ष छे. ते औयिक सुख करतां यतिनुं सुख उपशम भावनुं निरपेक्ष अने स्वाभाविक होवाथी प्रधान छे. सिक्खादुगंमि पीई जह जायै हंदि समणसीहस्स । तह चक्कवट्टिणो वि हु नियमेण न जाउ नियकिच्चे ॥ 5 ॥ शिक्षाद्विके प्रीतिर्यथा जायते हन्त श्रमणसिंहस्य । तथा चक्रवर्तिनोऽपि खलु नियमेन न जातु निजकृत्ये ॥ 5 ॥ जे प्रमाणे श्रमणसिंहने शिक्षाद्रयने विषे निश्चये प्रीति थाय छे. ते प्रमाणे चक्रवर्तीने क्यारेक पण निश्चयथी पोताना कृत्योने विषे प्रीति थती नथी. गिण्हर्3a विहिणा सुत्तं भावेणं परममंतरूव त्ति । जोगो वि बीयमहुरोदजोगतुल्लो इमस्स त्ति ॥ 6 ॥ गृहणाति विधिना सूत्रं भावेन परममन्त्ररूपमिति । योगोपि बीजमधुरोदकयोगतुल्योस्येति ॥ 6 ॥ 88 Page #99 -------------------------------------------------------------------------- ________________ (9) साधुनिश्चयथी सूत्रने विधिपूर्वक प्रहण करे छे. कारण के ते मोहरूपी विषने उतारवा माटे परम मंत्ररूप छे. साधुने आ सूत्रनो योग पण बीजनी साथे मीठा पाणीना योग समान छे. अर्थात आ सूत्रनो योग मोक्षरूपी फलने आपनारो छे. हवे सूत्रग्रहण विधि बतावेछ. पत्तं परियाएणं सुगुरुसगासाउ कालजोगेण । उद्देसाइकमजुयं सुत्तं गेज्झंति गहणविही ॥ 7 ॥ प्राप्तं पर्यायेण सुगुरुसकाशात्तु कालयोगेन । उद्देशादिक्रमयुतं सूत्रं ग्राह्यमिति ग्रहणविधिः ॥ 7 ॥ (7) दिक्षाना पर्यायथी प्राप्त थयेल सूत्रने सद्गुरूनी पासेथी कालग्रहण अने योगोध्वहन पूर्वक उदेश, समुदेश वगेरेनाक्रमथी युक्त प्रहण करवुं, ते ग्रहण विधि छे. हवे सूत्रदान विधि कहे छे. एसुच्चिय दाणविही नवरं दाया गुरूडथ एयस्स । गुरुसंदिट्ठो वा जो अक्खयचारित्तजुत्तु त्ति ॥ 8 ॥ एष एव दानविधिः केवलं दाता गुरुरथैतस्य । गुरुसन्दिष्टो वा योऽक्षयचारित्रयुक्त इति ॥ 8 ॥ (8) उपर कहेल आ ज सूर-दाननी विधि छे. मात्र आ सूत्रना दाता गुरू अथवा गुरूथी संदिष्ट जे अक्षत-चारित्रथी युक्त होय ते ज छे. अत्थगहणे u eso vinneo tassa tassa ya suyss| taha ceva भावपरियागजोगओ आणुपुव्वीए ॥ 9 ॥ अर्थग्रहणे त्वेष विज्ञेयस्तस्य तस्य च श्रुतस्य । . तथैव भावपर्याययोगत आनुपूआ ॥ 9 ॥ Page #100 -------------------------------------------------------------------------- ________________ (9) ते ते सूत्रना अर्थग्रहणमां पण आ विधि जाणवो. ते ज प्रमाणे अस्खलित चारित्र पर्यायना योगथी अथवा पाठान्तर 'भावपरिवान' ने आश्रयी परिणामनी परिपक्वताथी अतिपरिणामी अने अपरिणामीपणा ने छोडीने यथाक्रमथी अर्थनुं ग्रहण करवुं. मंडलिनिसिज्ज सिक्खाकीकम्मुस्सग्ग4 वंदणं जिट्ठे । उवओगो संवेगो ठाणे पसिणो य इच्चाइ ॥ 10 ॥ मण्डलिनिषद्या शिक्षाकृतिकर्मोत्सर्गवन्दनं ज्येष्ठे । 3पयोग: संवेश: स्थाने प्रनश्वेत्याद्रि । 0 | (10) मांडलीमां मोटा-नानांनो क्रम साचववो तेमज मांडलीमां काजो लेवो, आचार्यादि वाचनादाता माटे निषद्या-आसन पाथरवुं. स्थापनाचार्यजी पधराववा पूर्वक वाचनादाताने वंदन करवुं, वाचनानो कायोत्सर्ग करवो, आचार्य उठ्या पछी ज्ञाने करी ज्येष्ठ एवा अनुवाचकने वंदन, वाचनामां उपयोग राखवो, नवा नवा संवेगथी भावित थवुं, स्थाने प्रश्न करवा वगेरे अर्थ-ग्रहणनी विधि जाणवी. ('सिवा' ना स्थाने 'अववा' अथवा 'सववा' जोईए.) सूत्र अने अर्थना ग्रहण करवारूप ग्रहण-शिक्षाने कह्या पछी आसेवन शिक्षा कहे छे. आसेवै य जहुत्तं तहा तहा सम्ममेस सुत्तत्थं । उचियं सिक्खापुव्वं नीसेसं उवहिपेहा ॥ 11 ॥ आसेवते च यथोक्तं तथा तथा सम्यगेष सूत्रार्थम् । उचितं शिक्षापूर्वं निःशेषमुपधिप्रेक्षया ॥ 11 ॥ 91 Page #101 -------------------------------------------------------------------------- ________________ (11) आ साधु पोताना मायाचारनुं निरीक्षण करीने पोताना आत्माने शिक्षा-शिखामण आपवा पूर्वक उपधि=वस्त्र पात्रादिनुं प्रतिलेखन जे प्रमाणे सूत्रार्थ कहेवायो छे ते ते प्रमाणे सारी रीते बधाय उचित्तनुं आ सेवन करे. पडिवत्तिविरहियाणं न हु सुयमित्तमुवयारगं होइ । नो आउरस्स रोगो नासइ तह ओसहसुईओ ॥ 12 ॥ प्रतित्तिविरहितानां न खलु श्रुतमात्रमुपकारकं भवति । नो आतुरस्य रोगो नश्यति तथौषधश्रुतेः ॥ 12 ॥ (12) उपर कह्या प्रमाणे बधा उचितनुं सेवन करे कारण के जेम तथा प्रकारना औषधना सांभळवा मात्रथी रोगी माणस नो रोग नाश पामतो नथी तेमज श्रुत-श्रवण मात्र आचरण विना ना जीवोने उपकारक थतु नथी. न य विवरीएणेसो किरियाजोगेण अवि य वड्डे । इय परिणामाओ खलु सव्वं खुजहुत्तमायड् ॥ 13 ॥ न च विपरीतेनैष क्रियायोगेणापि च वर्धते । इति परिणामतः खलु सर्व खलु यथोक्तमाचरति ॥ 13 ॥ (13) अने विपरीत चिकित्साना सेवनथी पण रोग नाश पामतो नथी परंतु वृध्धि पामे छे. आ प्रमाणेना परिणामथी मुनि सूत्रमां जे प्रमाणे कहेलुं छे ते प्रमाणे ते बधायनुं निश्चयथी आचरण करे छे. थेवो वित्थमजोगो नियमेण विवागदारुणो होइ । पागकिरियागओ जह नायनिजं सुप्पसिद्धं तु ॥ 14 ॥ Page #102 -------------------------------------------------------------------------- ________________ स्तोकोप्यत्रायोगो नियमेन विपाकदारुणो भवति । पाकक्रियागतो यथा ज्ञातमिदं सुप्रसिद्धं तु ॥ 14 ॥ (14) आ प्रमाणे थोडो पण शास्त्रोक्त आचरणनो अभाव अथवा विपरीत आचरण अवश्यविपाकमां भयंकर होय छे. जेम रसोईनी बाबतमां लवणनो अभाव अथवा साकरना स्थाने लवणनो प्रक्षेप रसोईने नकामी बनावी दे छे. आ द्रष्टांत प्रसिध्ध छे. जह आउरस्स रोगक्खयत्थिणो दुक्करा वि सुहहेऊ । इत्थ चिगिच्छाकिरिया तह चेव जैस्स सिक्ख त्ति ॥ 15 ॥ यथाऽऽतुरस्य रोगक्षयार्थिनो दुष्करापि सुखहेतुः । अत्र चिकित्साक्रिया तथैव यतेः शिक्षेति ॥ 15 ॥ (15) आ लोकमां जेम रोगनी नाबुदीना अभिलाषी रोगी माटेनी दुष्कर पण चिकित्सा-क्रिया सुख माटे थाय छे. तेम ज साधुनी दुष्कर पण ग्रहण आसेवन शिक्षा भवरोगनो नाश करी मोक्ष सुख माटे थाय छे. जं सम्मनाणमेयस्स तत्तसंवेयणं निओगेण । अन्नेहि वि भणियमओ vijjsNvijjpdmisinno||16|| यत्सम्यग्ज्ञानमेतस्य तत्त्वसंवेदनं नियोगेन । अन्यैरपि भणितमतो संवेद्यपदमृषेः ॥ 16 ॥ (16) आ साधुनुं जे सम्यगज्ञान छे ते निश्चयथी तत्वसंवेदन छे. माटे पतंजलि वगेरे बीजाओ वडे पण ऋषिने वेध्यसंवेद्यपद कहेवायुं छे. पढममहं पीई वि हु पच्छा भत्ती u hoi eyss। आगममित्तं हेऊ तओ असंगत्तमेगंता । / 17 / / INE Page #103 -------------------------------------------------------------------------- ________________ प्रथममथ प्रीतिरपि खलु पश्चाद् भक्तिस्तु भवत्येतस्य । आगममात्रं हेतुस्ततोऽसंगत्वमेकान्तात् ॥ 17 ॥ (17) आ जिनोक्त अनुष्ठानने विषे प्रथम साधुने प्रीति थाय छे.पछी भक्ति थाय छे. पछी जिनवचनने आगळ करनारुं वचनानुष्ठान थाय छे. त्यारपछी एकांते असंग-अनुष्ठान होय छे. जइणो चउव्विहं चिय अन्नेहि वि वन्नियं अणुट्ठाणं । पीईभत्तिगयं खलु तहागमासंगभेयं च ॥ 18 ॥ यते श्चतुर्विधमेवान्यैरपि वर्णितमनुष्ठानम् । प्रीतिभक्तिगतं खलु तथाऽऽगमासङ्गभेदं च ॥ 18 ॥ (18)यतिनुं आ चार प्रकारनुं ज अनुष्ठान होय छे. पतंजली वगेरे' अन्य योगीओ वडे पण प्रीति,भक्ति,वचन अने असंगना भेदथी वर्णवायेल छे. आहारोवहिसिज्जासु संजओ होइ एस नियमेण । जय अहो सम्मं इत्तो य चरित्तकाउ त्ति ॥ 19 ॥ आहारोपधिशय्यासु संयतो भवत्येष नियमेन । जायतेऽनधः सम्यग् इतश्च चारित्रकाय इति ॥ 19 ॥ (19) आ साधु आहार, उपधि अने वसती विषे निश्चये संयत-रागद्वेष विनानो होय छे. आथी ज तेनो चारित्र देह सारी रीते शुध्ध होय छे. अथवा आथी ज साधु पवित्र चारित्र कायावालो थाय छे. एयासु अवनवओ जह चेव विरुद्धमेविणो देहो ! पाउणै न उणमेवं जइणां वि हु धम्मदेहु त्ति ॥ 20 ॥ 94 Page #104 -------------------------------------------------------------------------- ________________ एतास्वव्यक्तव्रतस्य यथैव विरुद्धसेविनो देहः । प्राप्नोति न गुणमेवं यतेरपि खलु धर्मदेह इति ॥ 20 ॥ (20). जे प्रमाणे विरूध्ध कुपथ्य सेवनार रोगीना देहने कशो फायदो थतो नथी. तेम ज आहारदिने विषे अव्यक्तव्रत=असंस्कृत-अव्यवस्थित व्रतवालो अथवा मवत्तिवो' पाठान्तर आश्रयी साधुना सारी रीते पुष्ट नहि थयेल धर्मदहने कशो गुण थतो नथी. 95 Page #105 -------------------------------------------------------------------------- ________________ तेरमी भिक्षा विशिको भिक्खाविही उनेओ इमस्स एसो म्हान्नुभाव्स्स्। बायालदोसपरिसुद्धपिंडगहणं तिते य इमे ॥ 1 ॥ भिक्षाविधिस्तु ज्ञेयोऽस्यैष महानुभावस्य । द्वाचत्वारिंशद्दोषपरिशुद्धपिण्डग्रहणमिति ते चेमे ॥ 1 ॥ (1) उद्गम, उत्पाद अने एषणाना 4र दोषथी रहित एवा शुध्ध पिंडनुं ग्रहण करवुं. ए प्रमाणे साधुमहापुरूषनी आ भिक्षाविधि जाणवी. अने ते 42 दोषो आ प्रमाणे छे. सोलस उग्गमदोसा सोलस उप्पायणाइ दोसा u। दस एसणाइ दोसा बायालीसं इय हवंति ॥ 2 ॥ षोडशोद्गमदोषाः षोडशोत्पादनाया दोषास्तु । दशैषणाया दोषा द्वाचत्वारिंशदिति भवन्ति ॥ 2 ॥ 16 उद्गमदोषो गृहस्थथी थता, 16 उत्पादनना दोषो साधुथी थता अने 10एषणाना दोषो गृहस्थ अने साधु उभयथी थता ए प्रमाणे 4र दोषो थाय छे. आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए पाओयरकीयपामिच्चे ॥ 3 ॥ आधाकर्मोद्देशिकपूतिकर्म च मिश्रजातं च । स्थापना प्राभृतिका प्रादुष्करणक्रीतप्रामित्यम् ॥ 3 ॥ परियट्टिए अभिहडे उब्भिन्ने मालोहडे ई य । अच्छिज्जे अनिसिट्टे अज्झोयरए य सोलसमे ॥ 4 ॥ Page #106 -------------------------------------------------------------------------- ________________ परिवर्तितोऽभिहत उद्भिन्नो मालापहृत इति च । आच्छेद्योऽनिसृष्टोध्यवपूरकश्च षोडशः ॥ 4 ॥ (3-4) (1) भाभा , (2) 6शी, (3) पूतिभ, (4) मिश्रात, (5) स्थापना, (6) पति, (7) प्रा9429॥ (5412 32वो), (8) जीत,(e) प्राभित्य, (10) परिवर्तित, (11) सल्याहत, (12) मिन, (13) मालापहत, (14) आच्छेद्य,(15) अनिकृष्ट अने अध्यवपूरक आ प्रमाणे कुल 16 उद्गम दोषो जाणवा. घाईदूईनिमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे लोभे य हवंति दस एए ॥ 5 ॥ धात्री दूती निमित्त आजीवो वनीपकश्चिकित्सा च । क्रोधो मानो माया लोभश्च भवन्ति दशैते ॥ 5 ॥ (1) पात्री. (2) हूती (3) निमित्त (4) 0945 (5) वनी54 (E) यत्सा (7) ओपथी (8) मानथी () मायाथी. (10) लोभथी पुव्वि पच्छा संथव विज्जा मंते य चुन जोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य ॥ 6 ॥ पूर्व पश्चात्संस्तवो विद्या मंत्रश्च चूर्ण योगश्च । उत्पादनाया दोषा षोडशो मुलकर्म च ॥ 6 ॥ (6) (11) पूर्व-पश्चात संस्तव (12) विघा संस्तव (13) मंत्र (14) यूए (15) योग माने (16) भूत भ में प्रभारी 16 उत्पादनना दोषो जाणवा. 87 Page #107 -------------------------------------------------------------------------- ________________ (7) (8) (e) संकिय मक्खिय निखित्त पिहिय साहरिय दायगुम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ॥ 7 ॥ शङ्कितम्रक्षितनिक्षिप्तपिहितसंहृतदायकोन्मिश्राः । अपरिणतलिप्तच्छर्दिता एषणदोषा दश भवन्ति ॥ 7 ॥ (1) शक्ति, (2) अक्षित, (3) निक्षिप्त, (4) पिडित, (4) संहृत, (9) हाय, (7) उन्मिश्र, (8) अपरित, (8) सिम, (10) छर्हित से प्रमाणे दुस 10 शेषशाना होषी भरावा. एयद्दोसविमुक्को जईण पिंडो jiNeNa'NunnAo । संजोयणाइरहिओ भोगो वि इमस्स कारणओ ॥ 8 ॥ एतद्दोषविमुक्तो यतीनां पिण्डो जिनेनानुज्ञातः । संयोजनादिरहितो भोगोऽप्यस्य कारणतः ॥ 8 ॥ आ 42 दोषोथी रहित एवा पिंडनुं ग्रहण साधुओने जिनश्वरो वडे अनुज्ञात छे. वळी संयोजनादि दोषोथी रहित आ पिंडनो भोग पण kA2णे छे. हवे संयोजनादि दोषोने जणावे छे. दव्वाईसंजोयणमिह बत्तीसाहिगं तु अपमाणं । रागेण सइंगालं दोसेण सघूमगं जाण ॥ 9 ॥ द्रव्यादिसंयोजनमिह द्वात्रिंशदधिकं त्वप्रमाणम् । रागेण साङ्गारं द्वेषेण सधूमकं जानीहि ॥ 9 ॥ स्वाद माटे एक द्रव्यनुं बीजा द्रव्य साथे संयोजन दा.त. दूध साथे साकरनुं संयोजन,साधिक 32 कवलनो आहार अप्रमाण, 88 Page #108 -------------------------------------------------------------------------- ________________ रागपूर्वक आहार करे ते ईंगाल दोष अने द्वेषपूर्वक आहार करे ते धूम दोष जाणवो. गाथा 8 मां kA2णे पिंडनो भोग कह्यो ते कारणो जणावे छे. वेयणवेयावच्चे इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए छट्टं पुण घम्मचिंताए । 10 ॥ वेदनवैयावृत्ये ईर्यार्थ चं संयमार्थं च । तथा प्राणवृत्त्यै षष्ठं पुनर्धर्मचिन्तायै ॥ 10 ॥ (10) (1) क्षुधावेनीयने शभाववा, (2) जास-वृष्य-ग्लान जने तपस्वीनी वैयावय्य भाटे, (3) र्यासमितिना पालन भाटे, (4) संयमना पालन माटे तथा (5) प्राणने धारण करवा अने छठ्ठुं कारण धर्मचिंतन करवा माटे. आ 6 कारणे गोचरी वापरवानी छे. वत्थं पाहाम्माइदोसदुद्धं विवज्जियव्वं तु । दोसाण जहासंभवमेएसिं जोयणा नेया ॥ 11 ॥ वस्त्रमप्याधाकर्मादिदोषदुष्टं विवर्जितव्यं तु । दोषाणां यथासंभवमेतेषां योजना ज्ञेया ॥ 11 ॥ (11) आधाकर्मादि दोषोथी दुष्ट एवा वस्त्रनो पण परित्याग करवो. यथासंभव आ आधाकर्मादि दोषोनी घटना वस्त्रने विषे पण 52वी. इत्थेव पत्तभेएण एसणा hoi'bhiggahapahANA / सत्त चौरो य पयडा अन्ना वि तहाऽविरुद्धत्ति ॥ 12 ॥ अत्रैव पात्रभेदेनैषणा भवत्यभिग्रहप्रधाना सप्त चत्वारश्च प्रकटय अन्याऽपि तथाऽविरुद्धा इति ॥ 12 ॥ 99 Page #109 -------------------------------------------------------------------------- ________________ (12) आ गोचरी-पाणीनां विषयमां पात्रना भेदथी अर्थात स्थविर कल्पनी अपेक्षाए जिनकल्प वगेरेने आश्रयी एषणा अभिग्रहनी प्रधानता वाली होय छे. गोचरीनी सात अने पाणीनी चार एषणाओ प्रसिध्ध छे. तथा बीजी पण विशिष्ट द्रव्य-क्षेत्र काल वगेरेना अभिग्रहवाली एषणाओ संमत छे. संसट्टमसंसट्टा उद्धड तह होइ अप्पलेवा य । ओग्गहियापग्गहिया उज्झियधम्मा य सत्तमिया ॥ 13 ॥ संसृष्टसंसृष्टोद्धृता तथा भवत्यल्पलेपा च । उद्गृहीतापगृहीता उज्झितधर्मा च सप्तमिका ॥ 13 ॥ (13) (1) संसृष्टा,(2) असंसृष्टा,(3) उध्धता, (4) अल्पलेपिका, (5) अवग्रहिता,(9) प्रगृहिता अने उन्नित धर्मा ए सातमी गोचरी संबंधी एषणा che. have vastra संबंधी एषणाओ कहे छे. उदि पेह अंतर उज्झियधम्मा चउत्थिया होइ। वत्थे वि एसणाओ पन्नत्ता वीयरागेहिं ॥ 14 ॥ उद्दिष्टप्रइ क्षोन्तरोज्झितधर्मा चतुर्थिका भवति । वच्चेष्येषळाः प्रज्ञता वीतराइः ॥ 14 ॥ (14) (1) उदिष्ट (2) प्रेक्षित (3) अंतर :- गुरू पासे जे वस्त्रनी रजा लीधी होय ते वस्त्र गृहस्थ पासे न जोवामां आवे तो तेनुं अथवा अमुक वस्त्रनुं याचवुं. :- जोवामां आवेल वस्त्रनुं याचवुं. :- नवुं वस्त्र पहेरी वपराशवाला वस्त्रने 100 Page #110 -------------------------------------------------------------------------- ________________ मूकवानी ईच्छावालो होय ते दरम्यानान्तरा-मूकवानुं वस्त्र याचवामां आवे ते शय्यातरवडे वपरायेल चादर के खेसनुं वाचवुं. (4) उक्झित धर्मा :- उपर प्रमाणेनुं वस्त्र जीर्ण थवाथी काढी नांखवा जेवुं याचवुं. आ प्रमाणे वस्त्रने विषे जिनेश्वर भगवंते चार एषणा कहेली छे. सिज्जा वि इहं नेया आहाकम्माइदोसरहिया वि । ते वि दलाविक्खाए इत्थं सयमेव जोइज्जा ॥ 15 ॥ शय्याऽपीह ज्ञेयाऽऽधाकर्मादिदोषरहिताऽपि । तेऽपि दलापेक्षयाऽत्र स्वयमेवेक्षेत ॥ 15 ॥ (15) आ जिनेन्द्र-प्रवचनमां वसती पण आधाकर्मादि दोषथी रहित जाणवी अने आ वसतीना विषे सामग्रीनी अपेक्षाए आधाकर्मादि दोष स्वयंज शोधवा अथवा योजवां. एसा वित्थीपंडकपसुरहिया जाण सुद्धिसंपुना । अन्नापीडाइ तहा उग्गहसुद्धा मुणेयव्वा ॥ 16 ॥ एषाऽपि स्त्रीपण्डकपशुरहिता जानीहि शुद्धिसंपूर्णा । अन्यापीडया तथाऽवग्रहशुद्धा ज्ञातव्या ॥ 16 ॥ (16) आवी पण वसती स्त्री, पशु अने नपुंसकथी रहित शुध्धिथी संपूर्ण जाणवी तथा वसतीना स्वामी वगेरे बीजाने पीडा न थाय ते प्रमाणे अवग्रह-याचनाए शुध्ध जाणवी. 101 Page #111 -------------------------------------------------------------------------- ________________ एसा विहु विहिपरिभोगओ य आसंगवज्जिया णं तु। वसही सुद्धा भणिया इहरा उगिहं प्रिग्घो॥17॥ एषाऽपि खलु विधिपरिभोगतश्चाऽऽसङ्गवर्जितानां तु । वसतिः शुद्धा भणितेतरथा तु गृहं परिग्रहतः ॥ 17 ॥ (17) आसक्ति विनाना साधुओनी आवी पण वसती विधिपूर्वकना परिभोगथी-वर्षाऋतुमां 3 वार अने शेषनालमां 2 वार काजो लेवा वगेरेथी शुध्ध कही छे. अन्यथा परिग्रह=ममत्व करवाथी तो घर ज कह्युं छे. एवं आहाराइसु जु(ज)त्तवओ निम्ममस्स भावेन्न्। नियमेण धम्मदेहारोगाओ होइ निव्वाणं ॥ 18 ॥ एवमाहारादिषु युक्त(यत्न)वतो निर्ममस्य भावेन । नियमेन धर्मदेहाऽऽरोग्यात् भवति निर्वाणम् ॥ 18 ॥ (18) ए प्रमाणे आहार, उपधि, वसती वगेरेने विषे यतनावाळा अने परमार्थथी ममत्व विनाना साधुनो धर्मदहनीरोगी थवाथी अर्थात चारित्रनी शुध्धि थवाथी अवश्य मोक्ष थाय छे. जाणइ असुद्धिमेसो आहाराईण सुत्तभणियाणं । सम्मुवउत्तो नियमा पिंडेसणभणियविहिणा य ॥ 19 ॥ जानात्यशुद्धिमेष आहारादीनां सूत्रभणितानाम् । सम्यगुपयुक्तो नियमात्पिण्डैषणभणितविधिना च ॥ 19 ॥ (19) सारी रीते उपयोगवालो साधु पिडेषणानी कहेलविधिवडे सूत्रमां कहेल आहारदिनी अशुध्धिने अवश्य जाणे छे. नोंध:-प्रस्तुत विशिकानी ओगणीसगाथा जमुद्रित पुस्तकमां che. 102 Page #112 -------------------------------------------------------------------------- ________________ चौदमी भिक्षा-अंतराय-शुध्धि-लिंग विशिका भिक्खाए वच्चंता जइणो गुरुणो करेंति उवओगं । जोगंतरं पवज्जिउकामा आभोगपरिसुद्धं ॥ 1 ॥ भिक्षायै व्रजन्तो यतयो गुरोः कुर्वन्त्युपयोगम् । योगान्तरं प्रपत्तुकामा आभोगपरिशुद्धम् ॥ 1 ॥ . (1) उपयोगथी परिशुध्ध योगान्तरने स्वाध्यायादियोगनो त्याग करी भिक्षा योगने स्वीकारवानी ईच्छावाला साधुओ आचार्यनी पासे उपयोग करे छे. उपयोगनी व्याख्यापूर्वक भिक्षानुं प्रयोजन कहे छे. 'सामीवेणं जोगो एसो सुत्ताइजोगओ होइ । कालाविक्खाइ तहा जणदेहाणुग्गहट्ठाए ॥ 2 ॥ सामीप्येन योग एष सूत्रादियोगतो भवति । कालापेक्षया तथा जनदेहानुग्रहार्थम ॥ 2 ॥ 32 सामीप्यथी योग=उपयोग सूत्र-अर्थ वगेरे योगनी समीपे आ भिक्षायोग काळनी अपेक्षाए ते ते प्रकारे लोक-गृहस्थो अने देहना उपकार माटे होय छे. एयविसुद्धिनिमित्तं अद्धागहणट्ट सुत्तजोगट्ठा । जोगतिगेणुवउत्ता गुरुआणं तह पमग्गंति ॥ 3 ॥ एतद्विशुद्धिनिमित्तमद्धाग्रहणार्थ सूत्रयोगार्थम् । योगत्रिकेणोपयुक्ता गुर्वाज्ञां तथा प्रमार्गयन्ति ॥ 3 ॥ Page #113 -------------------------------------------------------------------------- ________________ (3) आ भिक्षानी विशुध्धि माटे, अद्धा=काल तेथी कालग्रहण माटे अने सूत्रना योगाद्वहन करवा माटे मन,वचन,अने काया त्रणे योगथी उपयुक्त अर्थात उपयोगनो कार्योत्सर्ग करीने तथा प्रकारे गुरूनी आज्ञा मांगे छे. जे रूआरे संविसर पवन ! नाम' वगेरेथी प्रसिध्ध छे. चिंतेइ मंगलमिहं निमित्तसुद्धि तिहा परिक्खंता । कायवयमणेहिं तहा नियगुरुयणसंगएहिं तु ॥ 4 ॥ चिन्तयति मङ्गलमिह निमित्तशुद्धिं त्रिधा परीक्षमाणः । कायवचोमनोभिस्तथा निजगुरुजनसङ्गतैस्तु ॥ 4 ॥ (4) आ भिक्षा-शुध्धिमां ते ते प्रकारे पोताना संधाटक वगेरे वडील जननी साथे मन-वचन अने कायाए करी त्रण प्रकारे (1) पोताना मननो उल्लास, (2) गुरू भगवंतना अनुकूळ शब्द अने (3) अनुकूल जनवाद, अंग-स्कूरण, शुभशकुन दर्शन, अनुकूल शब्दादिनुं श्रवण वगेरे निमित्त शुध्धिनी परीक्षा करता, अथवा प्रतिक्षा करता साधुओ पंचमंगल, अनंतलब्धि निधान श्री गौतम स्वामीनुं नाम स्मरण वगेरे मंगलनुं चिंतन करे छे. एयाणमसुद्धिए चीवंदण तह पुणो वि उवओगो । सुद्धे गमणं चिरं असुद्धिभावे ण तद्दियहं ॥ 5 ॥ एतेषामशुद्ध्या चितिवन्दनं तथा पुनरप्युपयोगः । शुद्धे गमनं खलु चिरं अशुद्धिभावे न तद्दिवसम् ॥ 5 ॥ (5) मन वचन अने कायाए करीने निमित्तनी अशुध्धि थायतो 104 Page #114 -------------------------------------------------------------------------- ________________ चैत्यवंदन करी फरीथी पण उपयोगनो कार्योत्सर्ग करे. ए प्रमाणे शुद्धि थाय तो भिक्षा माटे जाय अने लांबा समय सुधी निमित्तनी अशुध्धि थाय तो ते दिवसे भिक्षा माटे जाय नहीं. सुद्धे वि अंतराया एए परिसेहगा इहं हुंति । आहारस्स इमे खलु धम्मस्स उसाहगा जोगा ॥ 6 ॥ शुद्धेऽप्यन्तराया एते प्रतिषेधका इह भवन्ति । आहारस्येमे खलु धर्मस्य तु साधका योगाः ॥ 6 ॥ (6) निमित्त शध्धि होवा छतां अहीं जिनेन्द्रप्रवचनमां आ अंतरायो आहारना निषेधक छे. अर्थात आहारनी अशुध्धिना सूचक छे. अने अशुध्ध आहारथी साधुना योगोनी शुद्धि थती नथी, अने साधुना आ मन-वचन-कायाना शुध्ध योगो धर्मना साधक छे. माटे योगशुध्धि माटे आहारशुध्धि आवश्यक छे. "जेवो आहार तेवुं सत्व" वगेरे सुभाषितो प्रसिध्ध छे. गृहस्थने न्यायोपार्जित द्रव्य जेम अभ्यदयनुंसाधक छे. तेम साधुने निर्दोष आहार-पाणी विशुध्ध चारित्रना साधक छे. तथा कोईना प्रवेशद्वार आगळयाचक वगेरेनुं होवुं, प्रवेशद्वारमां ज कूतरां, वाछरडा, बाळक वगेरेनुं बेसवुं, कोईकना आंगणामां काचापाणी, बीज वगेरेनुं पथराववुं, दात्रीने परंपर अनंतर सचित्तादिना संपट्टा थवारूप अंतरायोनो निर्देश आगळनी गाथाओमां संभवे छे. तत्त्व ज्ञानी जाणे. मूलाचार ग्रंथमा आहारना अंतराय विषयनी गाथाओ कागागिद्धाछद्दीरोधणरुधिरं च अस्सुवादं च । जण्हूहेट्टापरिसं जण्हूवरि वदिकमो चेव ॥ 105 K .S Page #115 -------------------------------------------------------------------------- ________________ णाहिअहोणिग्गमणं पच्चक्खिदसेवणा य जंतुवहो । कागादिपिंडहरणं पाणीदो पिंडपडणं च ॥ पाणीये जंतुवहो मंसादीदंसणे य उवसग्गे । पादंतरपंचिंदिय संपादो भायणाणं च ॥ उच्चारं पस्सवणं अभोज्जगिहपवेसणं तहा पडणं । उववेसण संदंसो भूमी संफासणिट्ठिवणं ॥ उदरक्किमिणिग्गमणं अदत्तगहणं पहारगामदाहो य । पादेण किंचिगहणं करेण वा जच्च भूमीदो । एदे अण्णे बहुगा कारणभूदा अभोजणस्सेह । ... भीहण लोयदुगुच्छण संजमणिव्वेदणटुं च ॥ (1) कागडावगेरेनुं चरकवुं. (2) वमन=उलटीनुं थवुं (3) "आजे वापरवुं नहीं आ प्रमाणेनो कोईक द्वारा निषेध ते रोधन (4) पोताना के अन्यना शरीरमांथी वधारे प्रमाणमां लोही वगेरेनुं नीकळी जवुं. (5) कोईकनुं मरण थता शोकथी पोताने अश्रुपात थाय. (6) ढींचण सुधीना ADA लाकडाने ओळंगवानुं थये छते (7) नाना प्रवेशद्वारादिना कारणे नाभीथी नीचे मांथु नमावी नीकळवानुं थाय. (8) पच्चकखाणपूर्वक त्याग करेली वस्तुनुं सेवन थाय. (9) साधु समक्ष ज बीलाडी वगेरे द्वारा उदरादिनुं मारवुं. (10) कागडा, कुतरा वगेरे वडे पिंडनुं हरण थवुं. (11)' साधु अथवा दायकना हाथमांथी पिंडनुं भूमि पर पडवुं. (12), पाणीमां कोई जीवनुं पडी मरवुं. (13) मांस वगेरेनुं दर्शन थवुं. (14) देवतादिना उपसर्ग आवी पडे त्यारे (15) be paga वच्चेथी पंचेन्द्रिय प्राणीनुं नीकळवुं. (16) दातानुं अथवा साधुनुं भाजन नीचे पडवुं. (17-18) लघु-वडी नीतिनुं थवुं. (19) अभोजयगृहमां प्रवेश थवो. (20) चक्कर अथवा थाकथी भूमि 106 Page #116 -------------------------------------------------------------------------- ________________ पर पडी जवुं ते उपवेशन (21) कूतरा वगेरे वडे करडवानुं थयुं. (22) हाथ वडे भूमिनो स्पर्श थवो. (23) पिंडपर घूंकनुं पडवुं. (24) पेटमांथी कृमिनुं नीकळवुं. (25) अदत्तपिडनुं ग्रहण (26) पोतानी उपर अथवा पोतानी नजीकमां रहेल व्यक्ति उपर प्रहार थवो. (27) ग्राम-दाह (28) भूमि पर रहेला सुवर्णादिनुं हाथथी अथवा पगथी ग्रहण करवुं तथा बीजा पण अभोजनना कारणभूत- (29) युध्ध वगेरेनो भय. (30) लोक दुगंछा (31) जीवदया अने ईन्द्रिय दमनरूप संयम माटे तथा (32) भव-निर्वेदना कारणे. 107 Page #117 -------------------------------------------------------------------------- ________________ पंदरमी आलोचना विशिका भिक्खाइसुजत्तवओ एवमवि य माइदोसओ जाओ । तैयारा ते पुण सोहै आलोयणाइ जई ॥ 1 ॥ भिक्षादिषु यत्नवत एवमपि च मातृदोषतो ये । भवन्त्यतिचारास्ते पुनः शोधयत्यालोचनया यतिः ॥ 1 ॥ (1) ए प्रमाणे भिक्षादिने विषे यतनावाळा साधुने पण मायादि दोषथी अथवा अष्टप्रवचन मातास्वरूप समिति-गुप्तिना पानमां प्रमादना दोषथी जे अतिचारो थाय छे. साधु आलोचना द्वारा तेनी शुध्धि करे छे. (2) पक्खे चाउम्मासे आलोयण नियमसो उ दायव्वा । गहणं अभिग्गहाण य पुव्वग्गहिए णिवेदेउं ॥ 2 ॥ पक्षे चातुर्मास्ये आलोचना नियमशस्तु दातव्या । ग्रहणमभिग्रहाणां च पूर्वगृहीतान्निवेद्य ॥ 2 ॥ साधुए संयोगो hoya to 15 divase नहिंतर चउमासीए अवश्य आलोचना करवी जोईए. अने पूर्वे ग्रहण करेला अभिग्रहनुं स्खलनादि गुरू पासे निवेदन करी नवा अभिग्रहो ग्रहण करवा भेथेइ. आलोयणा पयडणा भावस्स सदोसकहणमी गज्झो । गुरुणो एसा य तां सुविज्जनाएण विन्नेआ ॥ 3 ॥ आलोचना प्रकटना भावस्य स्वदोषकथनमिति ग्राह्यः । गुरोरेषा च तथा सुवैद्यज्ञातेन विज्ञेया ॥ 3 ॥ 108 Page #118 -------------------------------------------------------------------------- ________________ (3) भावनुं प्रगट करवुं अर्थातु पोताना दोषनुं प्रगट करवुं. ए प्रमाणे आलोचनानो अर्थ जाणवो. सुंदर वैद्यना द्रष्टांतथी आ आलोचना तथा प्रकारना गुरूना आगळ जाणवी. "o ' ना स्थाने "टो" पाठ कल्पीए तो पोताना दोषनुं कथन करवुं ए आलोचनानो रहस्यार्थ जाणवो. जह चेव दोसकहणं न विज्जमित्तस्स सुंदरं होइ । अवि य सुविज्जस्स तहा विन्नेयं भावदोसे वि ॥ 4 ॥ यथैव दोषकथनं न वैद्यमात्रस्य सुन्दरं भवति । अपि च सुवैद्यस्य तथा विज्ञेयं भावदोषेऽपि ॥ 4 ॥ जेमनाम मात्रना वैद्यनी आगळ द्रव्यरोगरूप दोषनुं कथन सुंदर थतु नथी परंतु सारा वैद्यनी पासे, ते ज प्रमाणे अहींभावरोगरूप दोषना विषयमां पण जाणवुं. तत्थ सुविज्जो य इमो आरोग्गं जो विहाणओ कुणै । चरणारुग्गकरो खलु एवित्थ गुरु वि विन्नेओ ॥ 5 ॥ तत्र सुवैद्यश्चायमारोग्यं यो विधानतः करोति । चरणारोग्यकरः खल्वेमत्र गुरुरपि विज्ञेयः ॥ 5 ॥ (प) त्यां द्रव्यदोषने विषे जे आ सारो वैद्य विधिपूर्वक आरोग्यने करे छे. अहीं पण भावदोषने विषे निश्चयथी चारित्ररूपी आरोग्यना करनार गुरू जाणवा. जस्स समीवे भावाउरा तहा पाविऊण विहिपुव्वं । चरणारुग्गं पकरंति सो गुरु सिद्धकम्मुत्थ ॥ 6 ॥ 109 Page #119 -------------------------------------------------------------------------- ________________ यस्य समीपे भावातुरास्तथा प्राप्य विधिपूर्वम् । चरणारोग्यं प्रकुर्वन्ति स गुरुः सिद्धकर्मात्र ॥ 6 ॥ (6) ते ज प्रमाणे भावरोगीओ जेनुं सामीप्य पामीने विधिपूर्वक चारित्र-Arogya kare che-pAme che. te गुरू आ भाव-रोगना विषयमां सिध्ध-कर्म-निष्णात जाणवा. धम्मस्स पभावेण जायै एयारिसो न सव्वो वि । विज्जो व सिद्धकम्मो जइयव्वं एरिसे विहिणा ॥ 7 ॥ धर्मस्य प्रभावेण जायत एतादृशो न सर्वोडपि । वैद्य इव सिद्धकर्मा, यतितव्यमीदृशे विधिना ॥ 7 ॥ . धर्मना प्रभावथी सिध्ध-कर्म वैद्य जेवा कोईक ज आवा गुरू होय छे. बधाय नहीं. माटे आलोचनाना विषयमां आवा गुरूने विषे विधिपूर्वक प्रयत्न करवो. एसो पुण नियमेणं गीयत्थाइगुणसंजुओ चेव । धम्मकहापक्खेवगविसेसओ होइ उ विसिट्ठो ॥ 8 ॥ एष पुनर्नियमेन गीतार्थादिगुणसंयुतश्चैव । धर्मकथाप्रक्षेपकविशेषतो भवति तु विशिष्टः ॥ 8 ॥ . वळी, आ सिध्धकर्मा आचार्य अवश्य गीतार्थता,संविग्नता, गंभीरतादि गुणथी युक्त ज होवा जोईए. अने धर्मकथा द्वारा श्रोता मां धर्मनो न्यास करवानी विशेषताथी वळी ते विशिष्ट सिध्धकर्मा आचार्य bane che. 110 / Page #120 -------------------------------------------------------------------------- ________________ धम्मकहाउज्जुत्तो भावन्नू परिणओ चरित्तम्मि । संवेगवुड्विजणओ सम्मं सोमो पसंतो य ॥ 9 ॥ धर्मक थोद्युक्तो भावज्ञः परिणतश्चरित्रे । संवेगवृद्धिजनकः सम्यक् सौम्यः प्रशान्वश्च ॥ 9 ॥ (9) सिध्धकर्म आचार्य धर्मकथा करवामां उद्यमी,शिष्य अथवा आलोचकना भावने जाणनार, चारित्रनी परिणतिवाळा, सारी रीते मोक्षना अभिलाषनी वृध्धि करनारा, अत्यंत सौम्य अने प्रशान्त होवा जोईए. एयारिसम्मि नियमा संविग्गेणं पमायदुच्चरियं । अपुणकरौज्जएणं पयासियव्वं जैजणेणं ॥ 10 ॥ एतादृशे नियमात्संविग्नेन प्रमाददुश्चरितम् । अपुनःकरणोद्यतेन प्रकाशयितव्यं यतिजनेन ॥ 10 ॥ (10) आवा प्रकारना सिध्धकर्मा आचार्यनी पासे अवश्य अपुनःकरणमां-फरीथी ते पाप नहि करवामां संकल्पपूर्वक उद्यमवंत अने मोक्षना अभिलाषी साधुजने पोताना प्रमादथी थयेला खराब आचरणनुं प्रकाशन करवुं जोईए. जह बालो जंपंतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोइज्जा मायामयविप्पमुक्को य ॥ 11 ॥ यथा बालो जल्पन्कार्यमकार्यं च ऋजुकं भणति । तत्तथाऽऽलोचयेन्मायामदविप्रमुक्तश्च ॥ 11 ॥ (11) जेम बाळक सारुं-नरशुं जे बन्युं होय ते सरळतादि कही दे छे ते ज प्रमाणे संयमशुध्धिना आग्रही एवा साधु-साध्वीजी 11 Page #121 -------------------------------------------------------------------------- ________________ पोताना प्रमादथी जे पाप-अतिचार जे भावथी सेवाया होय ते रीते माया अने मदथी रहितपणे सद्गुरू समक्ष प्रगट करवा रूप आलोचना करे. पच्छित्तमयं करणा अन्ने सुद्धि भांति नाणस्स । तं च नः जम्हा एवं ससल्लवणरोहणप्पायं ॥ 12 ॥ प्राचश्चित्तमात्रं करणादन्ये शुद्धिं भणन्ति नान्यस्य । तच्च न; यस्मादेतत्सशल्यव्रणरोहणप्रायम् ॥ 12 ॥ (12) प्रायश्चित मात्रना करवाथी बीजा आचार्यो शुध्धि कहे छे. नहीं के अन्यना = आलोचना वगेरे करवाथी. ते कथन बरोबर नथी. कारणके आलोचना विनानुं मात्र प्रायश्चित शल्यवाळा व्रण-घा उपर मलमपट्टा समान छे. तेथी आलोचनापूर्वक प्रायश्चित करवुं जोइए. जेथी आलोचना द्वारा अपराधरूपी शल्यनो उध्धार थाय. नोंध :- 'पतिमय' ना स्थाने 'पओइत्तमत्त' तथा 'nANassa'nA स्थाने 'nADaIK' पाठ संभवे छे.अथवा मूल पाठ छे ते प्रमाणे आ प्रायश्चित करवाथी केटलाक ज्ञाननी शुद्धि कहे छे. शेष उपर प्रमाणेअव्राहा खलु सल्लं एयं3 मायाइभेयओ तिविहं । सव्वं पि गुरुसमीवे उद्धरियव्वं पयतेण ॥ 13 ॥ अपराधाः खलु शल्यमेतन्मायादिभेदतस्त्रिविधम् । सर्वमपि गुरुसमीपे उद्धर्तव्यं प्रयत्नेन ॥ 13 ॥ (13) अपराधो निश्चे शल्य छे. जे (1) मायाशल्य, (2) मिथ्यात्वशल्य, अने (3) नियाणशल्यना भेदथी त्रण प्रकारना छे. ते बधा य शल्योनो गुरूनी पासे प्रयत्न वडे उध्धार करवो. 112 Page #122 -------------------------------------------------------------------------- ________________ न य तं सत्थं व विसं व दुप्पउत्तु व्व कुणै वेयालो । जंतं व दुप्पउत्तं सत्तु( प्पु) व्व पमाइओ कुद्धो ॥ 14 ॥ न च तच्छस्त्रं वा विषं वा दुष्ययुक्तो वा करोति वेतालः । यन्त्रं वा दुष्प्रयुक्तं शत्रुर्वा प्रमादितः क्रुद्धः ॥ 14 ॥ जं कुणै भावसल्लं अणुद्धियं उत्तिमट्ठकालम्मि । दुल्लहबोहीयत्तं अणंतसंसारियत्तं च ॥ 15 ॥ यत्करोति भावशल्यमनुद्धतमुत्तमार्थकाले । दुर्लभबोधिकत्वमनन्तसंसारिकत्वं च ॥ 15 ॥ (14-15) अविधि ए प्रयोग करायेल शस्त्र, विष के वेताल अथवा अविधि वपरायेल यंत्र अथवा तिरस्कारथी क्रोधे भरायेल शत्रु के सर्प जीवनुं ते अहित करतो नथी, जे अहित मरण समये नहि उध्धरेल भावशल्य kare che. zuM kare che? te जीवने दुर्लभबोधिपणुं अने अनंत संसारीपणुं Ape che. to उद्धरंति गारवरहिया मूलं पुणब्भवलयाणं । मिच्छदंसणसलं मायासलं नियाणं च ॥ 16 ॥ - तत उद्धरन्ति गौरवरहिता मूलं पुर्भवलतानाम् । मिथ्यादर्शनशल्यं मायाशल्यं निदानं च ॥ 16 ॥ (16) तेथी पुनर्जन्मरूपी वेलडीओना मूळसमान मिथ्यात्वशल्य, मायाशल्य, अने नियाणशल्यनो गारवरहित साधुओ गुरूनी पासे प्रयत्न वडे उध्धार kare che. 113 Page #123 -------------------------------------------------------------------------- ________________ चरणपरिणामधम्मे दुच्चरियं अद्धिई दढं कुणै । कह वि पमायावट्टिय जाव न आलोइयं गुरुन्नो॥17॥ चरणपरिणामधर्मे दुश्चरितमधृति दृढं करोति । कथमपि प्रमादावर्तितं यावन्नालोचितं गुरोः ॥ 17 ॥ (17) कोईपण रीते प्रमादथी लेवायेल दोषनी आलोचना गुरू पासे न थाय त्यां सुधी चारित्रना परिणाम स्वरूप धर्मने विषे ते दोष अत्यंत अवृति करे छे अर्थात साधुने अत्यंत अस्वस्थ करे छे. जं जाहे आवज्जइ दुच्चरियं तं तहेव उत्तेणं । आलोएयव्वं खलु सम्मं सइयारमरणभया ॥ 18 ॥ यद्यथाऽऽपद्यते दुश्चरितं तत्तथैव यत्नेन । आलोचयितव्यं खलु सम्यक् सातिचारमरणभयात् ॥ 18 ॥ (18) सातिचार मृत्युना भयथी साधुए जयारे जे अपराध, थाय ते अपराध त्यारे जयत्नपूर्वक सारी रीते आलोवो जोईए. अर्थत आलोचना करवी जोईए. एवमवि य पक्खाई जायै आलोयणाओ विसओ त्ति । गुरुकज्जाणालोयणा भावाणाभोगओ चेव ॥ 19 ॥ एवमपि च पक्षादौ जायत आलोचनाया विषय इति । गुरुकार्यानालोचनाद् भावानाभोगतश्चैव ॥ 19 ॥ (19) आ प्रमाणे अपराधोनी तुरत ज आलोचना करवा छतां खरेखर अनाभोगथी ज मोटा अकार्यनी आलोचना न थवाथी अथवा गुरू संबंधी ग्लान-वैयावच्च आदिमां व्यापूत होवाना कारणे 114 Page #124 -------------------------------------------------------------------------- ________________ 52मार्थथी विस्मृति थई जवाथी पक्ष चार्तुमास वगेरे आलोचनानो विषय बने छे. जंजारिसे भावेण सेवियं किं पि इत्थ दुच्चरियं । तं तत्तो अहिगेणं संवेगेणं तहाडडलोए ॥ 20 ॥ यद्यादृशेन भावेन सेवितं किमप्यत्र दुश्चरितम् । तत्ततोधिकेन संवेगेन तथाऽऽलोचयेत् ॥ 20 ॥ (20) आ आलोचनाना विषयमां जे कंईपण, जेवा भावथी खराब आचरणनुं सेवन कर्युं होय ते खराब आचरणनुं तेनाथी अधिक संवेगना भावथी ते प्रमाणे आलोचना करवी जोईए. * 115 Page #125 -------------------------------------------------------------------------- ________________ (1) (2) सोळमी प्रायश्चित विंशिका पच्छित्ताओ सुद्धी तहभावालोयणेण जं होइ । इहरा ण पीढबंभाइओर सआ सुकडभावे वि ॥ 1 ॥ प्रायश्चित्ताच्छुद्धिस्तथाभावालोचनेन यद्भवति । इतरथा न पीठब्रह्मादितः सदा सुकृतभावेपि ॥ 1 ॥ जे कारणथी तथा प्रकारे पारमार्थिक आलोचनापूर्वकना प्रायश्चितथी शुध्धि थाय. छे, ते कारणथी अन्यथा-आलोचना अने प्रायश्चित विना शुध्धि थती नथी. जेम के पीठ-महापीठ मुनिओ के जे ब्राह्मी-सुंदरीना जीवोने सदाय स्वाध्यायादि सुकृत होवा छतां शुध्धि थई नहि. अहिगा तक्खयभावे पच्छित्तं किंफलं इहं होइ । तदहिगकम्मक्खयभावओ तहा हंत मुक्खफलं ॥ 2 ॥ अधिकात्तत्क्षयभावे प्रायश्चितं किंफलमिह भवति । तदधिककर्मक्षयभावतस्तथा हन्त मोक्षफलम् ॥ 2 ॥ शंका :- आलोचना विशिकानी छेल्ली 20मी गाथामां कहेवायुं छे के - जे भावथी अपराधनुं सेवन थयुं होय ते करता अधिक संवेगथी आलोचना करवी जोईए. तो अधिक संवेगपूर्वकनी आलोचनाथी ज अपराधजन्य पापनो क्षय थई जतो होय तो अहीं शुध्धिना विषयमां प्रायश्चितनुं शुं फल थयुं ? अर्थात् कशुं ज नहि. समाधान :- ते सेवेल अपराध जन्म पाप करता अधिक अर्थात् सत्तामां रहेल पूर्वनुं पाप पण तथा प्रकारे क्षय थवाथी खरेखर प्रायश्चित मोक्षफल वाळुं थाय che. 116 Page #126 -------------------------------------------------------------------------- ________________ पावं छिंदै जम्हा पायच्छित्तं ति भण्णए तम्हा । पाएण वा वि चित्तं सोहयई तेण पच्छित्तं ॥ 3 ॥ पापं छिनत्ति यस्मात्प्रायश्चित्तमिति भण्यते तस्मात् । प्रायेण वापि चित्तं शोधयति तेन प्रायश्चित्तम् ॥ 3 ॥ जे कारणथी पापने छेद-कापे छे. ते कारणथी प्रायश्चित कहेवाय छे. अथवा प्रायः करीने ते चित्तने शुध्ध-निर्मळ करे छे. माटे तेने प्रायश्चित कहे छे. संकेसणाइभेया चित्तासुद्धीइ बज्झई पावं । तिव्वं चित्तविवागं अवैइ तं चित्तसुद्धीओ ॥ 4 ॥ (शंकैषना) संक्लेशनादिभेदाच्चित्ताशुद्ध्या बध्यते पापम् । तीवं चित्रविपाकमपैति तच्चित्तशुद्धः ॥ 4 ॥ शक्ति एषणा वगेरेना भेदे करी अथवा संकलेश वगेरेना भेदे करी चित्तनी अशुध्धिथी विविध विपाकवाळा तीव्र पाप बंधाय छे. अने ते पाप चित्तनी विशुध्धिथी नाश पामे छे. किच्चे वि कम्मै तहा जोगसमत्तीइ भणियमेयं ति। आलोयणाइभेया दसविहमेयं जहा सुत्ते ॥ 5 ॥ कृत्येपि कर्मणि तथा योगसमाप्त्या भणितमेतदिति । आलोचनादिभेदाद्दशविधमेतद्यथा सूत्रे ॥ 5 ॥ ह .. माटे ज अवश्य कर्तव्य जेवा के प्रतिक्रमण, वैयावच्च वगेरे अनुष्ठानमां तथा योगोद्वहननी समाप्तिमां पण आ प्रायश्चित कह्युं छे. जे प्रमाणे सूत्रमां छे ते प्रमाणे आ प्रायश्चित आलोचना वगेरे भेदथी दस प्रकारनुं che. 117 IIIIIIIIIM Page #127 -------------------------------------------------------------------------- ________________ आलोयणपडिकमणे मीस विवेगे तहा विउस्सग्गे । तवछेयमूलाणवट्ठया व पारंचियं चेव ॥ 6 ॥ आलोचनाप्रतिक्रमणे मिश्रविवेकौ तथा व्युत्सर्गः । तपच्छेदमूलानवस्थता च पारावंचकं चैव ॥ 6 ॥ (6) मावोयना (1) प्रतिभ9 (2) मिश्र (3) विवे5 (4) योत्सर्ग (5) ta5 (6) che6 (7) भूत (8) मनवस्थाप्य () मने पारांचित (10) एम प्रायश्चितना दस प्रकारो छे. हवे प्रत्येकनुं स्वरूप जणावे छे. वसहीओ हत्थसया बाहिं कज्जे गयस्स विहिपुव्वं । गमणाइगोयरा खलु भणिया आलोयणा गुरुणा ॥ 7 ॥ वसतेर्हस्तशताबहिः कार्ये गतस्य विधिपूर्वम् । गमनादिगोचरा खलु भणिताऽऽलोचना गुरुणा ॥ 7 ॥ (7) |स्र्, विहार, मिक्षाया, स्थंबिभूमि 4-माप वगैरे कार्यो माटे उपाश्रयथी सो हाथनी बहार-जवा-आववाना विषयमां गुरू समक्ष वचन द्वारा आलोचना करे अर्थात् प्रगट करे तेने आलोचना प्रायश्चित जगत गुरू वडे कहेवायुं छे. सहसच्चिय अस्समियाइभावगमणे य चरणपरिणामा । मिच्छादुक्कडदाणा तग्गमणं पुण पडिक्कमणं ॥ 8 ॥ सहसैवासमितादिभावगमने च चरणपरिणामात् । मिथ्यादुष्कृतदानात्तद्गमनं पुनः प्रतिक्रमणम् ॥ 8 ॥ (8) चारित्रना परिणामथी पांच समितिओ अने गण गुतिने विषे 118 Page #128 -------------------------------------------------------------------------- ________________ सहसात्कारथी के अनुपयोगथी कोईपण रीते प्रमादना कारणे विपरीत के खोटी रीते आचरण कर्यो छते तेनुं मिच्छामी दुक्कडम आपवाथी चारित्रना परिणाममां पाछा फरवुं ते प्रतिक्रमण प्रायश्चित छे. सद्दाइएसु ईसि पि इत्थ रागाइभावओ होइ । आलोयणा पडिक्कमणयं च एयं तु मीसं तु ॥ 9 ॥ शब्दादिके ष्वीषदप्यत्र रागादिभावतो भवति । आलोचना प्रतिक्रमणकं चैतत्तु मिश्रं तु ॥ 9 ॥ अहीं शब्द-रूप-रस-गंध अने स्पर्शना ईष्ट विषयोमां थोडो पण राग अने अनिष्ट विषयोमां अप्रीतिरूप द्वेष वगेरे मन वडे कर्या होय तो तेनी गुरू समक्ष आलोचना करे अने गुरूमहाराज कहे के प्रतिक्रमण कर' पछी मिच्छामि दुक्कडम आपे त्यारे शुद्धि थाय आम आलोचना अने प्रतिक्रमण एम उभयरूप होवाथी मिश्र प्रायश्चित कहेवाय छे. , असणाइगस्स पायं अणेसणीयस्स कह वि गहियस्स । संवरणे संचाओ एस विवेगो उ नायव्वो ॥ 10 ॥ अशनादिकस्य प्रायोनेषणीयस्य कथमपि गृहितस्य । संवरने संत्या उष विवेवस्तु ज्ञातिव्य: ॥ 20 ॥ (10) प्रायः करीने अनैषणीय अर्थात दोषित अशन-पान-खादिम स्वादिम कोईपण रीते ग्रहण करेल उपलक्षणथी वसती, उपकरण वगेरे लीधुं होय तो ते ते दोषनो अटकाव करवामां अनैषणीय वस्तुनो सम्यफ त्याग करवो ते विवेक प्रायश्चित che. 119 Page #129 -------------------------------------------------------------------------- ________________ कुस्सुमिणमाइएसुं विणाडभिसंधीइ जो अईयारो । तस्स विसुद्धिनिमित्तं काउस्सग्गो विउस्सग्गो ॥ 11 ॥ कु स्वप्नादिकेषु विनाभिसन्धेर्यस्त्वतिचारः । तस्य विशुद्धिनिमित्तं कार्योत्सर्गो व्युत्सर्गः ॥ 11 ॥ (11) सावध स्पन, स्वन करे या डोय, माथी पाउनति , लधुनीति परठववी, नावडीथी जळाशय उतरवुं वगेरे प्रवृत्तिमां आशय विना जे अतिचारो लाग्या होय तेनी विशुध्धि निमित्ते कायोत्सर्ग करवो. तेने व्युत्सर्ग प्रायश्चित कह्युं छे. पुढवाईणं संघट्टणाइभावेण तह पमायाओ । ऐयारसोहणट्ठा पणगाइतवो तवो होइ ॥ 12 ॥ पृथिव्यादीनां संघट्टनादिभावेन तथा प्रमादात् । अतिचारशोधनार्थ पश्चकादितपस्तपो भवति ॥ 12 ॥ (12) सचित पृथ्वीकाय, अपकाय वगेरेनो प्रमादथी संघट्ट परिताप वगेरे थयो होय ते अतिचारनी शुध्धि माटे ज जधन्य पंचकथी मांडीने छ महिना सुधीनो तपविशेष छेदग्रंथो केजितकल्पानुसारे अपाय ते तप प्रायश्चित छे. तवसा उ दुद्दमस्सा पायं तह चरणमाणिणो चेव । संकेसविसेसाओ छेओ पणगाइओ तत्थ ॥ 13 ॥ तपसा तु दुर्दमस्य प्रायस्तथा चरणमानिनश्चैव । संक्लेशविशेषाच्छेदः पश्चकादिकस्तत्र ॥ 13 ॥ (13) जे छ मासना उपवास के बीजा कठोर तप करवा समर्थ होवाथी तपथी उलटो गर्व करे छे. "भलेने गमे तेटलो तप करावे एथी 3120 Page #130 -------------------------------------------------------------------------- ________________ मने शुं कष्ट छे." ते तपदुर्दम कहेवाय. अर्थात् तप वडे दुर्दम एटले विशुध्ध करवा अशक्य होय तथा अपराध करवा छतां स्वयं ने चारित्री माननार एवा साधुनो संकलेशविशेषथी पांच अहोरात्र, दश अहोरात्र वगेरे क्रमथी चारित्र पर्यायनो छेद करवो-पर्यायने घटाडवो अथवा विना कारणे अपवाद मार्गने सेववानी रूचिवाळाने पण तपदुर्दम कहेवाय. तेने आ छेद प्रायश्चित होय छे. पाणवहाइंमि पाओ भावेणासेवियम्मि सहसा वि । आभोगेणं जइणो पुणो वयारोवणा मूलं ॥ 14 ॥ प्राणवधादौ प्रायो भावेनासे विते सहसापि । / आभोगेन यतेः पुनर्वतारोपणा मूलम् ॥ 14 ॥ (14) प्राणीवधादि पंचेन्द्रिय जीवना वधादिमां ईरादापूर्वक-संकल्पपूर्वक अथवा वगर विचारेबेकाळजी प्रवृति करे. आदिथी गर्व अहंकारथी मैथुन सेव्युं होय. तथा मृषावाद,अदत्तादान अने परिग्रह पण उत्कृष्ट भावे सेव्या होय अथवा निष्फरतापूर्वक वारंवार सेव्या होय एवा साधुना पूर्वना सघळा पर्यायोनो छेद करवापूर्वक फरीवार महाव्रतोनुं आरोपण करवुं ते मूल प्रायश्चित कहेवाय. साहम्मिगाइतेणाइभावओ संकिलेसभेएण । तक्खणमेव वयाण वि होइ अजोगो उअणवट्ठा ॥ 15 ॥ सार्मिकादिस्ते नादिभावतः संक्लेशभेदेन । तत्क्षणमेव व्रतानामपि भवत्ययोगस्त्वनवस्था ॥ 15 ॥ (15) साधर्मिकादि = पोताना पक्षना अथवा परपक्षना साधुसंबंधि अर्थात् मालिकीनुं उत्कृष्ट द्रव्य-शिष्यनी चोरी करे, परपक्षना गृहस्थोनी मालिकीना दिकरा-दिकरीनी चोरी करे, अथवा किंमती 121 1 1 NON Page #131 -------------------------------------------------------------------------- ________________ एवा रत्न सुवर्णनी चोरी करे, आदिथी हाथ-मुठ्ठी, लाकडी वगेरे वडे मरणनिरपेक्षपणे-मरी जशे तो एवा विचारवगर पोताना पक्षवाळा साधुने के परपक्षवाळा गृहस्थने अति संकिलन्ट परिणामपूर्वक जे प्रहार करे छे. ते दुष्ट अध्यवसायथी ते ज समये तेनामां चारित्रनोअभाव थाय छे. आवा अतिक्लिष्ट परिणामवाळा साधुने आपेलो तप ज्यां सुधी पूर्ण न करे त्यां सुधी पुनःव्रतोनुं आरोपण न थाय ते अनवस्थाप्य प्रायश्चित कहेवाय छे. पुरिसविसेसं पप्पा पावविसेसं च विसयभेएणं । पायच्छित्तस्संतं गच्छंतो होइ पारंची ॥ 16 ॥ पुरुषविशेषं प्राप्य पापविशेषं च विषयभेदेन । प्रायश्चित्तस्यान्तं गच्छन्भवति पारावंचकम्ः ॥ 16 ॥ (16) प्रायः करीने पुरूष विशेषथी, आचार्य विशेषने पापविशेषथी जेवा केस्वलिंगवाळी साध्वीने के राजानी राणीने सेवनारा अथवा साधुसाध्वी के राजा वगेरे उत्तम मनुष्योनो वध करवाथी ईत्यादि विषयना भेदथी जेनाथी मोटुं बीजुं प्रायश्चित छे के अपराध न होवाथी सधळा प्रायश्चितना पार-अंत-छेडो पामेलुं एवुं छेल्लुं प्रायश्चित, तेने पाराचिक प्रायश्चित कह्युं छे. एवं कुणमाणो खलु पावमलाभावओ निओगेण । सुज्झइ साहू सम्मं चरणस्साराहणा तत्तो ॥ 17 ॥ एवं कुर्वाणः खलु पापमलाभावतो नियोगेन । शुध्यति साधुः सम्यक्चरणस्याराधना ततः 17 ॥ (17) आ प्रमाणे आलोचनादि 10 प्रकारनां प्रायश्चितने वहन करनार Page #132 -------------------------------------------------------------------------- ________________ साधु अवश्य पापरूपी मलथी मुक्त थवाथी शुध्ध थाय छे. तेनाथी सुंदर चारित्रनी आराधना थाय छे. अविराहियचरणस्स य अणुबंधो सुंदरो उ हवै त्ति । अप्पो य भवो पायं ता इत्थं होइ जइयव्वं ॥ 18 ॥ अविराधितचरणस्य चानुबन्धः सुन्दरस्तु भवतीति । अल्पश्च भवः प्रायस्तदत्र भवति यतितव्यम् ॥ 18 ॥ अने अविराधित चारित्रधरने ज भवांतरमां धर्मादि सामग्रीनी प्राप्तिरूप सुंदर अनुबंध थाय छे. अने प्रायः करीने अल्प संसार थाय छे. ए कारणथी साधुओए प्रायश्चितना विषयमां यत्न करवो ठोऽयो. किरियाए अपच्चारे जत्तवओ णावगारगा जह य । पच्छित्तवओ सम्मं तह पव्वज्जाए ऐयारे ॥ 19 ॥ क्रि यायां अपथ्या यत्नवतो नापकारका यथा च । प्रायश्चित्तवतः सम्यक्तथा प्रवज्याया अतिचारा : ॥ 19 / / (19) जे प्रमाणे चिकित्सा दरम्यान अपथ्य-सेवनमां यत्नवालाने रोगो अपकारक थता नथी. ते ज प्रमाणे सम्यक प्रायश्चितवालाने संयम - विषेना अतिचार अपकारक थता नथी. एवं भावनिरुज्जो जोगसुहं उत्तमं इहं लहै । परलोगे य नरामरसिवसुक्खं तप्फलं चेव ॥ 20 ॥ एवं भावनीरुजो योगसुखमुत्तममिदं लभते । परलोके च नरामरशिवसौख्यं तत्फलं चैव ॥ 20 ॥ 123 Page #133 -------------------------------------------------------------------------- ________________ (20) आ प्रमाणे आलोचनादि दश प्रकारना प्रायश्चितने वहन करनार भावनीरोगी साधुआ भवमां उत्तम योगना सुखने-प्रशमसुखने प्राप्त करे छे. अने ते प्रायश्चितना अथवा उत्तम योगना फळस्वरूपे ज परलोकमां नर-अमर अने मोक्षसुखने प्राप्त kare che. Page #134 -------------------------------------------------------------------------- ________________ सत्तरमी योग-विशिका मुक्खेण जोयणाओ जोगो सव्वो वि धम्मवावारो । परिसुद्धो विन्नेओ ठाणाइगओ विसेसेण ॥ 1 ॥ मोक्षेण योजनाद्योगः सर्वो पि धर्मव्यापारः । परिशुद्धो विज्ञेयः स्थानादिगतो विशेषेण ॥ 1 ॥ (1) जो के प्रणिधानादि बधो य परिशुध्ध धर्मव्यापार मोक्षनी साथे जीवनुं जोडाण करवाथी योग जाणवो. वळी विशेषे करी स्थानादि विषयक ज धर्मव्यापार योग जाणवो. हवे स्थानादिनुं वर्णन करवापूर्वक ते स्थानादि क्या प्रकारना योग छे ते जणावे छे. ठाणुन्नत्थालंबणरहिओ तंतम्मि पंचहा एसो । दुगमित्थ कम्मओगो तहा तियं नाणजोगो उ ॥ 2 ॥ स्थाणुवर्णार्थालम्बनरहितस्तन्त्रे पश्चधैषः । द्विकमत्र कर्मयोगस्तथा त्रिकं ज्ञानयोगस्तु ॥ 2 ॥ (1) स्थान,(2) उर्ण-शब्द,(3) अर्थ अने (4) प्रतिमादि आलंबन विषयक चार भेदो तथा (5) रूपी द्रव्यना आलंबन विनानो निरांलंबन पांचमो भेद शास्त्रमां कहेलो छे. स्थानादि be karma-kriyA yoga che ane अर्थादि त्रण ज्ञानयोग छे. आ कर्मयोग अने ज्ञानयोग कोने होय छे ते कहे छे. देसे सव्वे य तहा नियमेणेसो चरित्तिणो होइ । इयरस्स बीयमित्तं इत्तो च्चिय केइ इच्छंति ॥ 3 ॥ Ee 125 थी Page #135 -------------------------------------------------------------------------- ________________ देशे सर्वे च तथा नियमेनैष चरित्रिणो भवति । इतरस्य बीजमात्रमित एव केचिदिच्छन्ति ॥ 3 ॥ देशथी अने सर्वथी चारित्रीने अवश्य आ योग होय छे, एटले ज केटलाक आचार्यो बीजा-अपुनबंधक अने अविरत सम्यगद्रष्टीने योगनुं बीजमात्र ईच्छे छे. हवे स्थानादिना पेटाभेद कहे छे. इक्किक्को य चउद्धा इत्थं पुण तत्तओ मुन्नेय्व्वो। इच्छापवित्तिथिरसिद्धिभेयओ समयनीईए ॥ 4 ॥ एकैकं च चतुर्धाऽत्र पुनस्तत्त्वतो ज्ञातव्यः । ... इच्छाप्रवृत्तिस्थिरसिद्धिभेदतः समयनीत्या ॥ 4 ॥ (4) स्थान, उर्ण, अर्थ, आलंबन अने निरालंबन आदिदरेक योगने तत्वद्रष्टिथी विचारतां एक एकना चारभेद थाय छे. ते ईच्छा, प्रवृत्ति, स्थिरता अने सिद्धि एम शास्त्रमां कह्या छे. ईच्छादि योगोनुं स्वरूप दर्शावे छे. तज्जुत्तकहापीईइ संगयाविपरिणामिणी इच्छा। सव्वत्थुवसमसारं तप्पालणमो पवत्ती u॥5॥ तयुक्तकथाप्रीत्या संगताऽविपरिणामिनीच्छा । सर्वर्थोपशमसारं तत्पालनं प्रवृत्तिस्तु ॥ 5 ॥ तह चेव एयबाहगचिंतारहियं थिरत्तणं नेयं । सव्वं परत्थसाहगरूवं पुण होइ सिद्धि त्ति ॥ 6 ॥ तथैवैतबाधकचिन्तारहितं स्थिरत्वं ज्ञेयम् । / पर्व परार्थसाधकरूपं पुनर्भवति सिद्धिरिति ॥ 6 ॥ ( 6) रथादि योगथी युक्त योगीओनी कथाने प्रीति वडे sAMbhaLIne 126 - Page #136 -------------------------------------------------------------------------- ________________ te स्थानादियोग आराधवाना परिणाम थाय ते इच्छायोग कहेवाय. सर्वस्थानादि योगोनुं अनुकूळ के प्रतिकूळ संजोगोमां पण उपशमभावपूर्वक पालन करवुं ते प्रवृतियोग कहेवाय. ते ज प्रमाणे ते स्थानादिक योगोनुं बाधक चिंताथी रहित ते स्थिरपणुं जाणवुं. तेम ज स्थानादि योगोनुं फल पोताने प्राप्त थयुं होय ते बीजाने पमाडवा रूप परार्थ साधकपणुं ते सिध्धियोग जाणवो. एए य चित्तरूवा तहक्खओवसमजोगओ हुंति । तस्स उ सद्धापीयाइजोगओ भव्वसत्ताणं ॥ 7 ॥ एते च चित्ररूपास्तथा क्षयोपशमयोगतो भवन्ति । तस्य तु श्रद्धाप्रीत्यादियोगतो भव्यसत्त्वानाम् ॥ 7 ॥ भव्य जीवोने तथाविध क्षयोपशमना योगे करी छे ते स्थानादि योगनी श्रध्धा, प्रीति, धृति, धारणाना योगथी आ इच्छादि योगो पण अनेक प्रकारना होय छे. अणुकंपा निव्वेओ संवेगो होइ तह य पसमु त्ति । एएसिं अणुभावा इच्छाईणं जहासंखं ॥ 8 ॥ अनुकम्पा निर्वेदः संवेगो भवति तथा च प्रशम इति । एतेषामनुभावा इच्छादीनां यथासंख्यम् ॥ 8 ॥ (8) अनुकंपा, निर्वेद, संवेग अने प्रशम आ चार ईच्छादि योगना कार्य छे. ईच्छानुं कार्य अनुकंपा, प्रवृत्तिनुं कार्य निर्वेद, स्थिरतानुं कार्य संवेग अने सिद्धिनुं कार्य प्रशम एम अनुक्रमे कार्य जाणवा. एवं ठियम्मि तत्ते नाएण उजोयणा इमा प्य्द्दा। चीवंदणेण णेया नवरं तत्तन्नुणा सम्मं ॥ 9 ॥ एणे 127 - Page #137 -------------------------------------------------------------------------- ________________ एवं स्थिते तत्त्वे ज्ञातेन तु योजनेयं प्रकटा । चितिवन्दनेन नेया केवलं तत्त्वज्ञेन सम्यक् ॥ 9 ॥ (9) आ प्रमाणे ईच्छादिना प्रतिभेदथी 80भेदे योग तत्वनी व्यवस्था होते छते चैत्यवंदन ना द्रष्टांतथी क्रियाना अभ्यासियोने प्रत्यक्ष आ योजना खास करीने तत्वना जाणकारोए जाणवी. हवे ते योजनाने ज कहे छे. अरहंतचेइयाणं करेमि उस्सग्ग एवमाईयं । सद्धाजुत्तस्स तहा होइ जहत्थं पयन्नाणं2 ॥ 10 ॥ अर्हच्चैत्यानां करोम्युत्सर्गमेवमादिकम् । श्रद्धायुक्तस्य तथा भवति यथार्थ पदज्ञानम् ॥ 10 ॥ (10) अरिहंत चेईआण करेमी काउसग्ग" आदि चैत्यवंदन दंडकने श्रध्धासहित ते ते प्रकारे स्वर, मात्रा, संपदादिए शुध्ध वर्ण उच्चारवा मात्रथी यथार्थ पदज्ञान थाय छे. एयं चत्थालंबणजोगवओ पायमविवरीयं तु । इयरेसिं ठाणाइसु जत्तपराणं परं सेयं ॥ 11 ॥ एतच्चार्थालम्बनयोगवतः प्रायोऽविपरीतं तु । इतरेषां स्थानादिषु यत्लपराणां परं श्रेयः ॥ 11 ॥ (11) अने आ पदज्ञान अर्थयोग अने आलंबन योगवाळा योगीओनुं प्रायः करीने अविपरीत होय छे. अर्थात शीध मोक्षफलनुं संपादक होय छे. बीजा जे विशुध्ध स्थानयोग अने उर्णयोगने विषे यत्नवाला छे अने अर्थयोग अने आलंबनयोगना तीव्र अभिलाषी छे. तेओनुं आ पदज्ञान परंपराए मोक्षसाधक che. 128 Page #138 -------------------------------------------------------------------------- ________________ इहरा उ कायवासियपायं अहवा महामुसावाओ । ता अणुरूवाणं चिय कायव्वो एयविन्नासो ॥ 12 ॥ इतरथा तु कायवासितप्रायमथवा महामृषावादः । ततोनुपाव वर्तव्य दिन्यास: । 22 ॥ (12) अन्यथा-अर्थयोग अने आलंबन योगथी रहित तथा स्थानयोग अने ऊर्णयोगमां प्रयत्नना अभाववाळानुं चैत्यवंदन मानस उपयोगथी शन्य होवाना कारणे मात्र कायिक अने वाचिकचेष्टा जेवुं छे. तथा काळमां मोने फाळे गणा वोसिरामि' आ प्रमाणे प्रतिज्ञा करीने कायोत्सर्गमां स्थानादिनो भंग कर्यो छते आ चैत्यवंदन महामृषावाद पण थई जाय छे. माटे योग्य जीवोने विषे ज आ चैत्यवंदननुं प्रदान करवुं. आ चैत्यवंदन प्रदान माटे कोण योग्य छे? रखाना समाधानमां कहे छे. जे देसविरइजुत्ता जम्हा इह वोसिरामि कायं ति । सुव्वै विरईए इमं ता सव्वं चिंतियव्वमिणं ॥ 13 ॥ ये देशविरतियुक्ता यस्मादिह व्युत्सृजामि कायमिति । श्रूयते विरत्यैतत्तत्सम्यचिन्तयितव्यमिदम् ॥ 13 ॥ (13). जेओ देशविरतिथी युक्त छे तेओ जचैत्यवंदनादि धर्मानुष्ठान माटे योग्य छे. कारण के वोसिरामि ' आ प्रतिज्ञा विरतिवंत ने ज संभवे छे, अन्य सम्यगद्रष्टि आदिने संभवती नथी, एम संभळाय छे. माटे आ बाबतनो सारी रीते विचार करवो जोईए. ते विचार आ प्रमाणे टीकामां छे - अहीं देशविरतिनुं जे ग्रहण कर्युं छे ते तुलादंडन्यायथी सर्वविरति अने अविरत सम्यगद्रष्टि पण आ चैत्यवंदन माटे योग्य छे. अपुनबंधको पण व्यवहारथी 129 Page #139 -------------------------------------------------------------------------- ________________ अधिकारी कह्या छे. जेओने अपुनर्बंधक भावनो स्पर्श पण नथी, विधि-बहुमानथी रहित छे अने मात्र गाडरिया प्रवाहथी गतानुगतिक करे छे तेओ सर्वथा अयोग्य छे. तित्थस्सुच्छेयाइ वि नालंबणमित्थ जं स एमेव । सुत्तकिरियाइ नासो एसो असमंजसविहाणा ॥ 14 ॥ तीर्थस्योच्छेदाद्यपि नालम्बनमत्र यत्स एवमेव । सूत्रक्रियाया नाश एषोऽसमवंचसविधानात्ः ॥ 14 ॥ (14) अविधिथी थता अनुष्ठानने नहि चालवा दईए तो तीर्थनो उच्छेद थई जाय. आवुं खोटुं आलंबन पण लेवुं नहि. कारण के आ ज प्रमाणे अविधि अनुष्ठान कराये छते ज अविधिनी अशुध्ध परंपरानी प्रवृतिथी सूत्रक्रियानो नाश छे. अने आ सूत्रक्रियानो नाश ते ज तीर्थनो उच्छेद छे. सो एस वंकओ चिय न य सयमयमारियाणमविसेसो5 / एयं पि भावियव्वं इह तित्थुच्छेय भीरूहिं ॥ 15 ॥ स एष वक्र एव न च स्वयंमृतमारितानामविशेष: / एतदपि भावयितव्यमत्र तीर्थोच्छेदभीरुभिः ॥ 15 ॥ (15) ते आ सूत्र अने क्रियानो विनाश ए ज तीर्थना उच्छेदरूप होवाथी खरेखर वक्र-भयंकर फलवाळो होवाथी अहितकारी छे. पोतानुं आयुष्य पूर्ण थवाथी जे माणस स्वाभाविक रीते मरे छे अने बीजाना हाथे जे मराय che. A be मां अविशेष - अभेद नथी किन्तु विशेष-भेद छे ज. तेथी तीर्थना उच्छेदनो भय धरावनाराओए आ वात पण विचारवी जोईए. = 130 Page #140 -------------------------------------------------------------------------- ________________ मुत्तूण लोगसन्नंं उड्डण य साहुसमयसब्भावं । सम्मं पट्टियव्वं बुहेणमैनिउणबुद्धी ॥ 16 ॥ मुक्त्वा लोकसंज्ञां उवा च साधुसमयसद्भावम् । सम्यक्प्रवर्तितव्यं बुधेनातिनिपुणबुद्ध्या ॥ 16 ॥ (16) विद्वान पुरूषे पोतानी श्रेष्ठ बुध्धि वडे लोकसंज्ञाने छोडीने सर्वज्ञप्रणीत शास्त्रना रहस्यनो यर्थाथ अनुभव करीने चैत्यवंदन वगेरे धर्मक्रियामां विधिपूर्वक प्रवृति करवी जोईए. कयमित्थ पसंगेणं ठाणाइसु जत्तसंगयाणं तु । हियमेयं विन्नेऽयं सदणुट्ठाणत्तणेण तहा ॥ 17 ॥ कृतमत्र प्रसङ्गेन स्थानादिषु यत्नसंगतानां तु । हितमे तद्विज्ञेयं सदनुष्ठानत्वेन तथा ॥ 17 ॥ (17) अहींया प्ररूपवा योग्य स्थानादिक योगना व्याख्यानमां प्रसंगथी तीर्थनो उच्छेद थवाना कारणो अने तेना रक्षण माटेना उपायोनुं वर्णन कर्युं. हवे वधारे कहेवाथी सर्युं. मूख्य वात ए छे के स्थान आदि पांच योगमां विधिपूर्वक प्रयत्न करनारनुं चैत्यवंदनादि सदनुष्ठानरूप थवाथी हितकर-मोक्षसाधक जाणवुं. एयं च pIr3अभत्तागमाणुगं तह असंगयाजुत्तं । यं चउव्विहं खलु एसो चरमो हवै जोगो ॥ 18 ॥ एतच्च प्रीतिभक्त्यागमानुगं तथाऽसंगतायुक्तम् । ज्ञेयं चतुर्विधं खल्वेष चरमो भवति योगः ॥ 18 ॥ (18) खा सहनुष्ठान प्रीति, भक्ति, अने खागम अनुसार होय छे. तथा असंगतताथी युक्त चोथा प्रकारे जाणवुं. वळी आ चार अनुष्ठानमां छेल्लुं असंगानुंष्ठान ज निश्चयथी yoga che. 131 Page #141 -------------------------------------------------------------------------- ________________ आलंबणं पि एयं रूविमरूवी य इत्थ परमु त्ति । तग्गुणपरिणैरूवो सुहुमोऽणालंबणो नाम ॥ 19 ॥ आलम्बनमप्येतद् रूप्यरूपी चात्र परम इति । तद्गुणपरिणतिरूपः सूक्ष्मोऽनालम्बनो नाम ॥ 19 ॥ (19) आलंबनयोग पण बे प्रकारना छे. (1) रूप अने (2) अरूपी. तेमां बीजो अरूपी आलंबन योग मुक्तिनुं साक्षात कारण होवाथी अत्यंत श्रेष्ठ छे. ते सिध्ध परमात्माना केवलज्ञानादि गुणगणनी परिणति-समापत्तिरूप सूक्ष्म निरालंबन योग कहेवाय छे. पाठान्तर 'सुमो गानंवळो' थी सूक्ष्म आलंबनवाळो होवाथी खरेखर आ निरालंबन योग छे. एयम्मि मोहसागरतरणं सेढी य केवलं चेव । तत्तो अजोगजोगो कमेण परमं च निव्वाणं ॥ 20 ॥ एतस्मिन्मोहसागरतरणं श्रेणिश्च केवलं चैव । ततो' योगयोगः क्रमेण परमं च निर्वाणम् । / 20 ॥ (20) आ निरालंबन ध्यान प्राप्त थये छते मोहसागर तरवा स्वरूप क्षपकश्रेणी पूर्ण थाय छे अने ते क्षपकश्रेणीथी केवलज्ञान ज थाय छे. ते केवलज्ञानथी अयोग नामनो योग प्राप्त थाय छे. आ प्रमाणेना क्रमथी अयोगयोग प्राप्त थये छते योगना श्रेष्ठ फळ स्वरूप निर्वाण-मोक्ष प्राप्त थाय che. Page #142 -------------------------------------------------------------------------- ________________ aDhAramI :- केवलज्ञान विंशिका केवलनाणमणंतं जीवसरूवं तयं निरावरणं । लोगालोगपगासगमेगविहं निच्चजोइ त्ति ॥ 1 ॥ केवलज्ञानमनन्तं जीवस्वरूपं तन्निरावरणम् । लोकालोकप्रकाशकमेकविधं नित्यज्योतिरिति ॥ 1 ॥ (1) लोकालोकनुं प्रकाशक, अनंत अने एक ज प्रकारनुं ते केवलज्ञान नित्य ज्योति स्वरूप निरावरण जीवनुं स्वरूप छे. मणपज्जवनाणंतो नाणस्स य दंसणस्स य विसेसो । केवलनाणं पुण दंसणं ति नाणं ति य समाणं ॥ 2 ॥ मनः पर्ययज्ञानान्तो ज्ञानस्य च दर्शनस्य च विशेषः । केवलज्ञानं पुनदर्शनमिति ज्ञानमिति च समानम् ॥ 2 ॥ मन:पर्यवज्ञानसुधी अर्थातछबस्थपणा सुधी ज्ञान अने दर्शननो भेद छे. परंतु केवलज्ञानमां बंन्ने समान छे. संभिन्नं पासंतो लोगमलोगं च सव्वओ नेयं । तं नत्थि जं न पासइ भूयं भव्वं भविस्सं च ॥ 3 ॥ संभिन्नं पश्यंल्लोकमलोकं च सर्वतो ज्ञेयम् । तन्नास्ति यन्न पश्यति भूतं भव्यं भविष्यच्च ॥ 3 ॥ (3) परिपूर्ण लोकालोकरूप शेयने सर्वथा जोता केवलीभगवंतने तेवो कोई भूत वर्तमान के भावी पदार्थ नथी जे न जुए. अर्थात् सर्व Page #143 -------------------------------------------------------------------------- ________________ भूअं भूअत्तेणं भव्वं पेएण तह भविस्सं च । पासइ भविस्सभावेण जं इमं नेयमेवं ति ॥ 4 ॥ भूतं भूतत्वेन भव्यमप्येतेन तथा भविष्यच्च । पश्यति भविष्यद्भावेन यदिदं ज्ञेयमेवमिति ॥ 4 ॥ (4) शंका-A प्रमाणे तो पदार्थोना बोधनोखीचडो थवानी आपत्ति आवे. समाधान - शेय जे प्रमाणे छे ते प्रमाणे जुवे छे. भूत ने भूतपणे, वर्तमानने वर्तमानपणे तथा भविष्यने भविष्यपणे जुए छे, कारण के, आ शेय पदार्थो भूत, वर्तमान अने भावी आ प्रमाणे ज छे. नेयं च विसेसेणं विगमै केणावि इहरथा नेयं । नेयं ति तओ चित्तं एयमिणं जुत्तिजुत्तं त्ति ॥ 5 ॥ ज्ञेयं च विशेषेण विगच्छति केनापीतरथा नैतत् । ज्ञेयमिति ततश्चित्रं एवमेतद्युक्तियुक्तमिति ॥ 5 ॥ अने शेय कोईक विशेष-पर्यायथी ज नाश पामे छे. अन्यथासामान्यथी अर्थात् द्रव्यपणाथी आ जोय नाश पामतुं नथी. कारण के शेय छे. अर्थात् नाश पामवा छतां जोय रूपे रहे छे. आ बाबत yuktiyukta che. mATe A joya vicitra che. अर्थात् सामान्य विशेष उभयरूपे छे. आ ज वात आगळनी गाथामां करे छे. सागाराणागारं नेयं जं नेयमुभयहा सव्वं । अणुमाइयं पि नियमा सामन्नविसेसरूवं तु ॥ 6 ॥ साकारानाकारं ज्ञेयं यज्ज्ञे यमुभयथा सर्वम् । अण्वादिकमपि नियमात्सामान्यविशेषरूपं तु ॥ 6 ॥ Page #144 -------------------------------------------------------------------------- ________________ (6) शेय साकार अने निराकार रूपे छे. कारण के बधुंय शेय उभयप्रकारे che. aNu vagere पण नियामां सामान्य अने विशेष उभयरूपे छे. ता एयं पि तह च्चिय तग्गाहमभावओ उ नायव्वं । आगारोऽवि य एयस्स नवरं तग्गहणपरिणामो ॥ 7 ॥ तदेतदपि तथैव तद्ग्राहकभावतस्तु ज्ञातव्यम् । आकारोपि चैतस्य केवलं तद्ग्रहणपरिणामः ॥ 7 ॥ तेथी आ केवलज्ञान पण तथा प्रकारनुं सामान्य विशेषरूपे ज जाणवुं. कारण के ते केवलज्ञान जोयगत सामान्य-विशेषनुं ग्राहक छे. अने आ केवलज्ञाननो आकार पण ते शेयविषयक ग्रहण परिणाम छे. इहरा उ अमुत्तस्सा को वाऽऽगारो न यावि पडिबिंबं । . आदरिसगिव्व विसयस्स एस तह जुत्तिजोगाओ ॥ 8 ॥ इतरथा त्वमूर्तस्य को वाऽऽकारो न चापि प्रतिबिम्बम् । आदर्शक इव विषयस्यैष तथा युक्तियोगात्तु ॥ 8 ॥ अन्यथा उपर प्रमाणे जो न होय तो अमूर्ति होवाना लीधे केवळज्ञानने क्यो आकार होय? अर्थात् कशो आकार नथी. अने अरिसामां विषयना प्रतिबिंबनी जेम केवलज्ञाननो आकार युक्ति थी विचारता प्रतिबिंब पण नथी. युक्ति-अरिसो मूर्त छे अने केवलज्ञान अमूर्त छे. अमूर्तमां प्रतिबिंब न होय जेम आकाशमां. आगळ ग्रंथकार स्वयं आ ज बाबत विस्तारथी जणावे छे. सामा उ दिया छाया अभासरगया निसिं तु कालाभा । स च्चेय भासरगया सदेहवन्ना मुणेयव्वा ॥ 9 ॥ 135 Page #145 -------------------------------------------------------------------------- ________________ (9) श्यामा तु दिवा छाया अभास्वरगता निशि तु कालाभा । सैव भास्वरगताः स्वदेहवर्णा ज्ञातव्या ॥ 9 ॥ प्रतिबिंब छायारूप छे जे दिवसे अभास्वर - जमीन वगेरे पदार्थोने विषे श्यामरूप आछी काळी होय छे अने रात्रीना काळी होय छे. एक दिवसना प्रकाशमां देखाय छे अने बीजी रात्रीना अंधकारमां देखाती नथी. ते ज छाया = प्रतिबिंब.अरिसा वगेरे भास्वर पदार्थोने विषे स्वदेहना=बिंबना वर्णनी होय छे. अर्थात लाल-पीळा वगेरे वर्णनी जाणवी. जे आरिसस्स अंतो देहावयवा हवंति संकंता । तेसिं तत्थुवलद्धी पगासजोगा ण इयरेसिं ॥ 10 ॥ ये आदर्शस्यान्तर्देहावयवा भवन्ति संक्रान्ताः । तेषां तत्रोपलब्धिः प्रकाशयोगान्नेतरेषाम् ॥ 10 ॥ (10) अरीसानी अंदर देहना जे अवयवो संक्रान्त-प्रतिबिंबित थाय छे. ते संक्रान्त थयेला अवयवोनुं ते अरिसामां दर्शन प्रकाशना संबंधथी थाय छे पण बीजा पदार्थोनी उपलब्धि थती नथी. अर्थात् संक्रान्त नही थयेलानुं दर्शन थतुं नथी. छायाणुवेहओ खलु जुज्जइ आयरिसगे पुण इमं ति । सिद्धम्मि तेजश्छायाणुजोगविरहा अदेहाओ ॥ 11 ॥ छायानुवेधतः खलु युज्यत आदर्शके पुनरिदमिति । सिद्धे तेजश्छायानुयोगविरहाददेहात् । / 11 / / (11) छायाओना अणुओना संबंधथी=संक्रमना कारणे अरिसामां आ 136 Page #146 -------------------------------------------------------------------------- ________________ प्रतिबिंब घटे ज छे परंतु सिध्ध भगवंतने शरीरनो अभाव होवाथी तथा प्रकाश अने छायानाअणुओनो विरहोवाथी तेमनावलज्ञानमां प्रतिबिंब घटनहि. आ वात आगळनी गाथामां कहे छे. छायाणुहिं न जोगोऽसंगत्ताओ उ हंदि सिद्धस्स । छायाणवोऽवि सव्वे वि णाऽणुमाईण विज्जंति ॥ 12 ॥ छायाणुभिर्न योगोऽसङ्गत्वात्तु हन्त सिद्धस्य । छायाणवोऽपि सर्वेऽपि नाण्वादीनां विद्यन्ते ॥ 12 ॥ (12) सिध्ध भगवंतने शरीरादि रूपी पदार्थोनो संग नहि होवाथी छायाना अणुओ साथे संबंध घटे नहि. तथा अणु वगेरे बधाय सूक्ष्म पदार्थोने छायाना अणुओ पण होता नथी. अणु एटले अविभाज्य अंश. एटले एने छाया अणु क्यांथी होय? अने जेना छाया अणु न होय तेनुं प्रतिबिंब पण न ज होय. अने केवल ज्ञानमां तो अणु पण जणाय छे. माटे ए ज्ञाननो आकार प्रतिबिंबरूप न घटे. तंमित्तवेयणं तह ण सेसगहणमणुमाणओ वा वि । तम्हा सरूवनिययस्स एस तग्गहणपरिणामो ॥ 13 ॥ तन्मात्रवेदनं तथा न शेषग्रहणमनुमानतो वाऽपि । तस्मात्स्वरूपनियतस्यैष तद्ग्रहणपरिणामः ॥ 13 ॥ (13) केवलज्ञानमां प्रतिबिंब वगेरेथी रहित साक्षात् पदार्थ-मात्रनुं अनुभव-ज्ञान छे. अने अनुमान वगेरे द्वारा थता नदीमां पुर जोवाथी उपरवासमां वृष्टिनुं अथवा घूमथी वह्नि वगेरे ज्ञाननी जेम पण ज्ञान थतुं नथी. परंतु पदार्थ मात्रनुं साक्षात् ज्ञान थाय छे. तेथी पोताना स्वरूपमां रहेता केवली भगवानना जीवनो ज 137 Page #147 -------------------------------------------------------------------------- ________________ आ ग्रहण-परिणाम=जोयग्रहण परिणाम जाणवो. अर्थात् जेम अरिसो स्वभिन्न छायापरिणामने धारण करीने जोय पदार्थोने जणावे छे. ते रीते केवली भगवंतस्वभिन्न वस्तुने परिणाविने जोयग्रहण करता नथी. परंतु पोताना स्वरूपमां रहीने ज सर्वज्ञयनुं ग्रहण करे छे. चंदाइच्चगहाणं पहा पयासेइ परिमियं खित्तं । केवलियनाणलंभो लोयालोयं पयासेइ ॥ 14 ॥ चन्द्रादित्यग्रहाणां प्रभा प्रकाशयति परिमितं क्षेत्रम् । .. कैवलिकज्ञानलाभो लोकालोकं प्रकाशयति ॥ 14 ॥ (14) चंद्र,सूर्य ग्रहोनी प्रभा मर्यादित क्षेत्रने प्रकाशित करे छे परंतु केवलज्ञाननी प्राप्ति संपूर्ण लोकालोकने प्रकाशित करे छे. तह सव्वगयाभासं भणियं सिद्धतमम्मनाणीहि । एयसरूवनियत्तं एवमिणं जुज्जए कह णु? ॥ 15 ॥ तथा सर्वगताभासं भणितं सिद्धान्तमर्मज्ञानिभिः । एतत्स्वरूपनियतमेवमिदं युज्यते कथं नु ॥ 15 ॥ (15) तथा सिध्धांतना मर्मने जाणनारा ज्ञानीओए केवलज्ञानने सर्वगत-लोकालोकनुं प्रकाशवाले कह्युं छे. प्रश्न:- आ प्रमाणे लोकालोक प्रकाशक केवलज्ञाननुं आ जीवना स्वरूपनी साथे आ नियतपणुं = व्यापीने रहेवा पणुं कंई रीते संगत थाय अर्थात् न घटे. कारण के जीवनुं स्वरूप जीवना आत्मप्रदेशोने व्यापीने रहेल छे ज्यारे केवलज्ञान तो लोकालोक ने व्यापी ne rahela che. Page #148 -------------------------------------------------------------------------- ________________ आभासो गहणं चिय जम्हा तो किं न जुज्जए इत्थं । . चंदप्पभाइणायं तु णायमित्तं मुणेयव्वं ॥ 16 ॥ आभासो ग्रहणमेव यस्मात् तत्कि न युज्यतेऽत्र ? / चन्द्रप्रभादिज्ञातं तु ज्ञातमात्रं ज्ञातव्यम् ॥ 16 ॥ (16) उत्तर:- जे कारणथी आभास=प्रकाश ए ज्ञान ज छे. ज्ञान जीवनो स्वभाव छे. तेथी शा माटे केवलज्ञान आ जीवमां घटे नहि? अर्थात संभवे ज. चंद्रप्रभा वगेरे द्रष्टांत तो ज्ञापन अंशनी अपेक्षाए द्रष्टांत मात्र जाणवा. कारण के चंद्रप्रभा vagere to विषयदेशमां जईने विषयने प्रकाशित करे छे ज्यारे केवलज्ञान आत्मामां रहीने ज विषयोने प्रकाशित करे छे. माटे द्रष्टांतनी साथे सर्वथा साम्य न होवाथी ए उदाहरण मात्र जाणवुं. जम्हा पुग्गलरूवा चंदाईणं पभा ण तद्धम्मो । नाणं तु जीवधम्मो ता तं नियओ अयं नियमा ॥ 17 ॥ यस्मात्पुद्गलरूपा चन्द्रादीनां प्रभा न तद्धर्मः । ज्ञानं तु जीवधर्मः; ततस्तन्नियतोऽयं नियमात् ॥ 17 ॥ (17) जे कारणथी चंद्र,सूर्य वगेरेनी प्रभा तो पुद्गलरूप छे. परंतु ते चंद्र वगेरे नो गुणधर्म नथी. परंतु ज्ञान ए जीवनो धर्म छे. तेथी ते केवलज्ञान साथे आ जीवनुं स्वरूप नियत = व्याप्त छे. जीवो य ण सव्वगओ ता तद्धम्मो कहं भवै बाही ? / कह वाऽलोओ धम्माइविरहओ गच्छइ अणंते ॥ 18 ॥ जीवश्च न सर्वगतस्तत्तद्धर्मः कथं भवति बहिः ? / कथं वाऽलोको धर्मादिविरहतो गच्छत्यनन्ते ॥ 18 ॥ 139 Page #149 -------------------------------------------------------------------------- ________________ (18) अने जीव ए लोकालोक सर्वव्यापी नथी. तेथी ते जीवनो ज्ञानरूप धर्म जीवनी बहार-आत्मप्रदेशोनी बहार शी रीते होय? अर्थात न ज होय. अने धर्मास्तिकाय, अधर्मास्तिकाय वगेरेथी रहित एवा अनंतालोकमां ज्ञान शी रीते गति करी शके? अर्थात न ज करी शके: तम्हा सरूवनिययस्स चेव जीवस्स केवलं धम्मो । आगारो वि य एयस्स साहु तग्गहणपरिणामो ॥ 19 ॥ तस्मात्स्वरूपनियतस्यैव जीवस्य के वलं धर्मः । आकारोऽपि चैतस्य साधु तद्ग्रहणपरिणामः ॥ 19 ॥ (19) तेथी स्वरूप नियत-स्वरूपस्थ जीवनां ज गुणधर्म केवलज्ञान छे. अने आ केवलज्ञाननो आकार पण ते ते पदार्थोने ग्रहण करवाना परिणाम स्वरूप छे. आ वात संगत छे. हवे केवलज्ञाननुं फळ आगळनी गाथामां कहे छे. एयम्मि भवोवग्गाहिकम्मखयओ उ होइ सिद्धत्तं । नीसेससुद्धधम्मासेवणफलमुत्तमं नेयं ॥ 20 ॥ एतस्मिन्भवोपग्राहिकर्मक्षयतस्तु भवति सिद्धत्वम् । निःशेषशुद्धधर्माऽऽसेवनफलमुत्तमं ज्ञेयम् ॥ 20 ॥ (20) आ केवलज्ञान थये छते भवोपग्राही-संसारमां पकडी राखनारा एवा अधातकर्मनो क्षय थवाथी ज सिद्धत्व-मोक्ष थाय छे. ते सिध्धपणुं संपूर्ण शुध्ध धर्मना सेवननुं श्रेष्ठ फल जाणवुं. Page #150 -------------------------------------------------------------------------- ________________ ओगणीसमी सिध्धविभक्ति विशिका) सिद्धाणं च विभत्ती तहेगरूवाण वीअतत्तेण । पनरसहा पन्नत्तेह भगवया ओहभेएण ॥ 1 ॥ सिद्धानां च विभक्तिस्तथैकरूपाणां विदिततत्त्वेन । पश्चदशधा प्रज्ञप्ते ह भगवतौवभेदेन ॥ 1 ॥ अहीं जिन प्रवचनमां तत्वना जाणकार श्री तीर्थकर भगवंते तथा एक स्वरूपवाला पण सिध्धभगवंतोना सामान्य भेदथी पंदर प्रकारे भेद कह्या छे. हवे ए भेदोनुं वर्णन करे छे. तित्थाइसिद्धभेया संघे सइ हुंति तित्थसिद्ध त्ति । तदभावे जे सिद्धा अतित्थसिद्धा उते नेया ॥ 2 ॥ तीर्थादिसिद्धभेदाः सङ्घे सति भवन्ति तीर्थसिद्धा इति । तदभावे ये सिद्धा अतीर्थसिद्धास्तु ते ज्ञेयाः ॥ 2 ॥ तीर्थ सिध्ध, अतीर्थ सिंध्ध वगेरे भेदोमां संधरूप तीर्थ प्रर्वतमान छते गणधर वगेरे जे सिध्ध थाय ते तीर्थ सिध्ध (1) अने तीर्थना अभावमां मरूदेवी वगेरे जे सिध्ध थाय ते अतीर्थ sidhdha (2) Mil. " siya थाय भेया56 भाग पधेय योज्." तित्थगरा तस्सिद्धा hu~ti तदन्ने अतित्थगरसिद्धा । सगबुद्धा1 तस्सिद्धा एवं पत्तेयबुद्धा वि ॥ 3 ॥ तीर्थकरास्तत्सिद्धा भवन्ति तदन्येऽतीर्थकरसिद्धाः । स्वकबुद्धास्तत्सिद्धा एवं प्रत्येकबुद्धा अपि ॥ 3 ॥ 141 Page #151 -------------------------------------------------------------------------- ________________ (3) साथ रहंत परमात्मा ते तीर्थंकर सिध्ध (3) तीर्थंकर पद पाम्या वगर ज पुंडरीक स्वामी वगेरे ते अतीर्थंकरसिध्ध (4) उपदेशादि बाह्य निमित्त विना ज कपिल केवली वगेरे स्वयंबोध पामी सिध्ध थाय ते स्वयंबु सिध्ध (5) तथा करकुंडु वगेरे पण वृषभादि ब्राह्य निमित्त पामी सिद्ध थाय ते प्रत्येक बुध्ध सिध्ध (6) जाणवा. (5) इय बुद्धबोहिया वि हु इत्थी पुरिसे णपुंसगे चेव । एवं सलिंगगिहिअन्नलिंगसिद्धा मुणेयव्वा ॥ 4 ॥ इति बुद्धबोधिता अपि खलु स्त्री पुरुषो नपुंसकश्चैव । एवं स्वलिङ्गगृह्यन्यलिङ्गसिद्धा ज्ञातव्याः ॥ 4 ॥ (4) आ ज प्रमाणे अतिमुक्त वगेरे बुध्ध - आचार्यादि गुरूथी बोध पामी सिध्ध थाय ते बुध्ध बोधित सिध्ध (7) चंदनबाळा वगेरे स्रीसिध्ध (8) गौतमस्वामी वगेरे पुरूष सिध्ध (9) अने गांगेयादि नपुसंक सिध्ध (10) आ ज प्रमाणे स्वपक्षना कर्ममुक्त थयेला साधुओ = स्वलिंग सिध्ध (11) भरत महाराजा वगेरे गृहस्थलिंग सिध्ध (12) अने वल्कलचिरि वगेरे अन्यलिंग सिध्ध (13) जाणवा. गाणेगा य तहा तदेगसमयम्मि हुति तस्सिद्धा । सेढी केवलिभावे सिद्धी एते उ भवभेया ॥ 5 ॥ एकानेकाश्च तथा तदेकसमये भवन्ति तत्सिद्धाः । श्रेणिः केवलिभावे सिद्धिरेते तु भवभेदात् ॥ 5 ॥ एक समयमां एक ते एक सिध्ध (14) अने अनेक ते अनेक सिध्ध (15) जाणवा. जो के बधाय नी सिध्धि क्षपकश्रेणी आरोहण करी केवलज्ञान प्राप्त थये छते थाय छे छतां आ भेदो तो केवलज्ञान थवा 142 Page #152 -------------------------------------------------------------------------- ________________ (ह) (7) (8) पूर्वे भव-संसा2I अथवा छद्मस्थ अवस्थानी अपेक्षाए भेदो छे. पडिबंघगा ण इत्थं सेढीए हुंति चरमदेहस्स । थीलींगादीया विहु भावा समयाविरोहाओ ॥ 6 ॥ प्रतिबन्धका नाऽत्र श्रेण्यां भवन्ति चरमदेहस्य । स्त्रीलिङ्गादिका अपि खलु भावाः समयाविरोधात् ॥ 6 ॥ चरमशरीरीने अहीं क्षपकश्रेणीमां स्त्रीलिंग वगेरे भावो शास्त्र साथेना अविरोधथी प्रतिबंधक थता नथी. शास्त्र साथेना अविरोधनुं भावन करे छे H नवगुणठाणविहाणा इत्थीपमुहाण होइ अविरोहो । समएण सिद्धसंखाभिहाणओ चेव नायव्वा ॥ 7 ॥ नवमगणस्थानविधानात् स्त्रीप्रमुखाणां भवत्यविरोधः । समयेन सिद्धसंख्याऽभिधानत एवं ज्ञातव्यः ॥ 7 ॥ स्त्री वगेरे माटे 6ठ्ठा थी 14 आ प्रमाणे नव गुणस्थानकनुं विधान होवाथी तथा एक समयमां 20 स्त्री, 108 पुरूषो वगेरे सिध्ध थवानी संख्याना शास्रीय कथनथी अविरोध जाणवो. अणियट्टिबायरो सो सेढिं नियमेणमिह समाणेइ । तीए य केवलं केवले य जम्मक्खए सिद्धी ॥ 8 ॥ अनिवृत्तिबादरः स श्रेणि नियमेनेह समानयति । तस्याश्च केवलं केवले च जन्मक्षये सिद्धिः ॥ 8 ॥ अनिवृत्ति बादर नवमा गुणठाणावाळो ते जीव अवश्य क्षपकश्रेणीने पूर्ण करे छे अने ते क्षपकश्रेणीथी केवलज्ञान थाय che 143 Page #153 -------------------------------------------------------------------------- ________________ ane केवलज्ञान थये जन्मनो क्षय थतां सिध्धि थाय छे. पुरिसस्स वेयसंकमभावेणं इत्थ गमणिगाऽजुत्ता । इत्थीण वि तब्भावो होइ तया सिद्धिभावाओ ॥ 9 ॥ पुरुषस्य वेदसंक्रमभावेनात्र गमनिकाऽयुक्ता । स्त्रीणामपि तद्भावो भवति तदा सिद्धिभावात् ॥ 9 ॥ () अहींक्षपकश्रेणीमां पुरूषवेदे चढेला पुरूषने स्त्रीवेदनो संक्रम पुरूषवेदमां थाय छे माटे स्त्रीवेदे muktinathAya'AvI गमनिका-व्याख्या अनुचित छे. कारण के स्त्रीवेदे चढेली स्त्रीओने पण क्षपकश्रेणीमां स्त्रीवेदनो संक्रम पुरूषवेदमां थाय छे त्यारे सिद्ध थाय छे. लिंगमिह भावलिंग पहाणमियरं तु होइ देहस्य । सिद्धी पुण जीवस्सा तम्हा एयं न किंचिदिह ॥ 10 ॥ लिङ्गमिह भावलिङ्गं प्रधानमितरं तु भवति देहस्य । सिद्धिः पुनर्जीवस्य तस्मादेतन्न किचिदिह ॥ 10 ॥ (10) अहीं सिद्धिविषयकलिंगनी विचारणामां दर्शन-ज्ञान-चारित्ररूप भावलिंग ज प्रधान छे. ते सिवायनुं बीजु स्त्री पुरूषादि लिंग तो देहने होय छे. वळी सिध्धि जीवनी होय छे. शरीरनी नही. ते कारणथी अहीं सिद्धिना विषयमां आ स्त्री पुरूषादि लिंग कशुय महत्वनुं नथी अर्थात् सिध्धि माटे ते स्त्रीत्व प्रतिबंधक बनतुं नथी. सत्तममहिपडिसेहो उ रुद्दपरिणामविरहओ तासि । सिद्धीए इट्ठफलो न साहुणित्थीण पडिसेहो ॥ 11 ॥ सप्तममहीप्रतिषेधस्तु रौद्रपरिणामविरहतस्तासाम् । सिद्ध्या इष्टफलो न साध्वीनां स्त्रीणां प्रतिषेधः ॥ 11 ॥ 144 Page #154 -------------------------------------------------------------------------- ________________ (11) te strIone 7 mI narakano निषेध तथा प्रकारना रौद्र परिणामनो अभाव होवाथी छे. अने ते अभाव सिध्धि माटे ईष्ट छे. तेथी साध्वीजी एवी स्त्रीओने सिध्धिनो प्रतिषेध करवो ते ईष्टफळवाळो नथी. अर्थात तेओ मुक्ति पामी शके छे. उत्तमपयपडिसेहो उ तासिं सहगारिजोगयाऽभावे । नियवीरिएण उ तहा केवलमवि हंदि अविरुद्धं ॥ 12 ॥ उत्तमपदप्रतिषेधस्तु तासां सहकारियोगताऽभावे । नीजवीर्येण तु तथा केवलमपि हन्त अविरुद्धम् । / 12 / / (12) सहकारी सामग्रीना योगना अभावथी ते स्त्रीओने चक्री वगेरे उत्तमपदनो निषेध तो व्यवहार नयना अभिप्राय छे. निश्चय नयना अभिप्राये to teone पोताना सामर्थ्यथी चक्री आदि पद तो बाजु ए रह्या, केवलज्ञाननी प्राप्ति पण शास्त्रथी अविरूध्ध छे. 'तु थी व्यवहार अने निश्चयनो विशेष प्रकट थाय छे. हवे शास्त्रनी साथे अविरोध दर्शावे छे. वीसित्थिगा उ पुरिसाण अट्ठसयमेगसमयओ सिज्झे । दस चेव नपुंसा तह उवरिं समएण पडिसेहो ॥ 13 ॥ विंशतिः स्त्रियस्तु पुरुषाणामष्टशतमेकसमयतः सिध्येत् । दशैव नपुंसकास्तथोपरि समयेन प्रतिषेधः ॥ 13 ॥ (13) स्त्रीओ एक समयमां उत्कृष्टथी वीस सिध्ध थाय छे. पुरूषो एक समयमां उत्कृष्टथी एक सो आठ सिद्ध थाय छे. अने नपुसंको एक समयमां दश ज सिद्ध थाय छे. तेनाथी वधु एक समयमां सिध्ध न थाय. कारण के तेनो शास्त्रमां निषेध che. 145 Page #155 -------------------------------------------------------------------------- ________________ iya cauro गिहिलिंगे दसन्नलिंगे सयं च अट्ठहियं । विन्नेयं तु सलिंगे समएणं सिज्झमाणाणं ॥ 14 ॥ इति चत्वारो गृहिलिङ्गे दशान्यलिङ्गे शतं चाष्टाधिकम् । विज्ञेयं तु स्वलिङ्गे समयेन सिध्यमानानाम् ॥ 14 ॥ (14) आ प्रमाणे गृहस्थलिंगे रहेला एक समयमां उत्कृष्टथी चार आत्मा सिध्ध थाय छे. तापस वगेरे अन्यलिंगे रहेला उत्कृष्टथी एक समयमां दश आत्मा सिध्ध थाय छे. अने साधुलिंग रूप स्वलिंग रहेला उत्कृष्टथी एक समयमां 108 सिद्ध थाय छे एम जाणवुं. दो चेवुक्कोसाए चौरो जहन्नाइ मज्झिमाए य । अट्ठाहिगं सयं खलु सिज्झइ ओगाहणाइ तहा ॥ 15 ॥ द्वावेवोकृष्टया चत्वारो जघन्यया मध्यमया च । अष्टाधिकं शतं खलु सिध्यत्यवगाहनया तथा ॥ 15 ॥ (15) एक समयमां उत्कृष्ट अवगाहना वाळा जीवो - 500 धनुषनी कायावाळा उत्कृष्टथी बेसिध्ध थाय, जधन्य अवगाहना वाळा जीवो -बे हाथ प्रमाणनी कायावाळा उत्कृष्टथी चारसिध्ध थाय अने मध्यम अवगाहना वाळा जीवो उत्कृष्टथी 100 सिद्ध थाय छे. चत्तारि उड्डलोए दुए समुद्दे तओ जले चेव । बावीसमहोलोए तिरिए अद्भुत्तरसयं तु ॥ 16 ॥ चत्वार ऊर्ध्वलोके द्वौ समुद्रे त्रयो जले चैव । द्वात्रिंशदधोलोके तिरश्च्यष्टोत्तरशतं तु ॥ 16 ॥ (16) एक समयमां उर्ध्वलोकमांथी उत्कृष्टथी चार ज सिद्ध थाय che. be Page #156 -------------------------------------------------------------------------- ________________ समुद्रोमांथी, नदी-सरोवर वगेरे शेष जळाशयोमांथी त्रण, अधोलोकमांथी उत्कृष्टथी बावीस सिध्ध थाय छे अने तीछलोकमांथी एक समये उत्कृष्टथी एकसो आठ सिध्ध थाय छे. नोंध :- अधोलोक माटे त्रण भिन्न मत छे. utarAdhyananA"jIvA जीव vibhakti'mAM 20 नी संख्या कही छे. संग्रहणीमां 22नी संख्या कही छे अने सिध्ध प्राभृतमां "वीसमुहुरं" वीश पृथकत्व बे वीस अर्थात् 40 एम एनी टीकामां छे. बत्तीसा अडयाला सट्ठी बावत्तरी उ बोद्धव्वा । चुलसीई छन्नई दुरहियमट्टत्तरसयं च ॥ 17 ॥ द्वात्रिंशदष्टाचत्वारिंशत्षष्टिविसप्ततिस्तु बोद्धव्याः । चतुरशीतिः षण्णवतिविरहितमष्टोत्तरशतं च ॥ 17 ॥ (17) प्रथम समये जधन्यथी एक के बे यावतुं उत्कृष्टथी बत्रीश निरंतर सिध्ध थाय. एम आठमा समय सुधी जधन्यथी एक,बे अने उत्कृष्टथी बत्रीश सिध्ध थाय. ते पछी जधन्य समयनुं आंतरू पडे छे. तेत्रीशथी अडतालीश सुधीनी संख्यावाळा आत्माओ सतत सात समय सुधी सिध्ध थाय ते पछी समय वगेरेनुं आंतरू पडे छे. ओगणपचासथी साईठ सुधी सतत सिद्ध थाय तो उत्कृष्टथी 6 समय सुधी थाय ते पछी जरूर आंतरू पडे छे. एक्सठथी बहोतेर सुधी सतत सिद्ध थाय तो पांच समय सुधी थाय ते पछी जरूर आंतरू पडे छे. तोंतेरथी चोरासी सुधी सतत सिध्ध चार समय सुधी सिध्ध थाय पछी नियमा आंतरू पडे छे. पंच्यासीथी छन्नु सुधी सतत सिध्ध थाय तो त्रण समय सुधी सिध्ध थाय ते पछी जरूर आंतरू पडे छे. सत्ताणुथी एक्सो बे सुधी सतत सिध्ध थाय to Page #157 -------------------------------------------------------------------------- ________________ be samaya सुधी सिध्ध थाय ते पछी अवश्य आंतरू पडे छे. अने एक्सो त्रणथी एक्सो आठ सुधी सिध्ध थाय तो नियमा एक ज समय ज सिध्ध थाय ते पछी जरूर एक समय अंतर पडे. एवं सिद्धाणं पि हु उवाहिभेएण होइ इह भेओ । तत्तं पुण सव्वेसिं भगवंताणं समं चेव ॥ 18 ॥ एवं सिद्धानामपि खलूपाधिभेदेन भवतीह भेदः । तत्त्वं पुनः सर्वेषां भगवतां सममेव ॥ 18 ॥ (18) ए प्रमाणे अहीं श्री जिनप्रवचनमां सिध्धोना पण उपाधि-संसारी अवस्थाना भेदथी भेद छे. वळी सर्वे सिध्ध भगवंतोनुं स्वरूप समान 4छे. सव्वे वि य सव्वन्नू सव्वे वि य सव्वदंसिणओ एए । निरुवमसुहसंपन्ना सव्वे जम्माइरहिया य ॥ 19 ॥ सर्वेऽपि च सर्वज्ञाः सर्वेऽपि च सर्वदर्शिन एते । निरुपमसुखसंपन्नाः सर्वे जन्मादिरहिताश्च ॥ 19 ॥ (19) सर्व सिध्धो सर्वज्ञ छे अने सर्व सिध्धो सर्वदर्शी छे. सर्व सिध्धो जेनी उपमा न आपी शकाय एवा श्रेष्ठ सुखथी संपन्न अने जन्ममरण वगेरेथी रहित छे. जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नुन्नमणाबाहं चिट्ठति सुही सुहं पत्ता ॥ 20 ॥ यत्र चैकः सिद्धस्तत्रानन्ता भवक्षयविमुक्ताः । अन्योन्यमनाबाधं तिष्ठन्ति सुखिनः सुखं प्राप्ताः ॥ 20 ॥ 148 Page #158 -------------------------------------------------------------------------- ________________ (20) ज्यां एक सिध्ध रहेलो छे त्यां तेटली ज अवगाहनामां अन्य पण अनंत सिध्धो संसारनो क्षय थवाथी मुक्त थयेला रहेला छे. एटले एक सिध्ध संपूर्ण अवगाढ करेला क्षेत्रेने विषे अनंता सिध्धो रहेला छे. ते सिध्धो देहातीत होवाथी परस्परने बाधारहित सुखने पामेला सुखी rahe che. 149 Page #159 -------------------------------------------------------------------------- ________________ 20mI sidhdha sukha विशिका) नमिउण तिहुयणगुरुं परमाणंतसुहसंगयं पि सया । अविमुक्कसिद्धिविलयं च वीयरागं महावीरं ॥ 1 ॥ नत्वा त्रिभुवनगुरुं परमानन्तसुखसंगतमपि सदा । अविमुक्तसिद्धिविलयं च वीतरागं महावीरम् ॥ 1 ॥ वुच्छं लेसुद्देसा सिद्धाण सुहं परं अणोवम्मं । नायागमजुत्तीहि मज्झिमजणबोहणट्ठाए ॥ 2 ॥ वक्ष्यामि लेशोद्देशात्सिद्धानां सुखं परमनौपम्यम् । ज्ञातागमयुक्तिभिर्मध्यमजनबोधनार्थम् ॥ 2 ॥ (1, 2) श्रेष्ठ अने अनंत सुखने पामवा छतां सदायमुक्ति-रमणीने वळगी रहेनार त्रिभुवनना गुरू वितराग महावीर स्वामीने नमस्कार करीने सिध्धोना श्रेष्ठ अने उपमातीत सुखने कंईक सामान्यथी मध्यम बुध्धिवाळा लोकोना बोध माटे द्रष्टांत, आगम अने युक्तिपूर्वक कहीश. जं सव्वसत्तु तह सव्ववाहि सव्वत्थ सव्वमिच्छाणं । खयविगमजोगपत्तीहि होइ तत्तो अणंतमिणं ॥ 3 ॥ यत्सर्वशत्रूणां तथा सर्वव्याधीनां सर्वार्थानां सर्वेच्छानाम् । क्षयविगमयोगप्राप्तिभिर्भवति ततोऽनन्तमिदम् ॥ 3 ॥ (3) सर्वशत्रुना क्षयथी, सर्व रोगोना नाशथी, सर्व अर्थनो संयोग थवाथी तथा सर्व ईच्छाओनी पूर्ति थवाथी जीवने जे सुख थाय, ते करतां अनंतगणुं आ सिध्धोनुं सुख भावशत्रुना क्षयादिकथी 150 Page #160 -------------------------------------------------------------------------- ________________ (4) (4) (ह) होय छे. ते आगळनी गाथामां जणावे छे. रागाईया सत्तू कम्मुदया वाहिणो इहं नेया । लद्धीओ परमत्था इच्छा णिच्छेच्छमो य तहा ॥ 4 ॥ रागादिकाः शत्रवः कर्मोदया व्याधय इह ज्ञेया: / लब्धयः परमार्था इच्छा' निच्छेच्छतश् च तथा ॥ 4 ॥ अहीं सिध्धोना सुख विषयमां रागादि ए भावशत्रु, कर्मनो उदय व्याधिओ, श्रेष्ठ केवलादि लब्धिओ परम अर्थ अने अनिच्छानिस्पृहतानी ईच्छा ए ईच्छा तरीके जाणवी. अणुहवसिद्धं एयं नारुग्गसुहं व रोगिणो नवरं । गम्मै इयरेण तहा सम्ममिणं चिंतियव्वं तु ॥ 5 ॥ अनुभवसिद्धमेतन्नाऽऽरोग्यसुखमिव रोगिणः केवलम् । गम्यत इतरेण तथा सम्यगिदं चिन्तयितव्यं तु ॥ 5 ॥ आ सिध्धोनुं सुख सिध्धोने स्वसंवेद्य छे अर्थात् पोते ज तेनो अनुभव करे छे. जेम आरोग्यनुं सुख रोगीथी जाणी शकातुं नथी तेम आ सिध्धोनुं सुख बीजाओ -संसारीओ वडे जाणी शकातुं नथी. खा वात सभ्यग् वियारवी. सिद्धस्स सुक्खरासी सव्वद्धापिंडिओ jar3a हविज्जा । सोऽतवग्गभइओ सव्वागासे ण माइज्जा ॥ 6 ॥ सिद्धस्य सौख्यराशिः सर्वाद्धापिण्डितो यदि भवेत् । सोऽनन्तवर्गभाजितः सर्वाकाशे न मायात् ॥ 6 ॥ जो एक सिध्ध भगवंतनी सर्वकाळमां भेगी करेली सुख राशिने 151 Page #161 -------------------------------------------------------------------------- ________________ (6) (8) अनंत वर्गमूलथी भागता जे रहे ते पण सर्व आकाशमां = अनंत लोकालोकाशमां पण न समाय. वाबाहक्खयसंजायसुक्खलवभावमित्थमासज्ज । तत्तो अनंतरुत्तरबुद्धीए रासि परिकप्पो ॥ 7 ॥ व्याबधिक्षयसश्चातसौख्यलवभावमत्रासज्य । ततोऽनन्तरमुत्तरोत्तरबुद्ध्या राशिः परिकल्प्यः ॥ 7 ॥ विविध प्रकारनी आ बाधाओ - पीडाओना क्षयथी उत्पन्न सुखना लेशभाव-अंशमात्रने आश्रयी आ प्रमाणे - सर्वाकाशमां न समाय कहेवायुं. तेथी उपरनी गाथामां कह्या प्रमाणे बुध्धीथी राशि कल्पवी. आ बे गाथाना भावनी स्पष्टता गाथा 11-12 ना अनुवादमां थशे. एसो पुण सव्वो विउ निरैसओ एगरूवमो चेव । सव्वाबाहाकारणखयभावाओ तहा नेओ ॥ 8 ॥ एष पुनः सर्वोऽपि हि निरतिशय एकरूपश्चैव । सर्वाऽऽबाधाकारणक्षयभावात्तथा ज्ञेयः ॥ 8 ॥ वळी आ बधीय सुखराशि - प्रत्येक सिध्ध भगवंतनी प्रतिसमयनी सुखराशि तथा बधाय सिध्ध भगवंतोनी प्रत्येकनी प्रतिसमयनी सुखराशि तरतमता विनानी एक ज प्रकारनी छे. ते बधीय आबाधाओ=पीडाओना कारणभूत अष्टकर्मना क्षय थवाथी ते प्रमाणे जाणवी. न उ तह भिन्नाणं चिय सुक्खलवाणं तु एस समुदाओ । तह भिन्ना संतो खओवसम जाव जं हुंति ॥ 9 ॥ 152 Page #162 -------------------------------------------------------------------------- ________________ न तु तथा भिन्नानामेव सौख्यलवानां त्वेष समुदायः । ते तथा भिन्नाः सन्तः क्षयोपशमं यावद् यद् भवन्ति ॥ 9 ॥ आ सिध्ध भगवंतना प्रतिसमयनी सुखराशि जुदा जुदा सुखना अंशोनो समुदाय नथी. कारण के तथा प्रकारे जुदा जुदा सुखना अंशो तो क्षयोपशम भाव होय त्यां सुधी ज होय छे. न य तस्स इमो भावो न य सुक्खं पि हु परं तहा होइ। बहुविसलवसंविद्धं अमयं पि न केवलं अमयं ॥ 10 ॥ न च तस्यायं भावो न च सौख्यमपि खलु परं तथा भवति । बहुविषलवसंविद्धममृतमपि न केवलममृतम् ॥ 10 ॥ (10) अने ते सिध्ध भगवंतने आ क्षयोपशम भाव नथी. अने क्षयोपथमिक सुख पण तथा प्रकारे श्रेष्ठ होय नहि. जेम के विषना घणा कणोथी युक्त अमृत पण शुध्ध अमृत न होय. सव्वद्धासंपिंडणमणंतवग्गभयणं च जं इत्थ । सव्वागासामाणं चडणंततइंसणत्थं तु ॥ 11 ॥ सर्वाद्धिसंपिण्डनमनन्तवर्गभाजनं च यदत्र । सवाशामा वीनन्ततद्दर्शनार्थ तु . 12 . (11) आ विशिकानी गाथा 6मां एक सिध्ध भगवंतना सर्वकालना सुखने एकठुं करी अनंत वर्गमूलथी भागतां जे आवे. दात256ना वर्गमूल 16, 16 नो 4 अने 4नो 2; ते सर्व आकाश प्रदेशोमां न समाय शके जे कह्युं छे ते सिध्ध भगवंतना सुखनुं अनंतपणुं दर्शाववा कह्युं छे. अन्यथा जे सुख सर्वाकाशमां न समाय ते एक सिध्ध भगवंतमां 153 Page #163 -------------------------------------------------------------------------- ________________ केम समाय? न ज समाय. माटे उपरोक्त हकीकत सुखनी अनंतता दर्शाववा माटे ज छे. तिन्नि वि पएसरासी एगाणंता तु ठाविया हुंति । हंदि विसेसेण तहा अणंतया णं तया सम्मं ॥ 12 ॥ त्रयोऽपि प्रदेशराशय एकानन्तास्तु स्थापिता भवन्ति । हन्त विशेषेण तथा अनन्तता ननु तदा सम्यक् ॥ 12 ॥ (12) (1) सर्वकाळनी राशि अर्थात् त्रणेय काळना सर्व समयोनो समूह. (2) लोकालोकव्यापी विभु आकाश द्रव्यना अनंत प्रदेशोनो समूह. (3) अनंतवर्गवर्चित सिध्धसुखसमूह. आ त्रण अनंत राशि एक बाजु राखीए अने बीजी बाजु एक संपूर्ण सिध्ध सुखनो समूह राखीए तो पण सामसामे त्रिराशि अने एक सिध्धसुखराशि सम्मतुल्य न बने पण विशेष = तफावत पडे. अर्थात तो पण सिध्धसुखराशि चढियाती बने. तेवा प्रकारनी अनंतानंतता सिध्धसुखमां रहेली छे. "द्धि विशे ज तहां गंतानंतया समंजू आवो उत्तरार्धनो पाठ व्याजबी लागे छे. छतां अही बहुश्रुतो प्रमाण छे. सिध्ध भगवतनुं एक समयनुं सुख सर्वाकाशमां न समाय आ कथनने पूर्वाचार्योए जे प्रमाणे संगत कर्युं छे ते श्री पन्नवणा सूत्रना बीजापदनी टीकानुसारे आ प्रमाणे छे. "शिष्टपुरूषोने मान्य जधन्य आल्हादरूप सुखनी अपेक्षाए एक एक गुण वृध्धि करतां यावत् अनंत गुण वृध्धि करीए त्यारे सिध्ध भगवंतना निरतिशय सुखने पहोंची शकाय. ते सिध्ध भगवंतनुं सुख अनंत, उपनातीत एकान्त उत्सुक्तारहित अने अत्यंत स्थिर 154 Page #164 -------------------------------------------------------------------------- ________________ रूपे सदा माटे छे. तेथी प्रथम जधन्य सुखनुं जे स्थान छे ते स्थानथी आगळ वधता वधता यावत् सिध्ध भगवंतना सुख सुधी पहोंचता सर्वाकाश प्रदेशो करता पण अधिक तरतमतावाला सुखना भेदो थई जाय. तेथी कह्युं के - सर्वाकाशमां न माय. अन्यथा जे सुख सर्वाकाशमां न माय ते सुख एक सिध्ध भगवंतमां केम माय? न ज माय." तुल्लं च सव्वहेयं सव्वेसि होइ कालभए वि । जह जं कोडीसत्तं तह छणभेए वि सुहममिणं ॥ 13 ॥ तुल्यं च सर्वथेदं सर्वेषां भवति कालभेदेऽपि । यथा यत्कोटिसत्कं तथा क्षणभेदेऽपि सूक्ष्ममिदम् ॥ 13 ॥ (13) आजे थयेल करोडपति अने वर्ष पूर्वे थयेल करोडपति ने जेम करोडपति थवामां कालनो भेद होवा छतां ते बन्ने ने करोडपतिनी संपत्तिनुं जे सुख छे ते समान छे. ते ज प्रमाणे कालभेदे पण थयेला बधाय सिध्ध भगवंतोनुं आ सुख सर्वथा समान छे. जोके, करोडपतिनुं लाडी, वाडी अने गाडी वगेरेनुं सुख स्थूल अने द्रष्ट छे. परंतु सिध्ध भगवतोनुं आ सुख सूक्ष्म छे. सव्वमवि कोडिकप्पियमसंभवठवणाइ जं भवे ठवियं । तत्तो तस्सुहसामी न होइ इह भेयगो कालो ॥ 14 ॥ सर्वमपि कोटिकल्पितमसंभवस्थापनया यद् भवेत्स्थापितम् । ततस्तत्सुखस्वामी न भवतीह भेदकः कालः ॥ 14 ॥ (14) जो असत् कल्पनाथी बधाय सिध्ध भगवतोनुं प्रत्येकनुं आ सुख करोडनी संपत्तिना सुख जेवुं कल्पीए तो ते सुखना स्वामी बधाय तुल्य ज होय. आ बाबतमां काल भेदक थतो नथी. 55 Page #165 -------------------------------------------------------------------------- ________________ जै तत्तो अहिगं खलु होइ सरुवेण किंचि तो भेओ । न वि अज्ज वासकोडीमयाण माणम्मि सो होइ ॥ 15 ॥ यदि ततोऽधिकं खलु भवति स्वरूपेण किंचित्ततो भेद: / नाप्यद्यवर्ष को टिमृतयोर्माने स भवति । / 15 / / (15) जो एक सिध्धना सुख करता बीजा सिध्धना सुखमां स्वरूपथी ज कंईक अधिकता होत तो तेमां भेद थात. परंतु तेवुं नथी. जेम आजना अमृत अने क्रोड वर्ष पूर्वना अमृतना स्वरूपमां कोई भेद नथी अथवा आजे मरेला व्यक्ति अने क्रोड वर्ष पूर्वे मरेला व्यक्तिना मानमां-ध्वंसाभाव प्रमाणमां कोई भेद नथी. अभावरूपे बंने समान छे. अभाव मात्रनी अपेक्षाए कोई भेद नथी. किरिया फलसाविक्खा जं तो तीए ण सुक्खमिह परमं । तम्हा मुगार्3अभावो लोगिगमिव जुत्तिओ सुक्खं ॥ 16 ॥ क्रिया फलसापेक्षा यत् ततस्तस्या न सौख्यमिह परमम् । तस्मान्मूकादिभावो लौकिकमिव युक्तितः सौख्यम् ॥ 16 ॥ (16) जे फळ शरीर, ईन्द्रिय देश-काळ-संयोग वगेरे कोईक ने कोईक चीजने सापेक्ष होय तेवाज फळने क्रिया आपे छे. ते कारणथी अहीं श्रेष्ठ सुख संभवतु नथी. तेथी परप्रवृति प्रत्ये जे मूकबधिर अने अंधतुल्य उपेक्षाभावना लौकिक सुखनी जेम युक्तिथी सिध्ध भगवंतोनुं सुख छे. 'समजे तेने संताप' 'देखवुं नहि अने दाझवुं नहि', 'मौनुं सर्वार्थसाधनं' 'न बोलवामां नव गुण,' 'परचिंता अधमाधमां' आवी युक्तिगर्भित लोकोक्तिओ जेम ईन्द्रियोथी निरपेक्ष थवामां ज सुखने जणावे छे. तेम सिध्ध भगवंतमां क्रिया ni2पेक्ष सुख युक्तिथी सिध्ध थाय che. 156 Page #166 -------------------------------------------------------------------------- ________________ सव्वूसगवावित्ती जत्थ तयं पंडिएहिं जत्तेण । सुहुमाभोगेण तहा निरूवणीयं अपरतंतं ॥ 17 ॥ सौं त्सुक्यव्यावृत्तिर्यत्र तत्पडितै यत्नेन । सूक्ष्माऽऽभोगेण तथा निरूपणीयमपरतन्त्रम् ॥ 17 ॥ (17) ज्यां सर्व उत्सुक्तानी निवृति छे, तथा जे पराधीन नथी ते ज सुख छे. ते प्रमाणे पंडीत पुरूषोए सुक्ष्मज्ञानथी प्रयत्नपूर्वक विया2j. अपरितंतं पाठान्तरथी अपरिश्रान्त59 वियारज्. थाक्या विना सतत ते उत्सुक्ता विनाना सुखने विचारवुं. जत्थ य एगो सिद्धो तत्थ अणंता भ्व्क्ख्य्विमुक्का। अन्नुन्नमणाबाहं चिटुंति सुही सुहं पत्ता ॥ 18 ॥ यत्र चैकः सिद्धस्तत्रानन्ता भवक्षयविमुक्ताः । अन्योन्यमनाबाधं तिष्ठन्ति सुखिनः सुखं प्राप्ताः ॥ 18 ॥ (18) ज्यां एक सिध्ध भगवंत रहेल छे त्यां तेटली ज अवगाहनामां बीजा पण संसारनो क्षय थवाथी मुक्त थयेला अनंत सिध्ध भगवंतो एक बीजाने परस्पर तकलीफ पहोंचाड्या विना सुखने पामेला तेओ सुखी रहे छे. एमेव भवो इहरा ण जाउ सन्ना तयंतरमुवेइ । एगेए तह भावो सुक्खसहावो कहं स भवे ? ॥ 19 ॥ एवमेव भव इतरथा न जातु संज्ञा तदन्तरमुपैति । एकैकस्मिन् तथा भावः सौख्यस्वभावः कथं स भवेत् ॥ 19 ॥ (19) सिध्ध भगवंतो एक बीजाने पीडा पहोंचाड्या विना ज एक 157 Page #167 -------------------------------------------------------------------------- ________________ अवगाहनामां रहेवां छतां स्वाधीन एवा सुखने पामे छे. एवुं मानवामां आवेतो ज सिध्धोमां सुख संभवे. सुखने पराधीन मानवामां आवे अथवा एक अवगाहनामां अनंता सिध्ध भगवंतो एकबीजाने तकलीफ पहोंचाडे एवुं मानवामां आवे तो 'सुख' शब्दना प्रयोगने-व्यवहारने त्यारे=मोक्षदशामां अवकाश ज मळी न शके. केम के एक एक मुक्तात्माना सुखने शरीरईन्द्रियादिने सापेक्ष मानवामां आवेतो "मुक्तात्मा सुख स्वभाववाळा छे.'" एवुं कई रीते संभवे ? अर्थात न ज संभवे. तम्हा तेसि ससूवं सहावणिययं जहा उण समुत्ती । परमसुहाइसहावं नेयं एगंतभवरहियं ॥ 20 ॥ तस्मात्तेषां स्वरूपं स्वभावनियतं यथा पुनः सा मुक्तिः । परमसुखादिस्वभावं ज्ञेयमेकान्तभवरहितम् ॥ 20 ॥ (20) वळी जे प्रमाणे ते मुक्ति छे अने त्यां मुक्त आत्माओ छे तेथी ते प्रत्येक सिध्ध भगवंतोनुं सुखात्मक स्वरूप पोताना स्वभावथी वणायेल छे. जेम के सिध्ध भगवंतोनी मुक्ति-मोक्ष तेमना स्वभावथी ज वणायेल छे; अर्थात जेम मुक्ति अन्य सापेक्ष नथी परंतु स्वभाव सापेक्ष छे. तेम मुक्तात्मानुं सुखमय स्वरूप पण अन्य सापेक्ष नथी, पराधीन नथी. बाकी तो मुक्ति अने मुक्ति सुख बंने नाश पामी जाय. सिध्ध स्वरूप तो एकांते जन्म-जरामृत्यु,रोग-शोक वगेरे सांसारिक भावोथी रहित अने परम सुखज्ञानादि स्वभाववाळुं छे. प्रशस्ति : काउण पगरणमिणं जं कुसलमुवज्जियं मए तेण । भव्वा भवविरहत्थं लहंतु जिणसासणे बोहिं ॥ 9 ॥ 158 Page #168 -------------------------------------------------------------------------- ________________ कृत्वा प्रकरणमिदं यत् कुशलमुपार्जितं मया तेन । भव्या भवविरहार्थं लभन्तां जिनशासने बोधिम् ॥ 9 ॥ प्रशस्ति आ प्रकरण रचीने जे पुण्य मने प्राप्त थयुं होय ते पुण्यथी श्री जिनशासनने विषे भव्यो भव-विरह मोक्ष माटे बोधिने पामे. 'मविद थी 1444 ग्रंथोना रचयिता हरिभद्रसूरि म.sA.A ग्रंथना कर्ता जाणवा. 159 Page #169 -------------------------------------------------------------------------- Page #170 -------------------------------------------------------------------------- _