________________
इहरा छउमत्थेणं पढमं न कयाइ कुसलमग्गम्मि । इत्थं पयट्टियव्वं सम्मं ति कयं पसंगेण ॥१०॥ इतरथा छद्मस्थेन प्रथमं न कदाचित्कुशलमार्गे । इत्थं प्रवर्तितव्यं सम्यगिति कृतं प्रसङ्गेन ॥ १० ॥
(૧૦) ઈતરથા જો આવું સ્વીકારવામાં ન આવે તો છપસ્થ વડે ક્યારે
પણ કુશલમાર્ગમાં આ રીતે સમ્યક્ પ્રવૃત્તિ કરી શકાશે નહિ માટે પ્રાસંગિક વાતના વિસ્તારથી સર્યું.
अहिगारसूयणा खलु - लोगाणादित्तमेव बोद्धव्वं । कुलनीइलोगधम्मा,, सुद्धो वि य चरमपरियट्टो ॥ ११ ॥
अधिकारसूचनाः खलु- लोकानादित्वमेव बोद्धव्यम् । कुलनीतिलोकधर्माः, शुद्धोपि च चरमपरिवर्तः ॥ ११ ॥ तब्बीजाइकमो वि य, जंसु पुण सम्मत्तमेव विन्नेओ । दाणविहि य तओ खलु, परमो पूयाविही चेव ॥ १२ ॥ तद्बीजादिक्रमोपि च, येषु पुनः सम्यक्त्वमेव विज्ञेयः । दानविधिश्च ततः खलु, परमः पूजाविधिश्चैव ॥ १२ ॥
सावगधम्मो य तओ, तप्पडिमाओ य हुंति बोद्धव्वा । जइधम्मो इत्तो पुण, दुविहा सिक्खा य एयस्स ॥ १३ ॥ श्रावकधर्मश्च ततस्तत्प्रतिमाश्च भवन्ति बोद्घव्याः । यतिधर्म इतः पुनद्विविधा शिक्षा चैतस्य ॥ १३ ।।
भिक्खाइ विही सुद्धो, तयंतराया असुद्धिलिंगंता ।
आलोयणाविहाणं, पच्छित्ता सुद्धिभावो य ॥१४॥ १ लोगधम्मो २ तं पुण।