SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ (१) (२) (3) અગ્યારમી યતિ ધર્મ વિંશિકા नमिऊण खीणदोसं गुणरयणनिहिं जिणं महावीरं । संखेवेण महत्थं जइधम्मं संपवक्खामि ॥ १ ॥ नत्वा क्षीणदोषं गुणरत्ननिधि जिनं महावीरम् । संक्षेपेण महार्थं यतिधर्मं संप्रवक्ष्यामि ॥ १ ॥ ક્ષીણદોષવાળા, ગુણોરૂપી રત્નોના ભંડાર સમાન, મહાવીર જિનેશ્વરને નમસ્કાર કરીને મહાન અર્થવાળા યતિધર્મને હું સંક્ષેપથી उहीश खंतीय मद्दवज्जवमुत्ती तव संजमे य बोद्धव्वे | सच्चं सोयं आकिंचणं च बंभं च जइधम्मो ॥ २ ॥ क्षान्तिश्च मार्दवार्जवमुक्तयस्तपस्संयमौ च बोद्धव्याः। सत्यं शौचमाकिंचन्यं च ब्रह्म च यतिधर्मः ॥ २ ॥ क्षमा, नम्रता, सरणता, निर्दोलता, तप, संयम, सत्य, પવિત્રતા, અકિંચનતા અને બ્રહ્મચર્ય એ ૧૦ પ્રકારનો યતિધર્મ भावो. उवगारवगारिविवागवयणधम्मुत्तरा भवे खंती । साविक्खं आदितिगं लोगिगमियरं दुगं जइणो ॥ ३॥ उपकार्यपकारिविपाकवचनधर्मोत्तरा भवेत् क्षान्तिः । सापेक्षमादित्रिकं लौकिकमितरं द्विकं यतेः ॥ ३ ॥ उपहार क्षमा, अपार क्षमा, विपाई क्षमा, वयन क्षमा, अने ८०
SR No.022121
Book TitleVinshati Vinshika
Original Sutra AuthorHaribhadrasuri
AuthorKulchandravijay Gani, Dharmrakshitvijay
PublisherUnkonwn
Publication Year
Total Pages170
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy