SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ (७) (८) (e) संकिय मक्खिय निखित्त पिहिय साहरिय दायगुम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ॥ ७ ॥ शङ्कितम्रक्षितनिक्षिप्तपिहितसंहृतदायकोन्मिश्राः । अपरिणतलिप्तच्छर्दिता एषणदोषा दश भवन्ति ॥ ७ ॥ (१) शक्ति, (२) अक्षित, (3) निक्षिप्त, (४) पिडित, (4) संहृत, (९) हाय, (७) उन्मिश्र, (८) अपरित, (८) सिम, (१०) छर्हित से प्रमाणे दुस १० शेषशाना होषी भरावा. एयद्दोसविमुक्को जईण पिंडो जिणेणऽणुन्नाओ । संजोयणाइरहिओ भोगो वि इमस्स कारणओ ॥ ८ ॥ एतद्दोषविमुक्तो यतीनां पिण्डो जिनेनानुज्ञातः । संयोजनादिरहितो भोगोऽप्यस्य कारणतः ॥ ८ ॥ આ ૪૨ દોષોથી રહિત એવા પિંડનું ગ્રહણ સાધુઓને જિનશ્વરો વડે અનુજ્ઞાત છે. વળી સંયોજનાદિ દોષોથી રહિત આ પિંડનો ભોગ પણ કા૨ણે છે. હવે સંયોજનાદિ દોષોને જણાવે છે. दव्वाईसंजोयणमिह बत्तीसाहिगं तु अपमाणं । रागेण सइंगालं दोसेण सघूमगं जाण ॥ ९॥ द्रव्यादिसंयोजनमिह द्वात्रिंशदधिकं त्वप्रमाणम् । रागेण साङ्गारं द्वेषेण सधूमकं जानीहि ॥ ९ ॥ સ્વાદ માટે એક દ્રવ્યનું બીજા દ્રવ્ય સાથે સંયોજન દા.ત. દૂધ સાથે સાકરનું સંયોજન,સાધિક ૩૨ કવલનો આહાર અપ્રમાણ, ८८
SR No.022121
Book TitleVinshati Vinshika
Original Sutra AuthorHaribhadrasuri
AuthorKulchandravijay Gani, Dharmrakshitvijay
PublisherUnkonwn
Publication Year
Total Pages170
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy