________________
(७)
(८)
(e)
संकिय मक्खिय निखित्त पिहिय साहरिय दायगुम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ॥ ७ ॥ शङ्कितम्रक्षितनिक्षिप्तपिहितसंहृतदायकोन्मिश्राः । अपरिणतलिप्तच्छर्दिता एषणदोषा दश भवन्ति ॥ ७ ॥
(१) शक्ति, (२) अक्षित, (3) निक्षिप्त, (४) पिडित, (4) संहृत, (९) हाय, (७) उन्मिश्र, (८) अपरित, (८) सिम, (१०) छर्हित से प्रमाणे दुस १० शेषशाना होषी भरावा.
एयद्दोसविमुक्को जईण पिंडो जिणेणऽणुन्नाओ । संजोयणाइरहिओ भोगो वि इमस्स कारणओ ॥ ८ ॥
एतद्दोषविमुक्तो यतीनां पिण्डो जिनेनानुज्ञातः । संयोजनादिरहितो भोगोऽप्यस्य कारणतः ॥ ८ ॥
આ ૪૨ દોષોથી રહિત એવા પિંડનું ગ્રહણ સાધુઓને જિનશ્વરો વડે અનુજ્ઞાત છે. વળી સંયોજનાદિ દોષોથી રહિત આ પિંડનો ભોગ પણ કા૨ણે છે.
હવે સંયોજનાદિ દોષોને જણાવે છે.
दव्वाईसंजोयणमिह बत्तीसाहिगं तु अपमाणं । रागेण सइंगालं दोसेण सघूमगं जाण ॥ ९॥ द्रव्यादिसंयोजनमिह द्वात्रिंशदधिकं त्वप्रमाणम् । रागेण साङ्गारं द्वेषेण सधूमकं जानीहि ॥ ९ ॥
સ્વાદ માટે એક દ્રવ્યનું બીજા દ્રવ્ય સાથે સંયોજન દા.ત. દૂધ સાથે સાકરનું સંયોજન,સાધિક ૩૨ કવલનો આહાર અપ્રમાણ,
८८