Page #1
--------------------------------------------------------------------------
________________
ठर चाय जर
॥ ॐ ही श्री पार्श्वनाथाय नमः ॥ विश्ववंदनीय तपोनिष्ठ-तपागच्छाधिपति पं. श्रीदयाविमलगणि-श्रीमतशान्तमूर्ति पं. श्रीसीमाग्यविश्लगणिपादपत्रेभ्यो नमः ॥ सकलसिद्धांतवाचस्पति-अनेकसंस्कृतग्रन्यप्रणेता पू. पंन्यासप्रवर श्रीमुक्तिविमलगणिविरचितः ॥ पद्यात्मकोपदेशप्रदीपः ॥
अब मंगलाचरणानि
॥ द्रुतविलम्बितं वृत्तम् ॥ त्रिदशनाथललामशिरोवर-मुकूटरागसुशोमितपादकः । कमठयोगितमोहरभास्करो, जयतु पात्रेषिः त्रिवपाकः ॥१॥ शिवविभूतिविमावितदेहको, निखिलजीवनताघिसरोरुहः । वरतपःक्षपिताखिलपापको, जयतु वीरविभुर्जनवारकः ॥२॥ रविविभाजयिनी सुखदायिनी, निखिलजीवनिकायश्यिार्थिनी । विगतमोहततिर्जिनसन्तति-ईरतु पापमलञ्जयताविरम् ॥३॥ कमलविष्टरमध्यविराजिता, सितमरालललामतनुस्थिता । निखिलजाड्यहरामतिमुत्तमा, दिशतु विश्वनुता सुरमारवी ॥ ४ ॥ उद्यन्महामोहगदान्तकारी, दिव्यत्तपागच्छनमोनमस्वान् । प्रद्युम्नवाणानलतोरधारी, जीयाद्दयावेमलसद्गुरुः को ॥५॥ भव्योल्लसद्भावजिनाध्यरागिणो, दुर्दान्तबाजीन्द्रियवश्यकारिणतर्मवीतारितस्विदेहिनो, बन्दे च सौमाग्यमहासुनीधान्।।६।।
Page #2
--------------------------------------------------------------------------
________________
श्रीमयादिप्रथमानकीर्ति-सौमान्यर्पन्यास गुरुप्रणामी | पंन्यासमुक्तिर्विमलो विधत्ते, नाम्नोपदेशादिप्रदीपशास्त्रम् ॥ ७ ॥ यांसि ग्रन्थरत्नानि सन्ति भान्ति प्रभामरैः । आकर्षयन्ति चेतांसि जैनागममहोदधौ तेषाञ्छायां समाश्रित्य स्वात्मानुभावतस्तथा । कुर्वे बोधाय बालाना- मुपदेशप्रदीपकम्
|| 2 ||
113 11
अथ स्वचिनयोपक्रमः ॥ काहचापपतिर्युक्तिः सामजोर थित गुरुकरुवरीया करिष्ये पारमस्य शम् ॥ १०॥ दोषारमपाकृत्य गुणरत्नजिघृक्षया । विलोब्यतामयग्विज्ञे - रुपदेशमहोदधिः ॥ ११ ॥ निर्दोषः सुतराङ्कञ्चित् सदोषो नितरान्तथा । विद्यते न च ना लोके यतो इन्द्रमयञ्जगत् ॥ १२ ॥ शैत्यं हिमालये दोषः सिन्धौ क्षारत्वमित्यपि । प्रायो दोषोऽस्ति सर्वत्र त्यत्वा केपनिम्त्रिम् || १३ || सन्ति सन्तः सदा सन्तः स्वभावादेव भूतले । दुर्जना अपि तादृक्षाः सन्तूपदेशपानतः || १४ || अपास्य गुणरत्नानि द्वेषयेडमलन्तरां । गृह्णन्ति दुर्धियः प्रायो विशीर्यन्ते यतः स्वयम् || १५ || गुणपीयृपपानेहाः सदा सन्तु शिवार्थिनः । हंस समाश्रित्य विलसन्तु यथासुखम् ॥ १६ ॥
अथ ग्रन्थारम्भः ॥ सुपात्रे माति सद्विद्या मुकुरान्तर्यथाऽननम् । कलाऽपि विलसत्यस्मिन् रक्तिमेव सुवाससि ॥ १७ ॥ कुपात्रेऽनर्थकारिण्यः कला विद्यारमादयः । जायन्ते कुसुते शिक्षा गुरुणामिव दुर्धियि ॥ १८ ॥ सकयायपथमाश्रित्य व्यवहरन्ति नराः । त एवं सत्यसङ्कल्पास्त एव सत्यभाषिणः ।। १९ ।। धर्म एव सखा लोके गरीयान् दुःखहा तथा । सरीसर्व नरीनवि नैप्सितधामनि ॥ २० ॥ उद्यमादपरो नास्ति मित्रं सत्सौख्यकारकः । विद्यातुल्यं धनं नास्ति यद्वि कैश्विन गृह्यते ॥ २१ ॥ * पंन्यास मुक्तिविमलगणिः ।
Page #3
--------------------------------------------------------------------------
________________
388
XXXXXXXXXXXXSEXKAR
अमात्यश्चारुचारित्रो राज्यभूषणमुच्यते । समुद्रस्येव गाम्भीर्थ देहम्याऽपि तथैव च ॥ २२ ॥ विधैव विमला लोके सौष्ठवाकृति- | रङ्गिनः । भूपणश्चापि देहस्य धर्माध्वगतिरुत्तमम् ॥ २३ ॥ आलस्यादिमहादोषा देहिनां दूषणं भृशम् । कुनीत्यादिदुराचारो राज्यदूषणमुच्यते ॥२४|| सति रूपे च मूर्खत्वं दूषणं दूषणोचरम् । लब्ध्वा नृजन्म दुष्प्राप्यं धर्मामावो हि दूषणम् ॥२५॥ धर्मतः । कमलाप्राप्तिः धर्मेणापि महद्यशः । धर्मेण मघवालोकस्ततः श्रेयः शिवात्मकम् ॥२६।। हवर्गाश्च चत्वारः क्रमशः दर्शिता बुधैः। प्रथमे सिद्धिमायाते अयोऽपि पाणिगाः सुखम् ॥ २७ ॥ मन्त्रिणि भेदमायाते वशीभूतेऽथवा तदा । राज्यलक्ष्मीश्च प्राप्तव सति ज्ञानेश्मृतं यथा ।। २८ ॥ प्रियम्व्याप्रियंबेयाम चेत् तद् वितथायितम् । भवन्ति वशिनो लोके वैरिणोऽपि प्रियोतिमिः ॥ २९ ॥ विधालङ्कार एवास्ति भूषण नरदेहिनः। परनिन्दाऽपवादश दूषणं नरदेहिनः ॥३०॥ विपयादिषु या तृष्णा सा तृष्णा क्लेशकारिणी। तत्समा नोऽपरा चिन्ता तज्जये सति शान्तिता ॥३१॥ विषयाः पञ्च शब्दाद्या नरैणदृढवागुरा । ज्ञात्वा किम्पाकवतांच यान्ति दूरे विषेकिनः ॥३२॥ सन्तोषामृतवृतानाञ्जगतीयं वृणायते । तस्मात्सन्तोषसत्याप्त्यै पत्नश्चात्र विधीयताम् ॥३३॥ सन्तोषोत्तमपाथेयं गृहीत्वा यन्नु यत्र वा । न तष्णारोगमीस्तेषां निर्द्वन्द्वा भान्ति ते सदा ॥ ३४ ॥ अष्टादशकपापानि सव व्यसनानि च । भव्य- * स्त्याज्यानि सङ्घसस्त्याज्या पापमतिस्तथा ॥ ३५ ॥ ज्ञान सुधार्य हृदि पुण्यशीले धार्ये तपस्तप्यमघारि नित्यम् । पूजा सुकार्या जिनपुणचानां भक्तिगुरोद्यतमोगमश्च ।। ३६ ॥ इति सामान्योपदेशः॥ ____ अथ प्राणातिपातोपक्रमः ।। येषाङ्केषाञ्च जीवानां प्राणानामतियातनम् । प्राणातिशत इत्याहुः सर्वज्ञा ज्ञानभासुराः ॥३७॥ यथा प्राणाः प्रियाः स्वस्य तथाऽन्यस्यापि सद्धिया। ज्ञात्वेति परप्राणानां नो बाधा क्रियतां कचित् ॥३८॥ आयाति यदि रक्षार्थी
Page #4
--------------------------------------------------------------------------
________________
国家基影多多多多多多私密
देष्योऽपि तृणवत्रकः । सतां सोऽपि न वा हिस्यः किमुत तृणतयः ॥३९।। न धर्मो जातु पश्च श्रुतोऽपि शास्त्रविस्तरे। हिंसामया परश्चा-पितोऽयन्तया न किम् ? ॥४०॥ *प्रमाद्यति कुतो विद्या निरुयोगे कुतो धनम् ? कापट्ये च कुतः सख्यंस्तथा धर्मो न हिंसया ॥ ४१ ॥ यथाऽम्भसि निमज्जन्ति मिलया तर्तुमिच्छवः । दुर्गति यान्ति तदद्धि हिंसाऽध्वचारिमानवाः ॥ ४२ ॥
अथ त्रिमिर्विशेषकम् ॥ लावण्येन विना रूपं विना विद्यां वपुस्तथा । विना वारि सरस्तेन कमलानि न माधुपैः ॥ ४३ ॥ नरPal बिना यथा नारी वल्ली पादपमन्तरा । ती विना निशानाथो गृहम्पुत्रादिकम्धिना ॥४४॥ शोलम्बिना यथा साधुनंदी नीरम्बिना
तथा । न शोमले यथा सम्बम् पौपि दिसपा प्रथा ॥ ॥ इन्द्रवजावृत्तं ॥ स्वात्मादिवत्सर्वमिदम्बिविल्य, प्राणातिपातो | नरकप्रदाता । नो जातु कार्यो मनसा न चिन्त्यो, भव्यरिहामुत्रसुखाप्तिकामैः ॥ ४६ ॥
अथ मृषापादोपक्रमः ॥स्वचातुर्यप्रकाशाय परवञ्चनहेतवे । मृषा यत्प्रोच्यते वाक्यं मृषावादः स कथ्यते ॥४७॥ न कूटभापणकार्यम्प्राणान्तेऽपि मुमुक्षुभिः । न सिद्धिस्तेन जायेत प्रत्यवायः पदे पदे ॥४८॥ कुस्वामिसेवनासिद्धिः कान्तारे वाध्य रोदनात । न
दृष्टाकर्णिता क्यापि तद्वन्मिथ्यापि भाषणात् ॥ ४९ ॥ व्याघ्रभीत्या यथा वृद्धिमजो याति न वत्सः । सत्यम्विना तथा धर्मो न al याति पुष्टितां कचित् ॥ ५० ॥ न ययो न प विश्रम्मो न मैत्री चिरस्थायिनी । मिथ्यावादोक्तिौण्डीरे पदं धचे कदा नहि
॥५१॥ मैत्रीभेदः कलिस्तेन प्रेमाभावश्च शत्रुता । जायते त्याज्य एवायं सस्कुलोद्भवजन्मिभिः ॥५२॥ भसत्यवाग्भाषणदबुद्धेः कुर्याम विद्वान् खलु पक्षपातम् । इहापदादं नरकम्परत्र संयाति सत्यं वसुराजवच्च ।। ५३ ॥ उपेन्द्रवजावृत्तं ॥
* पुरुषे ।
Page #5
--------------------------------------------------------------------------
________________
अथ अदत्तादानोपक्रमः || आज्ञाम्बिना च चर्येण यद्धनं गृह्यते नरैः । भदत्तादानमित्याहुः सूरयः शास्त्रकोविदाः ॥ ५४ ॥ बन्ध्यासन्ततित्रलोके चालु काकण तैलवत्। अदत्तादारिमर्त्यानां विश्रम्भो न विधीयताम् ||५५ || बदत्तवस्तुत्वामेन मोदते मूढमानवः । प्राप्तिकाले परन्तस्थ विपाकं न च पश्यति ॥ ५६ ॥ कुलापमानमादौ स्यालज्या लोकान्तरे ततः । राजदण्डः क्लेशलाभस्ततो दुर्गतिसम्मः ||५७|| नाइरेत्कस्यचिद्वितश्चादसम्भूतिकामुकः । मण्डुक चोरवत्सोऽत्र दुःखमा स्पाभिरन्तरम् ॥ ५८ ॥ वरं शाकादिभिर्वृचि
कष्टेन जीवनम् । उपाददीत नादत्तं महानर्थपरम्परम् ॥५९॥ शकुन्ते कौशिकोऽनिष्टः कृतघ्नो नरराजिषु । अदत्तादानशीलोपलक्षणेऽनेिष्ट एव च ॥ ६० ॥ नोऽदत्तं विधुरेऽपि वस्तु भविभिग्रथिं नु केषां कचि-बेमास्तीह धनश्च धैर्यमतुलङ्कार्यं सतां लक्षणम् । सिद्धि धैर्यतामुपैति फलता पश्यन्तु ताँश्चातकान्, मेघाम्मः परिपानपुष्टतनवो नाभ्यर्थयन्तेऽपरान् ॥ ६१ ॥
अथ मैथुनोपक्रमः ॥ मिथो दारादिभिर्योगो विपाकविरसोपमः । मैथुनमिति विज्ञेयं संसारवृद्धिकारकम् ॥ ६२ ॥ मदनासक्तचितानां मानवानां विवेकता । सत्यपि याति नाशत्वमनीत्येव नृपेन्दिरा ॥ ६३ ॥ मयूरीव रमा रम्या बहिरन्तः खलाशा । जिझवृत्तिजङ्गी त्याज्येयं सुखकांक्षिभिः ||६४ ॥ चक्षुष्मानपि कामान्धो न पश्यति कुलादिकम् । सुजिष्याप्रेमतो मुञ्ज जातो कीर्तिमाजनः ॥ ६५ ॥ विहाय नियमान् ये च रमन्ते महिषा इव । रिकन्तेव ते यान्ति संभोगाभिरयादिषु ॥ ६६ ॥ सम्बध्वानमाश्रित्य प्रदेशी नाकमायौ । चित्तवृत्तिनिरोधो हि सर्वत्र सुखहेतुः ॥ ६७ ॥ पद्म । वती प्रेम जिताङ्गयष्टिः श्रीकोणिको चेटकराजभिश्व | चक्रे च युद्धं यत बन्धुरं रायोत्तरः श्रीमणिभूपति ॥ ६८ ॥ १ कष्टेऽपि ।
Page #6
--------------------------------------------------------------------------
________________
.veisuria
-
-..
---.'-'-
अथ परिग्रहोपक्रमः।। धनधान्यक्खपात्रादि-वस्तुषु यदि क्रियते । ममत्वभाव एषो हि प्रोच्यते च परिग्रहः॥६९|| परिग्रहीन जानाति कर्तव्यं मूढमानसः । यतोऽस्य शक्तयः सर्वा स्तवमार्जनहेतवः ॥७॥ यथा यथा च जीवोऽयङ्करोति हा परिग्रहम् । तथा तथा च पापेन लिप्यते नात्र संशयः ।।७१।। प्रथम मोहवृद्धिश्च मानमुक्तिरनन्तरम् । प्रतिगेहेषु याश्चा च धिक् परिग्रहचेष्टितम् ! ॥७२॥ मूर्खाणां सङ्गतिः क्ष्वेडं सन्द्रिणामुघमो विषम् । परिग्रहो हि जन्तूनां कालकूटोपमो मतः ।। ७३ ॥ न मानो गुणराशीनां सज्जनानां स्था भुवि । कमलाकेलिलुम्धानां मानो दुःखस्य नो तथा ।। ७४ ॥ यथाऽपहरते सर्व नदीपेगोन कूलजम् । परिग्रहो न जानाति | | तद्वत्वृत्यञ्च मोहितः ॥ ७५ ॥ यथा कामी च कामन पोज्यते वायुखोऽपि हा । तव पीब्यते हन्त परिग्रही धनेच्छया ॥ ७६ ॥ |
सुभमचक्रीव परिग्रही ना करोत्यजत्रं विविधानुपायान् । प्रयाति पान्ते निरयक्षमायां वित्तामिदग्धान्तरपुण्यबीजः ॥ ७७ ॥ ___अथ क्रोधोपक्रमः ।। कोपयति जनान् यश्च शान्तानपि निमित्नतः। स कोपः खलु विज्ञेयः शान्तिः सौधमहाशनिः ॥७८|| कोप | एव महाव्याधिः कोप एव महारिपुः । कोप एव च चाण्डालः पिशाचा कोप एव च ॥७९॥ नानाऽनर्थमसौ क्रोधी कुरुते पहिलो | यथा । निन्द्यते स्वार्थमग्नश्च जायते क्लेशभाक्सदा ॥ ८० ॥ पुण्योदयमहाशेले कोषो बजायते न किम् । केतुरापसिदाने यो दुर्गतिमूल एव च ॥ ८१ ॥ कोपेन इन्ति सत्कीति कोपेन हन्ति सत्कलाम् । कोपेन हन्ति सन्मान कोपेन हन्ति सन्नपम् ।। ८२ ॥ कोपेन त्यज्यते लोक कोपेन यते इदि । कोपेन हास्यतामेति कोपो हि नितरां रिपुः ॥ ८३ ॥ रक्तिमा बदने नित्यश्चण्डिमाऊ- | कृतिलक्षणे । वैरूप्यं देहभागेषु भाषणे परुषाक्षरम् ॥ ८४ ॥ विद्यते क्रोधिनः प्रायः क्रोधो हि गुणिमत्सरी । मीता इव ततो यान्ति सद्गुणाः कमलाः करताः ।। ८५ ॥ (युग्मम्) क्रोधाग्निना स्वयम्पूर्वश्चलत्येष ततोऽपरान् । वलयति महाक्रोधी चोमयानर्थकारका
化多彩多名老化名老名长老长老老老老老老王
56
Page #7
--------------------------------------------------------------------------
________________
IAS...
.
.
॥ ८६ ॥ चिरकालस्थिरप्रीति मैत्री दानं सुभाषितम् । काष्ठराशिश्च वह्नीव क्षणेन हन्ति कोपनः ॥ ८७ ॥ पश्यन्तोऽपि न कोपभूतकलिताः पश्यन्ति तवं न प, चेष्टन्ते अहिला इव प्रतिहताः सन्मार्गतः सन्ततम् । कारागारसमुत्थदुःखनिवहं क्लेशान पहुन् कोधितः, कानोकाया फरममा दुःखप्रदम् ।। ८८ ॥ ___अथ मानोपक्रमः ॥ नापरो मत्समो लोके चाई सर्वाधिको गुणैः । मिमीते येन ना चेत्थं मानोऽयं ज्ञायताम्बुधैः ॥ ८९॥ कौबेरीव रमा मेऽस्ति रूपं मन्मथसन्निभम् । राज्पश्चापि धराप्रान्तं सपत्नमयवर्जितम् ॥ ९॥ सहस्रशो भटाः सन्ति स्यन्दनाश्वगजास्तथा । अमरीरूपजित्वर्यः सन्ति नार्योऽपि समनि ॥ ९१ ।। अहमिन्द्रश्च पाशी पचाइमेव जगत्पतिः । इत्यभिमानमारूढो न यमं मूर्ध्नि पश्यति ।। ९० ॥ पेष्टितं मानिनश्चित्रं मानी मानेन गर्वितः । बन्दते न गुरथापि परेषां नमनं कृतः ॥९२॥ मानमैरेयेमाकण्ठं पीत्वा निन्ध विचेष्टते । हास्यं नयति स्वर्व कीर्ति लुम्पति सर्वतः ॥ ९३ ॥ क्षिप्तोऽपि तैलकासारे शुनः पुच्छो न
जातु वै । सरलो जायते तद्वन्मानी न नम्रति क्वचित् ॥ ९४ ॥ दृष्ट्रवाऽपि महतो मानी न नमति खलाशयः । आरोपः क्रियते | Soil यस्मिन् स्थाणो, सति पूरुषे ।। ९५ ॥ अज्ञाः सन्तोऽपि विज्ञान स्वान् मन्यन्ते बत मानिनः । स्वैरिणी सत्पपि वैश्या सतीoil मन्या विराजते ॥९६ ॥ शिष्टोपदिष्टशिक्षान्ते गृह्णन्ति न कदाचन । भारती समयोपेतां निष्पुण्या इव मानवाः ॥ ९७ ॥ रूपवन्तोऽपि
श्रीमन्तो विधावन्तोऽपि सत्कुलाः । एकेन मानदोषेण लघुता यान्ति भूतले ॥ ९८ ॥ स्नग्धरा ॥दिग्जेता ख्यातकीर्तिनिगमपथगति| निर्जरश्रीविजेता, प्रद्युम्नाकार मूर्तिः शतयुवतिपतिः घोरसंग्रामपूर्तिः। मानेनैकेन लंका कनकविरचितां रावणोऽनाशयद्धा, दौर्गत्पको
१ वरुणः । २ मदिरा । ३ पूज्यान् ।
..
.
.
..---
ARA
..
Page #8
--------------------------------------------------------------------------
________________
णिको थालभत बत हता तेन के के न भूम्याम् ॥ ९९ ॥
अथ माघोपक्रमः ॥ मीयते कार्यजातैर्या दृश्यते न प्रत्यक्षतः । मायेवं ज्ञायताम्विनेः स्ववशीकरणोद्यमा ॥ १०० ॥ अहो माये कुतोविक्षि विधेयत्वमा खले । अनायासेन यत्सर्वान्स्ववशीकुरुषे न किम् ॥ १०१ ॥ इास्वचेष्टाव चोभङ्गचक्राणो मुदिताननः । परचेतांसि मायावी युवतीय हरत्यहो ॥ १०२ ॥ सुमिष्टा भारती वक्त्रे विनयोऽपि महचरः । विचित्रहावभावश्च मायिनो हरतेऽखि लान् ।। १०३ ।। तपो यन्मायया तप्तम् स्त्रीत्वं तेन च लभ्यते । महाबलो मुनिस्तत्र दृष्टान्तो ज्ञायतान्तराम् ॥ १०४ ॥ रूपवत्याम्भवेत् किञ्च जगतोऽस्य इते त्वयि । अरूपया त्वया सारे ! विश्वं दासीकृतं न किम १ ।। १०५ ॥ त्वामाश्रित्य शठा माये ! वयन्ति परान् भृशम् | प्राप्नुवन्ति महत्कष्टं धीर त्वां तादृशकारिणीम् ॥ १०६ ॥ त्वद्वागुरापतितमान्यतमोऽपि मर्त्यो, निन्दामुपैति बुधसउनन्दमध्ये | लाध्योऽपि छन् ! कपिलो मत मायया पै, लेभे च साधुवनिवाकृत धिक्कृति सः ॥ १०७ ॥
अथ लोभोपक्रमः । जीवोऽयं येन भावेषु लुभ्यतेऽज्ञानमाश्रितः । दुःखदो ज्ञायतां लोभो विवेकिजनगर्हितः ॥ १०८ ॥ लोभोपहतचेताना वीक्षते नो हिताहितम् । वादीव वादप्रागल्मो विदुषामपि संसदि ॥ १०९ ॥ न लोभात् सुखखा दृष्टा श्रुता नो कस्यचिन्मुखात् । लभते केवलं क्लेश न सुखन्तस्य लध्वपि ॥ ११० ॥ स्वातिम्बिना भवेन्मुक्ता तरणी तरतु स्थले । शिलायां पङ्कजम्भूयादुदीयाद्वारुणं रविः ॥ १११ ॥ तृष्णतः प्राप्नुयाद्वारि वैदग्ध्यं यातु वा जडः । न सुखं लोमनिष्ठस्य तदवीह विभा व्यताम् ।। ११२ || (युग्मम्) भुजङ्गादपि लोभोडं विशिष्टति घरातले । सापराधे दशत्येष लोभस्तु खलवत्सदा ॥ ११३ ॥
१ मृगतृष्णातः ।
Page #9
--------------------------------------------------------------------------
________________
फुसीदादपि कौसीदं पद्धते च यथा शनैः । तद्वत्त्वोमेन पापोऽपि वृद्धितां याति मन्धरम् ॥११॥ मधपापीव लोमात्मा कुलं शीलं | न पश्यति । गणयेनापि शिष्टान् स पन्धूनपि न मन्यते ॥ ११५॥ राकाविधुतलनिधेरिव वीक्ष्य दिव्यम्, वृद्धि यथोमय इह प्रवियान्ति तद्वत् । लोमोऽपि वित्तनिचयं परिवईवेत्र, शेयोन मम्मणधनी तकमुख्यहेतुः ॥ ११६ ॥ __ अथ रागोपक्रमः ॥ प्रतिवध्नाति या प्रेमस्वाभीष्टवस्तुसन्ततौ । रागोऽयम्बुध्यता विनीलिमेव पटादिषु ॥ ११७ ॥ विचित्रः खलु रागोऽयं रज्जुतोऽपि विशिष्यते । तयाच मुच्यते प्राणी नानेन मरणेऽप्यहो ।। ११८ ॥ कण्टकेनापि ड्यन्ते भयेन लघुना तथा । नायर्यों यास्तेन सोत्कण्ठा भर्तारमनुपान्ति वै ॥ ११९ ॥ राजानमनुगच्छन्ति यथा भृत्यादयः पुरात् । तथा रागेण संयान्ति देहतवाक्षवृत्तयः॥१२० ।। गुणिनि निर्गुणे पाय रागो वस्तुनि जायते । आसज्जयति सौनजीवं त्यक्त्वा च गौरवम् ॥ १२१ ॥ अन्यासक्तमना रागी पूर्वमैत्रीं विहाय च । देषकरोति तद्धानि बाच्छति च दिने दिने ।। १२२ ॥ शिखरिणीवृत्त । सपा शीलं धर्म सुचिरकृतमैत्री निजयशः, खथा प्रीति रागी त्यजति परदारादिविकला। विधत्तेऽथ द्वेष दहति हृदये वीक्ष्य परक-मतो दुःखी लोके कनकस्थवद्याति निधनम् ।। १२३॥ ____ अथ द्वेषोपक्रमः ॥ स्वार्थमाश्रित्य यो टेष्टि मिन्दन्कीर्तिलतामलम् । येन द्वेषः स विज्ञेयो महानर्थकरो मुवि ।। १२४ ॥ द्वेषण वर्द्धते कर्म द्वेषेण वर्द्धते रिपुः । द्वेषेण वर्द्धते क्लेशो देवः सर्वक्षयङ्करः ॥ १२५ ॥ द्वेषवनिग्न यो मूढः प्रज्जास्य सुखमिच्छति ।। | उदधेः पारयायीव पाषाणेन विनश्यति ॥ १२६ ॥ उपायः कालकूटस्य रोगाणामपि विद्यते । द्वेषकानुनाशाय विधवे न च ।
१ व्याजात् ।२ शनैः ।।
Page #10
--------------------------------------------------------------------------
________________
साधनम् ॥ १२७॥ यत्र पुंसि पुरा रागो गुणझोऽयं सखा मम । सति द्वेषे च तं हन्ति कामिनीव प्रियम्पतिम् ॥ १२८ ॥ द्वेषदावानलज्वाला भस्मसाकुरुतेऽखिलम् । निःस्वी भूय ततो द्वेषी सहते कष्टसन्ततिम् ।। १२९ ॥ तेनैव कौरवा बाता नामशेषाः परेऽपि च । द्वीपायनेन तेनैव दग्धा सा द्वारिका बरा ॥ १३० । इन्द्रवज्रावृत्तन् ।। कल्याणपाथोधिविलासबुद्धिाहम्बिध्याम च कै सहात्र । प्रीत्या चरन् भद्रशतानि पश्यन्नन्ते गति यातु समीहितां सः ॥ १३१ ॥
अथ कलहोपक्रमः ॥-कलते कालयत्पत्र कलयत्यथ सद्गुणान् । कलहश्च विजानीयुः प्रीतिचिच्छेदकारकम् ॥१३२॥ सत्यशीलोऽपि वेवर्षिः कलहमूलतो भुवि । कलहापयशो लेभे धिक कलिं कीर्तिनाशनम् ॥१३३|| कलहान्तरिता भार्या पुमान् वा पत्र समनि । सद्य एव च तमाशो नदीतीरजवृक्षवत् ॥ १३४ ॥ कलहः सर्वदोषाणां मूलमस्ति धरातले । अजीर्णमिव रोगाणां निदानमादिम मतम् ॥ १३५ ।। कलहोऽपि महादोषः सत्स्वपि गुणराधिषु । शारमब्धौ निशानाथे कलकः केन लुप्यते ॥ १३६ ।। कलाई प्रीतिविच्छेदः कलाई दुःखसन्ततिः । कलई किल्बिषस्तोमा कलई विपदः खलाः ॥ १३७ ॥ कलहविपपानेन स्वयं मूर्छअनोऽपरान ।। मुर्छयत्यत्र हा कष्टं विचित्रोऽस्य पराक्रमः ॥ १३८ ।। कलहो विद्यते यत्र फलिस्तत्रैव नृत्यति । सरीसति रमा दूरं नरीनति विचिका ।। १३९ ॥ क्लेश एष खलो लोके स्वफ्रानर्थहेतुकः । सजङ्गो विषवल्लीव तप्तरेणुक्षितीव वा ॥ १४० ॥ कसोऽपि म्पान्वयलब्धजन्मा, सङ्ग्रामतः पाप यञ्चोऽतिसौख्यम् । जने परञ्जीवशास्य जामियधोगतो वंशयुगस्य नाशः॥१४॥ __अधाभ्याख्यानोपक्रमः ॥ आख्यानमभिताज्यस्य मिध्यापशददानतः । अभ्याख्यानश्च तत्प्रोक्तं त्याज्यमेव बुधैः सदा
१ दरिद्री भूय । २ भगिनी ||
3EEEXXEEEEEEEEEEEEE
Page #11
--------------------------------------------------------------------------
________________
॥१४२ ॥ अम्पाख्यानं महादोषो मन्ये दोषेषु सजनाः । यस्येहारोपतो जीवो भिनत्ति पुण्यसन्ततिम् ॥१४३॥ द्विचन्द्र नेत्ररोगेण यथा पश्यति कश्चन | जिहादोषेण रोगाणां केन वार्यः सदा ।।१४४ा नवा वा वसों विलिमानवैः । अम्पा- | ख्यानन्तथा वाच्यं न कदा कस्य लध्वपि ॥ १४५ ॥ रोगो वह्निः स्वोकतो वृद्धिमेति, वत्क्लेशो योगतो याति वृद्धिम् । काः प्येवं वृद्धितां याति नित्य-मभ्याख्यानात्प्रत्यवायो महांश्च ।। १४६ ॥ निन्दको हि यथा पुंसु काकश्च पक्षिषु यथा । तथा कर्मसु कर्मापि चाम्याख्यानं हि गर्हितम् ॥ १४७ ॥ पराऽपवाददोषो हि महानर्थकरो अवि । त्यक्ता रामेण सा सीता रजकोक्तिमिपाम किम् ॥ १४८॥ सुखमिच्छसि मो जीव ! यदि वाञ्छसि सदातिम् । अभ्याख्यान कस्यापि न वक्तव्यन्वया कदा ॥१४९॥ सौभद्रायाः श्वसुस्तस्या मिथ्यात्विन्या निदर्शनम् । शीलाभ्याख्यानतो ज्ञेयं फले वैषम्यमद्भुतम् ॥ १५० ॥ मन्दाक्रान्ता ॥ अम्पाख्याने गुरूवरमहो दोषमूलं हि मन्ये, द्वेषोत्पत्तिनिरयगमनं प्रेमविच्छेदता च । लोके निन्दा भवति नितरी पुण्यसन्दोइनाशो, वासो मध्ये भवति न सतां कीर्तिनाशोऽपि सम्यक ।। १५१॥ ____ अथ पैशुन्योपक्रमः ॥ परा कृतानि पुण्यानि यद्धि पिनष्टि मूलतः । पैशुन्यं तहि विज्ञेयं निन्धं निन्यतमं यतः ॥१५॥ वर मौल्पश्च मूकत्वं निर्धनत्वम्बरन्तथा । पैशुन्यं न परं श्रेष्ठ महापापनिबन्धनम् ॥ १५३ ॥ भात्मानम्पादयत्येष पैशुन्यदोषतो न किम् । भनेकैखसंघातैः पीढयते मुवि सन्ततम् ॥ १५४ ॥ न सिद्धिः कापि पैशुन्ये परकार्यविघातके | विषयक्षे समारोपे कुता स्वादुफलागमः ॥ १५५ ।। पैशुन्यवृत्तिशीलानां नादरः कापि जायते । वाच्यता गुरुता लोके विश्वासघातिनामिव ।।१५६॥ लायामश्चति धर्मोपि दानधीलतपोमया । यावत्पैशुन्यदोषेण ग्रसितो नो मवेत्पुमान् ॥ १५७ ॥ पैशुन्यमार्गयायी ना तर्जनी
XXXXXXXXXXXXXX
pan---
o
FES
Page #12
--------------------------------------------------------------------------
________________
=48
समधिश्रितः । निन्दामाभोति सर्वत्र विश्रम्भात्परिहीयते ॥ १५८ ॥ सत्क्रिया निष्फलास्वस्य दानशौर्यादिकन्तथा । पैशुन्यं यदि जिह्वा कीर्तिहारि च तिष्ठति ॥ १५९ ॥ पैशुन्याध्यगमीनरः प्रतिलम्बध्नाति कर्माधमम् । विश्वासादपदीयते वरजनैनों लम्पते सङ्गतिः । कीर्तिर्नश्यति निन्धये प्रतिपदे क्लेशस्तथा प्राप्यते । पैशुन्यश्च ततस्त्यजन्तु कलिदं श्वभ्रादिहेतुस्तथा ॥ १६० ॥
I
अथ रस्परतिप्रक्रमः । विषयेषु च याऽऽसक्तिः पौनः पुन्येन देहिनाम् । रतिरेषा च विज्ञेया विपरीतारतिर्मता ॥ १६१ ॥ वृद्धिस्तयोः पुंसां कर्मणैव विजायते । तादर्श कर्मबध्नीयात् येन सा न्यूनताम्यजेत् ॥ १६२ || आदौ भूमिस्ततो भीजन्तो:कुरसमुद्भवः । तथा रतिः पुरा सूयोरतिश्वाय ततो व्यया ॥ ॥ १६३॥ खभूतानि वस्तूनि विलोक्य खलु मानवः । सुमेवि रवे रूपं विज्ञेयं बन्धनोदयम् ॥ १६४ ॥ दोषयुक्तेषु तेष्वेव जायते किल यामतिः । उमे ते दोषयुक्तत्वाच्याज्ये एव विचक्षणैः ।। १६५ ॥ तेर्भावेषु गा स्यात् अस्तेर्दुःखसन्ततिः । दुःखमुभयतः पुंसामतस्त्याज्ये उभे अपि ॥ १६६ ॥ स्वर्गीयभोगविभवादिकृते रतिबैं-कार्या न कार्यनिपुणैः किल साऽपि प्रायः । अप्रासिवोऽरतिरुदेति ततोऽवधार्य, निःस्वार्थमोक्षपदवीमतिराविधेया ॥ १६७ ॥
अथ परपरिवादोपक्रमः ॥ मिथ्यारोपच येनात्र क्रियते गुणिषु मुषा । स एव शाखनिष्णातैः परापवाद उच्यते ॥ १६८ ॥ उपेक्षाभावावर कर्मणि । सुन्दरे येन ते मोक्षो भविता भववारिधेः ।। १६९ ।। रैदप्राकाररुद्धाऽपि दन्तच्छविलासिनि । तथापि कुरुषे मूढे परापवादमः खले || १७० ।। परेषां सद्गुणान्वक्तुं यदि जानासि नो मनाक् । वर्हि ये मुकता
१ दन्तः । २ ओष्ठः । ३ आः इति कष्टे ।
Page #13
--------------------------------------------------------------------------
________________
श्लाघ्या यतो न भवबन्धनम् ॥ १७१ ॥ सादृश्य शशिनो वक्त्रे दीयते कान्यकोविदः । परापवाददोषेण रे ! स्वया कल्मषीकतम् | ॥१७२ ॥ भो जीव ! जीव सततं शुभकर्मणा त्वम्, मिथ्यामिरोपणमहो गुणिषु विना तत् । कार्यक्षदा नहि सखे । तत एव चात्मा, सम्पात्यतेऽघमगतो त्यज तन्त्वरैय ॥१७३॥ कर्मणा केऽपि मातङ्गाः' केऽपि जात्या तथैव च । सात्वेति कुरु मा जिह्वे । वासवादलासा ।। १४ जिनालांट समानि भज तेषाम्बरान्तनुम् । सर्वेषाश्चिन्त कल्याणमित्यन्ते सद्गतिः करे ॥ १७५ ॥ ___ अय मायामृषोपक्रमः ॥ मीयते कार्यसन्दोहेर्मायेति प्रोच्यते बुधैः । तत्पूर्वतकार्याणि मायामृषेति षुभ्यताम् ॥१७६ ॥ मनसा चिन्तितश्चान्यत्कर्मणा कृतमन्यथा मायामृषेति विज्ञेया वैश्येव स्वार्थलम्पटा ॥१७७॥ ककटी कटुतुम्पीव घेन्द्राण्याः फलवत्तथा । मन्तदोषा बहि:-रम्या मायामृषोक्तिरत्र वै ॥ १७८ ॥ मध्वनखड्गपारेख घृताविषकुम्भवत् । मायामृषा च विज्ञेया त्याज्येयं शिवमिच्छभिः ॥ १७९ ॥ स्वार्थसिद्धयै च मुग्धानां क्रियते यदि वचना। विरस फलामेतस्या ज्ञेयं वैषरसौल्यवत् ॥१८० ।। विनाशिदृश्यभावानाकवे मा कुरु मा कुरु । मायामृषां सखे जीव ! कथन्ते भवितोधृतिः ॥१८१।। स्वाये मधु फछे विक्तश्चौषधं न च गृह्यते । भैपरीत्येन समाचं तदापि बुध्यताम् ॥ १८२ ॥ जहिहि जहिहि शीघ्र स्वापरानर्थमृतम्, त्वमिह विमलबद्धौमायिका तथ्यबादम् । नहि च जगति सेन प्राप्यते मायासि, सुरपुरशिक्सौख्यं लभ्यते नो परेऽपि ॥ १८२ ।।
अथ मिथ्यास्वशल्योपक्रमः ।। शास्त्रतवं निराकृत्य गुरुवाणीन्तथैव च । मिथ्यात्वी खलु स ज्ञेयः शल्यतुल्योऽमिवर्तते | ॥ १८४ ॥ सद्वस्तु रोचते नास्मै रोगिण इव शर्करा । मिथ्यात्वदम्भशीनाय स्वच्छन्दमनुधावति ॥ १८५ ॥ मिथ्यावशल्प... १ चाण्डालाः । २ आशरीरम् ।
Page #14
--------------------------------------------------------------------------
________________
विद्धांधिरुपेयात्कथमपनि ? । उत्तमानों पया पेनं निर्वाणपुरमाश्रयेत् ॥ १८ ॥ महारातिशरक्षेपो यथा पीडां शरीरिणि । कुरुते | च त्या दुःखं मिथ्यात्विमानयो भूश्चम् ॥ २८७ । पारसस्वयं दुर्वागी यथा कष्टाय कल्पते । मिथ्याशस्यश्च तद्वदि देहिनामिह । जायते ॥ १८८॥ सत्सवारिणा पूर्व प्रक्षाल्य स्वच्छतावधि | स्वाध्यापश्चिना पचान मिथ्यापरयं समुद्धरेत ॥ १८९ ॥ यावामिथ्यात्वशल्येन विद्धपादो नरो भवेत् । कुतः सौख्यं कुतो धर्मः कुतः सद्गतिमावना ।। १९० ॥ मिथ्यात्वशल्यपीडाऽऽक्ते सति | | हिनि रोचते । न तणे न गुरोर्वाणी न साधुकर्मसन्ततिः ॥ १९१ ।। गुरूपदेवसूच्याऽशु निष्कास्य शल्यमात्मनः । निन्द्रीय गच्छेष्टं फलमेवन्नृजन्मनः ॥१९२ ॥ कूपमण्डूकसादृश्यम्बन्मिथ्यात्वमारजनः । तत्रैव शीर्यते पापी दुर्गति याति सन्ततम् ॥१९३॥
अथ पूतव्यसनोपक्रमः ॥ अक्षदीव्यति यो मूढो विचार्थ पूतमुच्यते । यन्मूलकलहराशिःखराशिः पदे पदे ।। १९४ ।। न सत्यं न कुलाचारो न मिथ्यावादतो भयं । न दया न षो इन्त ! घूतसंलग्नचेतसाम् ।। १९५॥ न यशो निन्धकार्येण न प्रेम | लेशतो यथा । विना वृष्टिर्यथा शस्य तथा धूतात्कुतो धनम् ॥ १९६|| अमानो वंचनिन्दादिः कलहा सम्पदा क्षयः। द्वेषगाल्यादिवृद्धिश्च धूतिनामिमके गुणाः ।। १९७ ।। न लज्जा यूतिनाशित्ते न पूज्यानां भयं क्वचित् । कताकृत्यं न पश्यन्ति मदान्धाः करिमस्त्विव ॥ १९८ ॥ प्रेमवल्ली विभिद्येते धनलिप्साऽसिघारया । शत्रर इस चेष्टन्ते धिक् धूतकेलिनामसान् ॥ १९९ ॥ पतक्रीडा महाव्रीडा घृतं सर्वस्वनाशनम् । महान्योऽपि विनश्यन्ति द्यूतेन क्लेशकारिणा ।। २००॥ धर्मराजोऽपि धर्मात्मा नलोऽपि नीतिमान्नृपः । तेनैव प्राप्तवान् दुःखं घिर चूतश्च पुनः पुनः ॥ २०१॥ यशोऽमिलामियाना द्वयानन्दाभिकाक्षिणाम् । जात
१ पराधीनता । २ कदा।
Page #15
--------------------------------------------------------------------------
________________
EAM
वृत्ति कार्याध मनसो पूतवमनि ॥ २०२ ॥
__ अथ मांसव्यसनोपक्रमः ॥ क्षणविध्वंसिदेहस्य पुष्टय ये पापशालिनः । प्राणेवियुज्य मांसानि खादन्ति धिक् च तान् । | खलान् ॥ २०३ ॥ धृतिः श्रीः कीतिरैश्वर्यं सत्यं शौचं दया सुखम् । नश्यन्ति मांसलुब्धानां गतिश्च निरर्गला ।। २०४॥ शकलीकृत्य मांसानि ये खादन्ति कुबुद्धयः । स्वात्मानं पातयत्येते पवित्रमपि दुर्गतौ ॥ २०५ ॥ यथा प्रीतिः स्वदेहादी तथा ) स्यादन्यमूर्तिषु । साम्राज्यन्तस्य सर्वत्र मुक्तिश्च पाणिपङ्कजे ॥२०६ ॥ दृष्ट्वा नारी यथा कामी धनं दृष्ट्वा च तस्करः। मोसादी च पशून् पृष्ट्वा चाचलीति न संशयः॥ २०७॥ येन कृतानि पुण्यानि येन मांस न खादितम् । फलन्तुल्यन्द्वयोरत्र मनुरप्याह नैगमे ॥ २०८ ॥ विभ्रमो मतिविभ्रंशो दैन्यं व्याधिश्च रौद्रता । निर्दयत्वञ्च पैशाच्यं मांसभोक्तुर्गणा इमे ॥ २०९ ॥ चवेरन्ति च ये क्रूराः परास्थीनि रदैरजम् । त एव राक्षसाः सत्यं त एव निरयैषिणः ॥ २१ ॥ पिशितादनतः श्वनं ययौ पापिनिरेवती। श्रेणिकोऽपि ततो लेभे वेदनां निरयोद्भवाम् ।। २११॥ न भोक्तव्यमतो मांसं कस्यापि भूतिमिच्छुना । आत्मवद्भावयेत्सर्व | ततः यो यथा सुखम् ॥ २१२ ॥
अथ मदिरापानव्यसनोपक्रमः ॥ कम्पयति धनोंदं सच्चिदानन्ददायकम् । मदिरेयश्च विज्ञेपा सक्रियामार्गलोपिनी। २१३॥ भ्राम्यति मस्तके पूर्व नेत्रयोणनन्ततः । अङ्गानां मोटर्न भूयः पुनर्वैकल्पमात्मनि ॥ २१४ ॥ उखाटनश्च भैथिल्य | मालिन्य देहसन्धिषु। पतनं स्खलनं भूयः कम्पनं निन्धभाषणम् ॥२१५॥ स्तब्धताऽज्ञानता भूया पारवश्यमशुद्धता । इमे दोषाश्च विद्यन्ते सुरापायिशरीरिणि ॥ २१६ ॥ त्रिभिविशेषकम् ॥ न कुलं गणयत्येष न श्रीलं न च गौरवम् । व्या हासी वृथा भाषी वृथा
RRIPPED
Page #16
--------------------------------------------------------------------------
________________
श्लीलप्ररूपकः ॥ २१७ । मदान्धनष्टसत्संज्ञो भक्ष्यामध्यबहिर्मुखा । सर्वथा खघुतां याति सत्कुलस्थोऽपि मद्यतः ॥ ॥२१८॥ ॥युग्मन || क्षाराब्धिप्राकारसुदुधैरा या श्रीवासुदेवोचमनाथमान्या। साद्वारिकाऽपि व्यगमद्विनाशं निदानमत्रापि सुराप्रकोपः ॥२१९॥ ___ अथ वैश्याव्यसनोपक्रमः ।। विशन्ति सर्वजातीया मानवा यत्र कामतः । वैश्येयम्मत विज्ञेया मायाकपटपेटिका ।।२२०॥ | मुखे मिष्टा हृदि क्लिष्टारतीव प्रेमदर्शनाद् । हावभावैश्च कालेब केपाश्चितं न रजति ॥ २२१ । नदीधारेव सर्वस्व हरत्येषा शनैः ।।
शनैः । हरते विषवल्लीव प्राणानपि धनार्थिनी ।। २२२ ॥ गलत्कुष्ठनशिपि रूपयौवनवर्जितान् | निजीकरोति वैश्येयं गतवी- | विचकामुकी ॥ २२३ ।। नटी वा अतिनी वैषा पिशाची वाऽथ देविका । उपायुविविधैः सर्वान् स्ववषीकुरुवे शठा ॥ २२४ ॥ सर्वथा निन्धवंशाऽपि सर्वथा पापशालिनी । तथापि राजभिर्माच्या परवश्चनपण्डिता ।।२२५॥ मद्यमांसाशनप्रीति तक्रीडामनोगतिः। सर्पभोग्या कथं सेव्या सद्वंशजातमानवैः ॥ २२६ ॥ वैश्यासङ्गाच नश्यन्ति सद्गुणा देहनामिमे । यशः शीलं कुलं लज्जा कमला | गेहिनी प्रजा ॥ २२७ ।। शत्रौलिङ्गनवज्यं वैश्याऽलिङ्गनमत्र वै। न प्रीतिन च वा स्नेहो न रामो हन्त ! चान्तरः ॥ २२८॥ करिणीस्नेहतो दन्ती यथा गर्ने निपात्यते । वैश्यास्नेहतस्तत्वत्पीड्यन्वे मूढबुद्धयः ॥ २२९ ॥ उपदंशादिरोगाणां वैश्यासको हि कारणम् । गलत्कुष्टीव तत्सङ्गी तेन रोगेण पीब्यते ॥२३० ॥ स्नग्धरा ॥ वैश्येयं पापमूला परधनहरणे पाटवश्वादधन्ती, निास्नेहा निास्त्रमत्यं नयति यमगृहं प्रीतिमान यः पुराऽऽसीत् । शम्पावदृष्टनष्टा भुवि जनहृदयं दिव्यवासो दधाना, आकर्षत्याशु दक्षा निधुवनेंनिपुणा कायमचादिवञ्च ॥ २३१ ॥
१. वेश्या । २ सन्ततिः । ३ मृतकशरीरवन् । १ विद्युत्वत् | ५ कामकेलिचतुरा ।
XXX
Page #17
--------------------------------------------------------------------------
________________
अथ खेटव्यसनोपक्रमः ।। खिट्यन्ते पशवो येन तृणादा अपि निर्दयम् । आखेट इति विज्ञेयः पापहेतुर्दुःखप्रदः ॥२३२॥ आखेटयति यो मूढः पिशिताशनलोलुपः । वन्यवृत्तींश्च रकादीन शरीरपुष्टिंइतये ॥ २३३ ॥ तत्समो नास्ति पापिष्ठस्तत्समो | नास्ति. राक्षसाः । तत्समो नास्ति पैशाचः स एव निरयातिथिः ॥२३४ ॥ युग्मम् ॥ पैशाची वृत्तिमाश्रित्य गह्वरं याति दुष्टधीः। कृत्वा स्कन्धे च शस्त्राणि यमराज इवापरः ॥ २३५॥ क्रूरः क्रूरतमः सोऽथ क्रूरदृष्टया निभाल्य च । विनापराघमाहन्ति, पशून्फे लिरतानपि ॥ २३६ ।। वियोगीकृत्य तान्मूढः स्वतन्त्रवनचारिणः । कृतकृत्यश्च वं मन्ये धिक् वा तादृशचेष्टिनम् ॥ २३७ ।।
प्रलिलानाः कण्टकलतविग्रहाः । क्षस्थियासासा: RAE माया ।। २३८वो विजहः प्राणान मृगव्यसनाकुलाः । राजानो राजपुत्राश्च लुब्धकानान्तु का कथा ? ॥ २३९ ॥ युग्मम् ।। आखेटचिजीवानां क दया परजीविषु । छिन्दन्ति परगात्राणि धान्यानीव च कार्युकाः ॥ २४०॥ द्रोहो हत्या गुरोनिन्दा मृगव्यं मांसभक्षणम् । वैश्यासङ्गः सुरापानं बापठ्यं परयोषिति ॥ २४१ ।। विश्वासघातता लोके कृतप्रवन्तथैव च । अनि चहेतूनि ज्ञेयानि सूक्ष्मबुद्धिभिः ॥ २४२ ॥ ॥ युग्मम् ।। आच्छोदनमतस्त्याज्यं सुखाभिलाषिणा सदा । अन्यथा न विपदरमजपुत्रादिवद् भुवि ॥ २४३ ।। तृणायविन्दूपम| देहमेनं ज्ञात्वा न कस्यापि क्धो विधेयः । सुखं न दृष्टं न च सद्गतिश्च हिंसारतानामिह मानवानाम् ॥ २४४ ॥ ___अथ चौर्यव्यसनोपक्रमः ॥ परस्वम्वोर्यते येन कुरिसतेन च कर्मणा । तत्कर्म चौर्यमित्याहुः फलश्च नरकावनिः ।। २४५ ॥ कलको नितराञ्चौर्य सत्कलेन्दौ विहितम् । वधवन्धनमूलश्च चौर्यमेव विभाब्यताम् ।। २४६ ॥ यमदता इव प्रायः पथि चौगन् |
१ मृगादीन् । २ वनम् । ३ स्वेद । ४ मृगया ।
Page #18
--------------------------------------------------------------------------
________________
।
।
सशृङ्खलान् । नयन्ति राजनिर्देशं राजभृत्याश्च पश्यताम् ॥ २४७॥ स्वयौरस्तस्य मित्रं स्थानदो रक्षकस्तथा । व्यापारी सह चौरेण तस्करः पञ्चधा स्मृतः ।। २४८ ॥ विलसन्ति गुणाः प्रायश्चौरे चैते विलक्षणाः । सद्गुणा वैश्च लुप्यन्ते वज्रणेव गिरिजाः । ॥२४९॥ आनिष्टयं निर्दयत्वञ्च कठोरवचनन्तथा । कौय्य शाठ्यश्च पाष्टर्थश्च निर्मयत्वञ्च धूर्तता ॥२५० ॥ निन्धकार्य महादम्भो मारण हरणन्तथा । खानदानश्च भीत्यादी दैष्किम्यं वनितादिषु ॥ २५१॥ त्रिभिर्विशेषकम् ॥ फलान्येतानि योभ्यानि चौर्यस्य चौरकर्मणाम् । रङ्गवीक्षणं वापि भयं दैन्यश्च पीउनम् ॥२५२॥ निगडैबन्धन सम्पक्-वधो दण्डः पुनः पुनः । ध्वान्तागारप्रवेशश्च शूलिकाऽरोपणन्तथा ॥ २५३ ॥ वाहिकत्वम्पारवश्यं वियोमा सन्ततेस्तथा । क्षुत्पिपासादिपीडात्वं पश्चत्वं निरयस्तथा ॥२५४ ॥ चार्य न कार्य वसुभूतिवञ्च संसारपाथोधिनिमज्जनाय । साख्यस्य वौच्छा यदि चेदिहास्ति पुण्यङ्घरुध्वन्त्विव रौहिणेयः॥२५५||
अथ परदारोपक्रमः ॥ दस्पन्धि व दारा बानिया उमा परेच लह संयोगे परदारा निगद्यते ॥ २५६ ॥ परवस्त्वपि न ग्राह्यं किमुत वनिता प्रिया । यदर्थ योरसङ्नामा अभबंश्च धरातले ॥२५७।। परदाराम लिप्सेष भूतिकामो नरोत्तमः । परदाराभिसङ्गेन के के नष्टा न मारते ॥ २५८ ॥ जिह्वाग्रे मिष्टता माति हृदये च इलाहलः । विश्वास खलु कः कुर्यात् स्त्रियइच्छानिधेरिह ॥ २५९ ॥ कम्पते हृदयं पूर्व शैथिल्यमङ्गसन्धिषु । काष्ठाऽवलोकन भूयो भयं भरितमन्तथा ॥ २६ ॥ द्रव्यनाशः कीर्तिनापश्चात्मनो वाच्यता तथा । पित्रोः कुलस्य जातेश्च ह्यपमानञ्जनान्तरे ॥ २६१ । कारागारमहापीडा विक-सन्धिमरणन्तथा । उभयत्र महादुःखं परदाराभिगामिनः ॥ २६२ ।। त्रिभिविशेषकम् ॥ इंसमध्ये यथा काको घूकः पक्षिसमूहके। यथा था पशुसन्ताने ग्रहेषु च शनैश्चरः ॥२६३ ।। निन्यो निन्द्यतमस्तद्वनरेषु पारदारिकः । कथ्यते निन्द्यते सर्वेर्ने मान लमते क्वचित
Page #19
--------------------------------------------------------------------------
________________
XXXXXXXXXXXXXXX
॥ २६४ ॥ युग्मम् ॥ यशो नश्यति मा याति गुहायां कापि सत्वरम् । गौवं ale मालिन्यभवावg ॥ २६५ ॥ सङ्गो । न कार्यः परवल्लभायाः सत्कीर्तिकामैर्मरणेऽपि जातु । सहस्रयोनिः सुरनायकोऽभूत श्रीगौतमस्त्रीपरिघर्षणेन ॥ २६६ ॥ पमोत्तरोऽत्रनिपतिखिदशाङ्गनामैराशतैरपि युतः परदारकामी । पाञ्चालनाथतनयापरिघर्षणेन नाशत्वमाप नृपकीचकोऽपि तद्वत् ॥ २६७ ।।
अथ पापोपक्रमः ॥ पात्यते येन जीवात्मा नरकादौ निरन्तरम् । पापं तच्च विजानन्तु जीविते सति कष्टदम् ॥ २६८॥ श्वासकासादयो रोगा गण्डमालभगन्दराः । विजायन्ते च पापेन पापम्वै दुःखकारणम् ।। २६९ ॥ कालकूटति पीयूपं मित्रश्चापि । विपश्चति । वैधेयेति सुधीश्चापि सज्जनो दुर्जनायते ॥ २७० ॥ फेरुः सिंहति सारङ्गः क्रोडति किल्बिषादिह । तस्मात्याप न कर्तव्य लब्ध्वा नृजन्मदुर्लभम ॥२७१ ।। युग्मम् ॥ मालिन्यञ्जायते देहे कर्मण्यपि तथैव च । आपदो मूरि सन्तापाः पापाचेह भवन्ति वै ॥२७२ ।। दोषायन्ते गुणाः सर्वे मूढताऽऽयाति सर्वतः । विलीयते च सज्ज्ञानश्चाजानं हृदि भाषते ॥ २७३ ॥ पापिनाम्पायशो लोके सुताद्या अपि पापिनः । जायन्ते हेतुमद्भावाद्वीजाकुरकनीतितः ॥ २७४ ।। पापेन यातो नरचक्रवर्ती श्रीब्रह्मदत्तः किल सप्तमीम्बै । पापाद्विरम्यैव ततः सुकार्य पुण्यश्च येन भाविताऽशु मोक्षः ॥२७५॥
अय सम्यक्त्वोपक्रमः।। सम्यक्त्वस्यापिचवारः सन्ति मेदा जिनोदिताः। उपशामिकमेकच क्षायोपशामिकन्तथा ॥२७६।। क्षायिकन्तृतयं ज्ञेयं साश्वादनञ्चतुर्थकम् । वेदकम्पञ्चमं ज्ञेयं ज्ञात्वा यान् याति सत्पदम् ॥ २७७ ॥ युग्मम् || भूषणान्यपि पश्चैव । ज्ञेयानि तस्य सद्गतेः । तीर्थसेवा च दक्षल संस्थयोंन्नतिभक्तयः ॥ २७८॥ दूषणान्यपि पचैव सम्यक्त्वस्य विभाव्यताम् । यानि
१ लक्ष्मी । २. मूर्खायते । ३. पण्डितः।
Page #20
--------------------------------------------------------------------------
________________
पः
I
च मेधावी जिनदर्शनभाग्भवेत् ॥ २७९ ॥ संस्तुतिः परकीयस्य साधं तेन च संस्तवः । धक्का कांक्षा विचिकित्सा ज्ञेयानीति नरोत्तमैः ।। २८० || धर्ममूलं हि सम्यक्त्वं मूलं स्वर्गसुखस्य च । क्रमशो जायते मोक्षः सम्यक्त्वश्वतान्ततः ॥ २८९ ॥ सम्यक्त्वरत्नदीपेन जाड्यध्वान्तमद्दर्निशम् । खण्ड्यतां येन जीवात्मा स्वयं शुद्ध: शिवम्ब्रजेत् ॥ २८२ ।। सम्यक्त्वनानमाश्रित्य तीर्थताम्भवसागरः । गम्यतां तत्पदं भव्या यस्मिन्सौख्यं निरामयम् ॥ २८३ ॥ सम्यवत्त्वज्ञानसूर्यस्य यावशोदय आत्मनि । तद्धर्मस्य ज्ञान शास्त्राणाञ्च कृतो भवेत् ॥ २८४ ॥ सम्यक्त्वश्चारुरत्नं विलसति हृदये यस्य पुंसो विशुद्धम्, तदीया खण्डयन् सन् कलिमलममलं वेति धर्मरूप तच्चम् । धर्मारूढो हि पथाचरति व सुकृतं तेन वृद्धिः सुखानाम्, शुक्ला निर्वाणमेति व्यपaभयकं श्रेणिकाधीशवच्च ।। २८५ ।।
अथ पुण्योपक्रमः || पूर्यते येन जीवास कुलापि पक्षस्तथा वत्पुष्याविर्यताञ्चापि निर्भरम् ॥ २८६ ॥ यथा ध्वान्तं दिवा नाथः संकरेश प्रभञ्जनः । दारिद्र्यं कल्पशास्त्रीव पापं त्रिपथगामिनी ।। २८७ ॥ अज्ञानं सद्गुरुमहं ज्ञानं ज्ञान जिनोदितम् । कर्णव्याधि सुधेवात्र विषजा गुलिकस्तथा ॥ २८८ ॥ अन्यार्य नीतिमान् राजा शूरोराविकदम्बकम् । आपद) इन्ति तच पुण्यश्चारु पुराकृतम् || २८९ || त्रिभिर्विशेषकम् ॥ वसन्ते च यथा वल्ल्यो वर्षतो धान्यसम्यदः । तथा पुण्योदये पुंस ं फलन्ति सर्वसम्पदः ।। २९० ।। रङ्का समपि यः शीघ्रं जायते धरणीपतिः । तत्रापि प्रबलम्पुण्यं हेतुरस्र विभाव्यताम् ॥ २९१ ।। ast goes you goit भूतिदायकम् । पुण्येन पूज्यते लोके पुण्येन प्राप्यते शिवः ॥ २९२ ॥ रमावान् भूपतिर्विद्वान्
१ आपणस्थतृणसमूहम् । २ वायुः । ३ नदी । ४ विषवैद्यः ।
Page #21
--------------------------------------------------------------------------
________________
रूपवान् कीर्तिमांस्तथा। कुलवायू शीलवान्पून्यो विद्वद्रोष्ठीप्रतापवान् ॥२९३॥ शूरो दक्षश्च मेधावी परपीडाहरस्तथा । विख्यातः सर्वलोकेषु सर्वकार्येषु शक्तिमान् ।। २९४ ॥ अमरीसुखाक्-दानी सखा विश्वस्म बान्धवः । पुराकृतेन पुण्येन जायते मुवि मानवः ॥ २९५ ॥ त्रिभिर्विशेषकम् ।। तीर्थपो जायते पुण्यात तेनैव वसुधाधिपः । निजेरेशोऽपि तेनैव तेनैव विश्ववन्दितः ॥ २९६ ।। देवारि समितौ जित्व रामो रावणभूपतिम् । विश्वस्मिन् ख्यातवा. जातः पुण्यन्तत्रापि कारणम् ॥ २९७ ॥ यद्वाञ्छितम्वि| श्वतलेऽस्ति लोकाः, पुण्येन तत्केवलमाप्यते । पापानि पापागमकारणानि, त्यक्त्वा सुखं पुण्यमिहार्जयन्तु ।। २९८॥ ____अथ दानोपक्रमः ॥ स्वस्वत्वरहितं यच्च दीयते दानमुच्यते । तत्रैव तुर्यसंज्ञीया विमतिः शाब्दिकक्रमः ॥ २९९ ॥ दानोपमा धिया सह्या दानं सर्वार्थसाधनम् । न दानेन समं पुण्यं न दानेन समं तपः ॥ ३०० ॥ दीयते दीयतां वेयं दत्तं दास्पति या पुमान् । अनुमोदनमापत्ते तत्समो नास्ति पुण्यमाक् ॥ ३०१ ।। तस्यैव सफलञ्जन्म जननी जनकस्तथा । जीवितं तस्कुलश्चापि दानार्थी खलु यः पुमान ॥३०२ ॥ रिपवो जन्तवः क्रूराः पठा पूर्वा वराङ्गना । दानदातुश्च मित्राणि भवन्ति पार्थगा इव ॥ ३.३॥ पुत्रपौत्रादिसौख्यानि भोगाः पञ्चविधास्तथा । ऋद्धयः सिद्धयो लोके प्राप्यन्ते दानिमिध्रुवम् ॥ ३०४ ॥ काष्ठन्तिव्यापिनी कीर्तिः कोदेयः खलु सम्पदः । नाकनिर्वाणपया च जायन्ते दानतस्तथा ॥ ३०५ ॥ श्रीश्रेयांसकुमारोऽपि दानेन लब्धकीर्तिमान् । अन्येऽपि बहवो जाता दानेन ख्यातकीर्तयः ॥ ३०६ ॥ अस्मिन्परत्र सुखसन्ततिकामुकाश्छन्, दानं ददघ्यमनुवासरमुभवृश्या। दानाप्तकीर्तितरणीमधिगम्य भूयः शान्ताः प्रयान्तु सदनं निरुपाधिरम्यम् ॥३०७॥
१ दिशान्त ।
Page #22
--------------------------------------------------------------------------
________________
PA
SXXENESEX
अथ शीलोपक्रमः ॥ यावन्जीवश्च भव्यः शीलमाकलितं शुभम् । परितः सिद्धयस्तेषां मानता च पदे पदे ।। ३०८ ॥ | बर्हिणो नीरदध्यानाकार्षकाः कालगृष्टितः । निर्धना धनलाभेन चापुत्राः पुत्रलामतः ॥ ३०९ ।। योगिनो झानलाभेन गतने । | श्राश्च नेत्रतः । वाग्विलासेन मूकाश्च मदतेः पङ्गयस्तथा ॥ ३१० ॥ यथा तुष्यन्ति तद्वच शीलतोऽखिलमानवाः । शीलरत्न ततो | | धार्य येन शोभाऽतिसौष्ठवी ॥ ३११॥ त्रिभिविशेषकम् ॥ शीलतो मन्त्रसिद्धिः स्यात् तन्त्रसिद्विस्तथैव च । यन्त्रकार्याणि सेनेव }] वश्यताऽखिलदेहिनाम् ॥ ३१२ ।। माहात्म्याछीलरत्नस्य शुलिका शिविकाऽभवत् । पश्यतो भूभृतः सभ्यक्-श्रीसुदर्शनवित्तिनः | A] ॥ ३१३ ॥ विषमः समतां याति रिपवः सुहृदस्तथा । उद्यानश्च महारण्यञ्जलधिः गोष्पदायते ॥ ३१४ ॥ सर्वत्र बन्धुभावश्च सर्वत्र
भगिनीमयम् । सर्वत्र चक्रवर्तित्वं विद्यते शीलबालिनः ॥ ३१५ ॥ देहे कान्तियशो भूम्यामन्तर्यायरिपूजया । कुलस्य गौरवं लोके शिमोगापि एल इतिः १६ वीडिश आसिद्धिः प्रभावः प्रतिभाजुषाम् । गोष्ठीषु जायते सभ्यर-शीलयोगप्रभावतः ।। ॥३१७ ॥ देवर्षिनारदोऽसौ सततकलहवान् पीततः किश्च मोक्ष, यातः शीलेन सिद्धिर्भवति च विश्वदा सध एवात्र पुंसाम् ।। श्रीसत्यश्चन्दनाधा यदनुभवपथात-श्लाघनीया बभूवुः, शीलालङ्कारप्राप्त्यै कुरुत भुवि जना यत्नमस्यास्ति सारः ॥ ३१८ ।।।
अथ तपःप्रक्रमाः ।। तापयत्यत्र भव्यात्मा येनान्तश्चारिवैरिणः । तत्तपो ज्ञायताकार्य निरुध्येन्द्रियवाजिनम् ॥ ३१९ ॥ तपसा मनस: शुद्धिस्ततो बुद्धेर्षिशुद्धता । ततः सन्मार्गधीवृत्तिस्ततश्चिन्तित्तवस्तुता ॥ ३२० ॥ न चारभ्मस्तपोमार्गे न दोषकणिकाऽपि च । केवलं ध्यानमाश्रित्य चिन्तनं यत्र चात्मनः ॥ ३२१ ॥ तपसा कि न साध्येत तपसा कि न प्राप्यते । तपसैवा
१ शरीरस्य ।
AAAAAAAAADImtamnamaARIKA
RAMA
.
Page #23
--------------------------------------------------------------------------
________________
XEEXXXXXX
| भवसिद्धिः सनत्कुमारचक्रिणः ॥ ३२२ ॥ तपसा देशुद्धिा जायवे द्वयसौख्यदा ! सा शुद्धिर्धारिणा नात्र पुनश्च मलसम्मका
॥ ३२३ ।। न दुखं न च दारिद्रय न मयं रिपुरोगतः ॥ जायते च तपोभाजां तपो हि तापनाशकम् ।। ३२४ ॥ न तन्त्रमन्त्रविद्याभिर्न दानः पुष्कलैरिह । तादृशी जायते सिद्धिादशी तपसा सताम् ॥ ३२५ ॥ श्रीबाहुबलिभूपालो चीरकोंदयो महान् । तपसैव महासिद्धि लेभे सत्वरमुचमाम् ॥ ३२६ ॥ तपस्तेजोऽर्कमाध्वस्ताज्ञानतमिरसञ्चयाः । शुद्धस्फटिकसङ्काप्रद्युतिदेवाङ्गकान्तयः ।। ३२७ ॥ तपोनिष्ठा महासन्तो मतदोषा जितेन्द्रियाः । पूज्यमाना जनन्ति यथेष्टपदमन्तिमे ॥३२॥ दृद्धाहारी नितराम्पहारी गोविप्रदारासतजीवहारी । अहो प्रभावातपसोऽत्र सोऽपि मुक्ति ययौ सौख्यमलन्दधानः ॥ ३२९ ।। ___अथ भावोपक्रमः॥ शान्तीभूय यो जीवो भावनाम्भावयत्यलम् । सद्भावाव्यशत्रूणां नाशिनीं सद्गतिप्रदाम् ।। ३३० ।। तस्यैव जन्मसाफल्यं तस्यैव जननी शुभा । तेनैव वंशविख्यातिस्तेनैव घरणी मता ॥ ३३१ ।। प्रसन्नचन्द्रराजर्षिर्मावना माविवान्तरः । क्षणे न मुक्तकर्मा सन् ययौ केवलिनाङ्गतिम् ॥३३।। पञ्चविंशतिप्रकारा भावना दर्शिता जिनैः । प्रतिनस्तामि| रेवान सद्गति यान्ति सत्वरम् ॥ ३३३॥ दानशीलतपोवृत्तिर्भावनान्तर्गता सती। स्वणसौरमवल्लोके कल्पतेऽभीष्टलब्धये ।। ३३४ ॥
भावनारत्नदीपेन पासमायातमोगणम् । खण्डयित्वात्मबोधेन शान्ता यन्तु शिवालयम् ॥ ३३५ ॥ भावनामन्दरा चीर्णा क्रियादानादिकन्तथा । विनेया निष्फलैवात्र मस्मराशाविवाहुतिः ।। ३३६ ।। सद्भावकृतकर्माणि फलं ददति चिन्तितम् । इष्टीव समये जाता साधुसेवेव वा कृता ॥ ३३७ ॥ श्रीचक्रवर्ती मरतो निममो मोहेन राज्ये झमवरपुरा वै| आदर्शचोमेक्षणभावतोऽथ शान
१ पूनिता इत्यर्थः ।
BREAKERRER
BAREXXX
Page #24
--------------------------------------------------------------------------
________________
सऐप शिवपारमाथि ३३८॥ ___अथ पूजोपक्रमः ॥ पूज्यते च यया देवो वीतरागो निरन्तरम्। पूजेय सर्वथा क्षेया मनाशुद्विविधायिनी ॥ ३३९ ॥ देवपूजाप्रभावेण नरो नृत्यति सम्पदा । विद्यासौभाग्यधीराज्यलाभतुष्टया तथैव च ॥ ३४ ॥ देहशुदिर्वचाशुद्धिः कार्यसिद्धिव पूजया । जायते कोषवृद्धिश्च दुरितोषक्षयस्तथा ।। ३४१॥ देवापचितिरक्तानां देवद्रव्योपर्दिनाम् । देवकीर्वनमग्नानां न दारिद्रयादिसम्भवः ॥ ३४२ ॥ तेषां समसु राजन्ते कमला। सुस्थिराः सदा । ज्ञानिनामिव देहेषु कान्तयः शान्तिदायकाः ॥३४३॥ जिनाङ्गपूजन मक्त्या यः करोति करः सदा । स एव सफलो देहे चान्यथा विफबायते ॥ ३४४ ॥ सम्यक्त्वपारिमिनरेंथापि सुभारतः। क्रियते देवपूजान तिम्मिन च नारकै ॥३४५॥ अघौषमेत्री किल देवपूजा विशुद्धहेतुः किल सैव लोके। जनैस्ततः सैव सदा विधेया विहाय देयं भवदायि यच ।। ३४६ ॥ कालः प्रयाति प्रविजन्म येषां भक्त्याऽपचित्या जिनपुङ्गवानाम् । धन्या इमे धन्यतमोऽपि वंशो मोक्षोऽपि वेषाङ्करपल्लवस्थः ।। ३४७ ॥ इन्द्रवज्रावृत्तम् ।। सद्भावनातोत्र सदा मनुष्ये-रर्चा विधेया जिनपुङ्गवानाम् । सुर्याभवद्या क्रमशो जनानां, मोक्षश्रीश्रियं सद्गुणमातनोति ॥ ३४८॥
अथ गुरूपक्रमः ॥ विना मृत्यैर्यथा राज्ञां न कार्यञ्चलति स्फुटम् | गुरुम्विना तथा लोके न ज्ञानञ्जातु जायते ॥३४९।। घनध्वान्तगत वस्तु प्राकाश्य नयते यथा । दीपस्तथा पदार्थानां तत्त्व बोधयते गुरुः ॥ ३५० ॥ न केषाकुरुते हिंसा न मिथ्याभाषणन्तथा । न स्तेयं भामिनीभोग स गुरुर्गुरुच्यते ॥३५१।। न दोघेहो न वा दम्मी नस्वर्णादिपरिग्रही । न व्यापारी दुराचारी
१ लोट:1
Page #25
--------------------------------------------------------------------------
________________
न रात्रिभोजनप्रियः ॥ ३५२ ॥ संग्रही न च धान्यानां न परानर्थचिन्तकः । न पञ्चविषयासक्तो न परच्छिद्रवीक्षका ॥ ३५३ ॥ | सर्वथा त्यागशीलश्च सर्वथा अक्षधारकः । एतादृक्षश्च संसेव्यः सद्गुरुर्भवतारकः ॥ ३५४ ॥ गुरुः पिता गुरुर्माता गुरुबन्धुः सखा सुहृत् । गुरुरेव सदा सेव्या संसारार्णवतारकः ॥ ३५५ ॥ यथाऽयो' मणिसंसर्गा-हुक्मतां याति भाषते । मूढोऽपि गुरुसद्पृष्ट्या विद्वत्सु मुकटायते ।। ३५६॥ संसारो गहनो भाति कार्याण्यपि तथैव च । मन्दप्रज्ञश्च लोकोऽयं विशेषाज्ञानमोहितः ॥३५७॥ सद्गुरुः ज्ञानदीपेन खण्डयञ्जाड्यसन्ततिम् । सन्मार्गे गमयत्येतान् , बोधयन् वस्तुनो गुणान् ॥ ३५८ ॥ यस्याश्रित्य पदं नित्य थालित यास्यन्ति चे यथुः । सत्पथ बहको मन्या से गुरुविश्ववलमः ॥३५९|| एकाक्षरप्रदाताऽपि सन्मार्गबुद्धिदायकः । विज्ञेयो गुरुरेवासो नान्यथासिद्धिरस्य है ॥ ३६०॥ एवं सन्तारितः साधुः प्रदेशीनृपसत्तमः । दिव्योपदेशदक्षेण श्रीकेशीमुनिना पुरा ॥३६॥ ___ अथोद्यमप्रक्रमः ।। सदुद्योगो यथालोके विद्यते कार्यसाधकः । न तथा च परोपायो दृष्टः श्रुतश्च कश्चनः ॥ ३६२ ॥ नश्यति सेन दारिद्रथमालिङ्गति रमा स्वयम् । उद्यमशालिनं लोके लम्यते तेन सत्सुखम् ॥३६३ ॥ भोज्यस्थालीमुखाग्रेऽपि ढौकिता किंकरादिभिः । विनापाणि मुखे कृत्वा नोदरपरिपूर्णता ॥३६४॥ आलस्यं सर्वदोषाणां दुःखानामपि कारणम् । कूपमण्डूकबद्धन्त नश्यन्त्यालस्यमाजिनः ॥३६५॥ देवन्दास्यति किन्तेन चोक्तिरेषा च तन्द्रिणाम् । इत्थं खलु ब्रुवाणास्ते पीड्यन्ते क्लेशराशिमिः ॥३६६॥ उद्यमेनैव सा राशी रेवती मुक्तिकाक्षिणी । तीर्थपाना पद लेभे दुर्लमे भोगिनामिह ॥३६७॥ तपस्तेपे पूरा धोरं नामेयेनापि भूभृता ।।
लोहः।
Page #26
--------------------------------------------------------------------------
________________
-
प
मौनसके च समल्ली उद्यमः केन वार्यते ? ॥३६८। उपसगांव ते घोरा दुष्टकृता निरन्तरम् । सहिता वीरनाथेन प्रोद्यमस्तत्र कारणम् ॥३६९॥ उद्योगवन्तं रिपयोऽपि लोके चान्येऽपि मित्रादिगणाः स्तुवन्ति । नो दीक्षते तं खलु दैन्यमत्र तसाचनास्तं सुखमाभजध्वम् ॥ ३७० ।। वैज्ञानिका विज्ञजनाः परे ये जितेन्द्रिया ध्वस्तमहारिमोहाः। ख्याता घरण्यामिह सम्बभूवुर्मन्येऽमुद्योगमलं निदानम् ।। ३७१ ।। गुर्वधिभक्तिविमलो मुनिमुक्तिप्रज्ञः, सारम्विधार्य विविधागमनिष्टमिष्टम् । बोधाय मंक्षु तनुबुद्धिमतामपीह, प्राचीकरदतिगुणं धुपदेशदीपम् ॥ ३७२ ।।
॥ अथ अन्यकर्तृप्रशस्तिः ॥ मानन्दादिमहीब्यपरिविमला: सिद्धाचजोद्धारका, मोहवान्तदिवाकराः समभवन राजत्तपागच्छपाः । श्रीपन्यासमहर्द्धिमलमुनिस्तत्पपश्चाननो, जातः कीर्तितकीर्तिवैमलमुनिस्तत्पादनायोऽलिका तत्कामाम्जमतिभूव सुतपा वीरादिसद्वैमल-श्वासीत्तच्चरणारविन्दमधुपो माहोदयो मलः । वत्पदस्थप्रमोदवैमलमुनिः ख्यातोऽवनौ सम्बभी, नत्पाटे शुशुभेऽमले मणिमुनिः पंन्यासचूडामणिः
॥१॥
॥२॥
Page #27
--------------------------------------------------------------------------
________________
वत्साट समलचकार मतिमानुषोतपन्यासक-स्तद्धामोन्नतिधीविलासविदितः श्रीदानवाचनमः । रेचे तारणारविन्दरसिका भीमदयापैटलो साधणगुणो बभूव सुयमी सौभाग्यमामलः तत्पहाचलकूटकेसरिसमो दिव्यत्प्रतापेडिसो, नानाशास्त्रविलक्षणान्तर्गतिमवतप्राश्चितः । भासीन्मुक्तिगुरुश्च वैमलमुनिस्तेनोपदेशाभिधे । ग्रन्थोऽकारि गात्परं सुरपुर मध्ये च प्रतिम्बिना श्रीमुक्तिपन्यासपदाञ्जवृत्तिना, पंन्यासरङ्गेण गुरूदयार्थिना। सस्पामिपूर्ति विमखातिचक्रे , प्राधा बुधैः सा च विचारणीया तवाडा शशाङ्गवत्सरयुते मासेऽसिते श्रावणे, चन्द्रे सप्ततिथी समाप्तिमगमद् ग्रन्थः स्वभावोज्ज्वलः । धन्वे सादडिसंझके सुनगरे सच्छेष्ठिवगांशिते, श्रीमन्मुक्किमनीपिसद्गुरुकृपादृष्ट्या महार्थप्रदा नाम्नोपदेशप्रादीपो ग्रन्थोज्ञानतमोरविः । भूयाद्राय भव्यानां सागरान्तमहीस्थितिः
34
Page #28
--------------------------------------------------------------------------
________________
SKHESEARYATREMRYSTHAKYAHESHISHEKSINESHIKANERIYAR
- श्रीमत्तपागच्छमहाकाशवासरमणि-शासनसम्राटू-जङ्गमयुगप्रधान-कनकाचलतीर्थषोडशीयोद्धारक-क्रियोद्धा. रक-मरिचक्रचक्रवर्ति-श्रीमदानन्दविमलसूरीश्वरपट्टधरपरम्परासमायात सुशिष्यरत्न-तपोनिष्ठ-गमतत्वावबोधदअधिषणाश्चित-श्रीमत्पण्डितसद्धिविमलगणिपष्टवारिधिपूर्णशशाङ्क-श्रीपण्डितकीतिविमलगणिपट्टालझार-ब्रह्मवर्षअपितकर्मतिमिर-सत्पथाचारचारि-श्रीपण्डितवीरविमलगणिपट्टपाथोजभास्कर--प्रशस्तोमजेगीयमानकीर्तिनिकरम्पसततोदय-श्रीपण्डितमहोदयविमलगणिपट्टासीनतत्क्रममकरन्दसरोरुहस्वादकचश्वरीक-निखिलासुमत्प्रमोदकारिश्रीपण्डितप्रमोदविमलगणियामरणाविशिष्शिष्टाचरणलब्धप्रभावविमलीकृतजगन्मण्डल--श्रीपण्डितमणिविमलगणिप
केदारवारिदोपमशमितनिःशेषप्राणिनिकरतापोतयशश्चय--श्रीपण्डितउद्योतविमलगणिकमनीयचरणारविन्दविलसन्मधुपवृत्तिसद्देशनादानदक्षश्चेमुशीविदित-श्रीपण्डितदानविमलगणिपट्टोत्तुङ्गगिरिकूट कण्ठीखोपम---परमदयोदधियोगनिष्ठ-तपागच्छाधीश-श्रीपण्डितदयाविमलमणिमेदुरतमपादकमलरोलम्बायमानसद्भाग्यभाजन-श्रीपण्डितसौ
भाग्यविमलगणिपट्टपूर्वाधलदिवाकर-बालब्रह्मचारी-विविधसंस्कृतग्रन्थनिर्माणदावीविराजितसकलसिद्धान्तवाचस्पपर विचारित्रचूडामणि-विद्वत्प्रकाण्डश्रीपपन्यासश्रीमुक्तिविमलगणिविरचितः उपदेशनदीपः समाप्तिममादिति॥१४॥ RULEIKSSX KEYSERLAUKSS464AK644AIKAISER
2 R4469621 KAHEKS4968RYFYSIS
SEX
Page #29
--------------------------------------------------------------------------
________________
aa
Geodeerde
odec
Come on
Page #30
--------------------------------------------------------------------------
________________
leon
naam
॥ श्रीउपदेशप्रदीपः समाप्तः ॥
BESEXXXXXXXXXXXXXXXX
Page #31
--------------------------------------------------------------------------
________________
1
ॐ हाँ मपार्श्वनाथाय नमः ॥ मुमिली मेन प्रत्थमाका-प्रभ्याकुः १५
विश्ववन्दनीय - तपोनिष्ठ तपागच्छाधिपति पं. श्रीयाविमलगणि-श्रीमत्यांतमूर्तिपं. श्री सौभाग्यविमलमणि - पादपस्यो नमः
सकलसिद्धांत वाचस्पति-अनेकसंस्कृतग्रन्थप्रणेता- पू. पंन्यास प्रवर- श्रीमुक्तिविमलगणिविरचितः
पद्यात्मकोपदेशप्रदीपः ।
परमपूज्य-व्याख्यानवाचस्पति - पंन्यास श्रीरंग विमलगणिवरोपदेशेन
श्री मुक्तिविमलजी जैन ग्रन्थमालाकार्यवाहक नगरशेठ मणिलाल मोहनलालेन प्रकाशित: संशोधकः- प्रद्रिकाभ्रमस्य साहित्याचार्य पं. माधवानन्दशाश्री बीर सं. १४७० ज्ञानसूरि सं २१४ वि. सं. २००० पञ्चशतप्रथः । मूल्यं वांचनमननम् ।
मुक्ति. २६
Page #32
--------------------------------------------------------------------------
________________
STUFTHESEATSEATSETSTRUTHSSHELFRIENTATREYE
मारियान... नगरशेठ मणिलाल मोहनलाल दोसी
ठे दोशीवाडो
मु. विजापुर (उ. गुजरात) HRETURNSHRSSYATHENTNENEFINITISHTHS
शेठ गुलाबचंद देवचंद आनंद प्रेस-भावनगर
Page #33
--------------------------------------------------------------------------
________________
__ दरेक विद्वान् पुरुषो जाणे छे के-श्री वीतराग प्रचना शासनमा चार अनुयोग छे, तेमा एक चरणकरणानुयोग छे. तेमां भव्यात्माओना उपकारने माटे महापुरुषोए रचेला सुरहस्य युक्त संस्कृत, अर्धमागधी, प्राकृतादि भाषामा अनेक ग्रन्यो मोजुद छे, तो पण वर्तमान काळमां अल्पबुद्धिवाला जीवोना उपकारने माटे पूर्वाचार्य महापुरुषोए रचेला ग्रन्थोने अनुसरीने स्वर्गस्थ परमपूज्य विश्ववंदनीय अखंड ब्रह्मचारी सकलसंवेगीशीरोमणि तपोनिष्ठ तपागच्छाधिपति श्रीमत्पन्यासप्रवर श्री दयाविमलजी गणिवरान्तेवासी पूज्य शांतमूर्ति पण्डितप्रवर श्रीमत्पन्यास श्री सौभाग्यक्मिजजी गणिवरान्तेवासी परमपूज्य सकलसिद्धांतवाचस्पति अनेकसंस्कृतग्रन्थप्रणेता सच्चरित्रचूडामणि बालब्रह्मचारी पंन्यासप्रवर श्री मुक्तिविमलजीगणिवर्षे पोतानी २५ वर्षनी । अल्प जीवनचर्यानी अंदर विद्वत्ताभरेला ने वैराग्यरसथी भरपूर अनेक ग्रन्थो गीर्वाण भाषामा रच्या छे. तेमाथी केटलाक ग्रन्थो तेमनी हयातिमा ज श्री दयाविमलजी जैन ग्रन्थमाला तरफथी प्रकाशित थई चूक्या हता ने बीजा केटलाक तेमणे रच्या हवा पण ते संपूर्ण थया पहेलां जैन धर्ममा कोहीनुर हीरा तरीके प्रसिद्धि पामेला ते प. पू. गुरुदेव अमदावादमा विक्रम सं. १९७४ ना भाद्रपद सुदि ४ ना बपोरना चार वागे स्वर्गवास पाम्या तेथी तेमना ब्रिष्यवर्गने ज नहि बल्के समस्त जैन समुदायने अत्यंत खोट पडी छे.
Page #34
--------------------------------------------------------------------------
________________
SAKXEXXXX
तेओश्रीनी हयातिमां ने स्वर्गगमन बाद जे प्रन्यो प्रकाशित शया तेनी माटी नीचे प्रमाणे छे
आगमवांचनमीमांसा स्वोपज्ञ टीका युक्त, प्रश्नोत्तररत्नाकर, पर्युपण कल्पमाहात्म्यम्, पू. पंन्यास श्री दयाविमलजी अष्टकर स्वोपज्ञ टीका युक्त, संस्कृन चैत्यवंदन स्त्रोपज्ञ टीकायुक्त, श्री संमानाथ स्तोत्र उपर टीका, गणघरवाद, ज्ञानपंचमी कथा पद्य, पोषदशमी कथा गद्य, मेस्त्रयोदशी कथा पच, रोहिणी पर्व कथा पद्य, श्री ज्ञानविमलमूरिचरित्र पद्य, लघु चैत्यवंदन चोवीसी पद्य, जैनगुणस्तोत्र मुक्तावली पन, श्री महावीर अष्टक, श्री मणिभद्र यक्ष अष्टक, श्री सरस्वती अष्टक, श्रीहेमचंद्ररि अष्टक, संस्कृतमा पर्वतिथिनी स्तुतिओ, पुनः गुर्जरगिरामा स्तवनो, चैत्यवंदनो, गहुँलीसंग्रह इत्यादि.
तेओश्रीना अप्रसिद्ध अपूर्ण ग्रन्थोनी यादी नीचे प्रमाणे
श्रीकल्पसूत्रनी कल्पमुक्तावली नामनी टीका, उपदेशप्रदीप पद्यात्मक, पद्यात्मक तत्त्वबोधतरंगिणी, अशोकरोहिणी चरित्र, श्रीपालचरित्र आदि.
ते ग्रन्थोमाथी प्रथम ग्रन्थ तरीके “पद्यात्मकोपरेशप्रदीप " नामनो ग्रन्ध तेओश्रीना विद्वान् शिष्यरत्न पूज्यपाद् जैनागमपरिशीलनाली जैनशासनप्रभावक व्याख्यानवाचस्पति कविदिवाकर आबालब्रह्मचारी महान् तपस्वी अनुयोगाचार्य श्रीमत्पन्यामप्रवर श्री रंगविमलजी महाराज साहेबजी गणिवर्यना अति परिश्रमयी तेमज उपदेशथी आ ग्रन्थने ड्राइंगपेपरमां ने सारा टाइपमा प्रकाशित कराव्यो छे तो आ ग्रन्थने सहृदयी विद्वद्वर्ग स्वीकार करी तेनो लाम उठानचे एटले आ प्रकाशन | सफल थयु मानीश.
Page #35
--------------------------------------------------------------------------
________________
Harvinatamm n
।
Armeni.v...
'आभार-प्रदर्शन' अमारी श्री मुक्तिविमनाजी जैन ग्रन्थमाला तरफथी १४ प्रन्यो बहार पडी चूस्या छे ने आ पदरमु पुष्प छ, जेनुं नाम छ "श्री पद्यात्मकोपदेशप्रदीप " ना कर्ता परमपूज्य सकलसिद्धांतवाचस्पति अनेकसंस्कृतग्रन्थप्रणेता विद्वन्मार्तण्ड सन्चारित्रचूडामणि जाचारी श्रीपलयासमार श्री प्रकिमिटी गणिवर्य छे. आ ग्रंथने प्रसिद्ध करवामां सेओश्रीना विद्वद्वर्य शिष्यरल व्याख्यानवाचस्पति कविदिवाकर महातपस्वी बालब्रह्मचारी श्रीमत्पन्यासप्रवरश्री रंगविमलजी महाराज साहेबजी गणिवर्यना सदुपदेशथी नीचेना सद्गृहस्थो तरफथी द्रव्यसहाय मली छे ते आभार साथे स्वीकारवामी भावे छे.
२
..
Poll रु. १००) शेठ धरमचन्द दयालचन्दनी पेढी म्यातिन्होरा रु. ३५) शेठ नेमिचन्दजी अमरचन्द वैद्य फलोधी ज्ञानखातामांथी सादडी.
रु. २५) शेठ तेजमालजी राजमलजी लुंकड 1) रु. ५०) श्री तपागच्छ श्री संघ झानखातामांथी फलोधी रू. २०) शेठ चांदमलजी माणेकलाल लुकड
ह.५०) शेठ उदयराजजी पुनमचन्द कानुगा " . २०) शेठ गुलाबचन्दजी मेलापचन्दजी कानुगा । रु. ५०) शेठ रेखचंदजी शिवराज लुंकड
Page #36
--------------------------------------------------------------------------
________________ आ ग्रन्थनुं सांगोपाग संशोधनकार्य साहित्याचार्य पंडित भाषवानंद शास्त्रीजीए कयुं छे, आ पुस्तक छापवा माटे जैन पत्रना अधिपतिजीए काळजी राखी छे ते माटे संस्था तेनी मामारी छे. ___ आ अन्यनी शुद्धि माटे यथाशक्ति प्रयत्न करवामां आव्यो छे छतां दृष्टिदोष तथा प्रेसदोष विगेरेने लईने कोई स्थले PRO स्खलना जणाय तो विद्वद्वर्ग क्षमा करे ने साथे सूचना करे. फलोधी ली. टे० तपागच्छनी धर्मशाला / पूज्यपाद प्रसिद्ववक्ता अनुयोगाचार्य श्रीमत्पन्यासधी रंगविमलगणिसं. 1999 आ. शु. 10 पर्यान्तेवासी मुनि कनकविमल [मारवाड] CODAP