________________
णिको थालभत बत हता तेन के के न भूम्याम् ॥ ९९ ॥
अथ माघोपक्रमः ॥ मीयते कार्यजातैर्या दृश्यते न प्रत्यक्षतः । मायेवं ज्ञायताम्विनेः स्ववशीकरणोद्यमा ॥ १०० ॥ अहो माये कुतोविक्षि विधेयत्वमा खले । अनायासेन यत्सर्वान्स्ववशीकुरुषे न किम् ॥ १०१ ॥ इास्वचेष्टाव चोभङ्गचक्राणो मुदिताननः । परचेतांसि मायावी युवतीय हरत्यहो ॥ १०२ ॥ सुमिष्टा भारती वक्त्रे विनयोऽपि महचरः । विचित्रहावभावश्च मायिनो हरतेऽखि लान् ।। १०३ ।। तपो यन्मायया तप्तम् स्त्रीत्वं तेन च लभ्यते । महाबलो मुनिस्तत्र दृष्टान्तो ज्ञायतान्तराम् ॥ १०४ ॥ रूपवत्याम्भवेत् किञ्च जगतोऽस्य इते त्वयि । अरूपया त्वया सारे ! विश्वं दासीकृतं न किम १ ।। १०५ ॥ त्वामाश्रित्य शठा माये ! वयन्ति परान् भृशम् | प्राप्नुवन्ति महत्कष्टं धीर त्वां तादृशकारिणीम् ॥ १०६ ॥ त्वद्वागुरापतितमान्यतमोऽपि मर्त्यो, निन्दामुपैति बुधसउनन्दमध्ये | लाध्योऽपि छन् ! कपिलो मत मायया पै, लेभे च साधुवनिवाकृत धिक्कृति सः ॥ १०७ ॥
अथ लोभोपक्रमः । जीवोऽयं येन भावेषु लुभ्यतेऽज्ञानमाश्रितः । दुःखदो ज्ञायतां लोभो विवेकिजनगर्हितः ॥ १०८ ॥ लोभोपहतचेताना वीक्षते नो हिताहितम् । वादीव वादप्रागल्मो विदुषामपि संसदि ॥ १०९ ॥ न लोभात् सुखखा दृष्टा श्रुता नो कस्यचिन्मुखात् । लभते केवलं क्लेश न सुखन्तस्य लध्वपि ॥ ११० ॥ स्वातिम्बिना भवेन्मुक्ता तरणी तरतु स्थले । शिलायां पङ्कजम्भूयादुदीयाद्वारुणं रविः ॥ १११ ॥ तृष्णतः प्राप्नुयाद्वारि वैदग्ध्यं यातु वा जडः । न सुखं लोमनिष्ठस्य तदवीह विभा व्यताम् ।। ११२ || (युग्मम्) भुजङ्गादपि लोभोडं विशिष्टति घरातले । सापराधे दशत्येष लोभस्तु खलवत्सदा ॥ ११३ ॥
१ मृगतृष्णातः ।