________________
फुसीदादपि कौसीदं पद्धते च यथा शनैः । तद्वत्त्वोमेन पापोऽपि वृद्धितां याति मन्धरम् ॥११॥ मधपापीव लोमात्मा कुलं शीलं | न पश्यति । गणयेनापि शिष्टान् स पन्धूनपि न मन्यते ॥ ११५॥ राकाविधुतलनिधेरिव वीक्ष्य दिव्यम्, वृद्धि यथोमय इह प्रवियान्ति तद्वत् । लोमोऽपि वित्तनिचयं परिवईवेत्र, शेयोन मम्मणधनी तकमुख्यहेतुः ॥ ११६ ॥ __ अथ रागोपक्रमः ॥ प्रतिवध्नाति या प्रेमस्वाभीष्टवस्तुसन्ततौ । रागोऽयम्बुध्यता विनीलिमेव पटादिषु ॥ ११७ ॥ विचित्रः खलु रागोऽयं रज्जुतोऽपि विशिष्यते । तयाच मुच्यते प्राणी नानेन मरणेऽप्यहो ।। ११८ ॥ कण्टकेनापि ड्यन्ते भयेन लघुना तथा । नायर्यों यास्तेन सोत्कण्ठा भर्तारमनुपान्ति वै ॥ ११९ ॥ राजानमनुगच्छन्ति यथा भृत्यादयः पुरात् । तथा रागेण संयान्ति देहतवाक्षवृत्तयः॥१२० ।। गुणिनि निर्गुणे पाय रागो वस्तुनि जायते । आसज्जयति सौनजीवं त्यक्त्वा च गौरवम् ॥ १२१ ॥ अन्यासक्तमना रागी पूर्वमैत्रीं विहाय च । देषकरोति तद्धानि बाच्छति च दिने दिने ।। १२२ ॥ शिखरिणीवृत्त । सपा शीलं धर्म सुचिरकृतमैत्री निजयशः, खथा प्रीति रागी त्यजति परदारादिविकला। विधत्तेऽथ द्वेष दहति हृदये वीक्ष्य परक-मतो दुःखी लोके कनकस्थवद्याति निधनम् ।। १२३॥ ____ अथ द्वेषोपक्रमः ॥ स्वार्थमाश्रित्य यो टेष्टि मिन्दन्कीर्तिलतामलम् । येन द्वेषः स विज्ञेयो महानर्थकरो मुवि ।। १२४ ॥ द्वेषण वर्द्धते कर्म द्वेषेण वर्द्धते रिपुः । द्वेषेण वर्द्धते क्लेशो देवः सर्वक्षयङ्करः ॥ १२५ ॥ द्वेषवनिग्न यो मूढः प्रज्जास्य सुखमिच्छति ।। | उदधेः पारयायीव पाषाणेन विनश्यति ॥ १२६ ॥ उपायः कालकूटस्य रोगाणामपि विद्यते । द्वेषकानुनाशाय विधवे न च ।
१ व्याजात् ।२ शनैः ।।