________________
साधनम् ॥ १२७॥ यत्र पुंसि पुरा रागो गुणझोऽयं सखा मम । सति द्वेषे च तं हन्ति कामिनीव प्रियम्पतिम् ॥ १२८ ॥ द्वेषदावानलज्वाला भस्मसाकुरुतेऽखिलम् । निःस्वी भूय ततो द्वेषी सहते कष्टसन्ततिम् ।। १२९ ॥ तेनैव कौरवा बाता नामशेषाः परेऽपि च । द्वीपायनेन तेनैव दग्धा सा द्वारिका बरा ॥ १३० । इन्द्रवज्रावृत्तन् ।। कल्याणपाथोधिविलासबुद्धिाहम्बिध्याम च कै सहात्र । प्रीत्या चरन् भद्रशतानि पश्यन्नन्ते गति यातु समीहितां सः ॥ १३१ ॥
अथ कलहोपक्रमः ॥-कलते कालयत्पत्र कलयत्यथ सद्गुणान् । कलहश्च विजानीयुः प्रीतिचिच्छेदकारकम् ॥१३२॥ सत्यशीलोऽपि वेवर्षिः कलहमूलतो भुवि । कलहापयशो लेभे धिक कलिं कीर्तिनाशनम् ॥१३३|| कलहान्तरिता भार्या पुमान् वा पत्र समनि । सद्य एव च तमाशो नदीतीरजवृक्षवत् ॥ १३४ ॥ कलहः सर्वदोषाणां मूलमस्ति धरातले । अजीर्णमिव रोगाणां निदानमादिम मतम् ॥ १३५ ।। कलहोऽपि महादोषः सत्स्वपि गुणराधिषु । शारमब्धौ निशानाथे कलकः केन लुप्यते ॥ १३६ ।। कलाई प्रीतिविच्छेदः कलाई दुःखसन्ततिः । कलई किल्बिषस्तोमा कलई विपदः खलाः ॥ १३७ ॥ कलहविपपानेन स्वयं मूर्छअनोऽपरान ।। मुर्छयत्यत्र हा कष्टं विचित्रोऽस्य पराक्रमः ॥ १३८ ।। कलहो विद्यते यत्र फलिस्तत्रैव नृत्यति । सरीसति रमा दूरं नरीनति विचिका ।। १३९ ॥ क्लेश एष खलो लोके स्वफ्रानर्थहेतुकः । सजङ्गो विषवल्लीव तप्तरेणुक्षितीव वा ॥ १४० ॥ कसोऽपि म्पान्वयलब्धजन्मा, सङ्ग्रामतः पाप यञ्चोऽतिसौख्यम् । जने परञ्जीवशास्य जामियधोगतो वंशयुगस्य नाशः॥१४॥ __अधाभ्याख्यानोपक्रमः ॥ आख्यानमभिताज्यस्य मिध्यापशददानतः । अभ्याख्यानश्च तत्प्रोक्तं त्याज्यमेव बुधैः सदा
१ दरिद्री भूय । २ भगिनी ||
3EEEXXEEEEEEEEEEEEE