________________
॥१४२ ॥ अम्पाख्यानं महादोषो मन्ये दोषेषु सजनाः । यस्येहारोपतो जीवो भिनत्ति पुण्यसन्ततिम् ॥१४३॥ द्विचन्द्र नेत्ररोगेण यथा पश्यति कश्चन | जिहादोषेण रोगाणां केन वार्यः सदा ।।१४४ा नवा वा वसों विलिमानवैः । अम्पा- | ख्यानन्तथा वाच्यं न कदा कस्य लध्वपि ॥ १४५ ॥ रोगो वह्निः स्वोकतो वृद्धिमेति, वत्क्लेशो योगतो याति वृद्धिम् । काः प्येवं वृद्धितां याति नित्य-मभ्याख्यानात्प्रत्यवायो महांश्च ।। १४६ ॥ निन्दको हि यथा पुंसु काकश्च पक्षिषु यथा । तथा कर्मसु कर्मापि चाम्याख्यानं हि गर्हितम् ॥ १४७ ॥ पराऽपवाददोषो हि महानर्थकरो अवि । त्यक्ता रामेण सा सीता रजकोक्तिमिपाम किम् ॥ १४८॥ सुखमिच्छसि मो जीव ! यदि वाञ्छसि सदातिम् । अभ्याख्यान कस्यापि न वक्तव्यन्वया कदा ॥१४९॥ सौभद्रायाः श्वसुस्तस्या मिथ्यात्विन्या निदर्शनम् । शीलाभ्याख्यानतो ज्ञेयं फले वैषम्यमद्भुतम् ॥ १५० ॥ मन्दाक्रान्ता ॥ अम्पाख्याने गुरूवरमहो दोषमूलं हि मन्ये, द्वेषोत्पत्तिनिरयगमनं प्रेमविच्छेदता च । लोके निन्दा भवति नितरी पुण्यसन्दोइनाशो, वासो मध्ये भवति न सतां कीर्तिनाशोऽपि सम्यक ।। १५१॥ ____ अथ पैशुन्योपक्रमः ॥ परा कृतानि पुण्यानि यद्धि पिनष्टि मूलतः । पैशुन्यं तहि विज्ञेयं निन्धं निन्यतमं यतः ॥१५॥ वर मौल्पश्च मूकत्वं निर्धनत्वम्बरन्तथा । पैशुन्यं न परं श्रेष्ठ महापापनिबन्धनम् ॥ १५३ ॥ भात्मानम्पादयत्येष पैशुन्यदोषतो न किम् । भनेकैखसंघातैः पीढयते मुवि सन्ततम् ॥ १५४ ॥ न सिद्धिः कापि पैशुन्ये परकार्यविघातके | विषयक्षे समारोपे कुता स्वादुफलागमः ॥ १५५ ।। पैशुन्यवृत्तिशीलानां नादरः कापि जायते । वाच्यता गुरुता लोके विश्वासघातिनामिव ।।१५६॥ लायामश्चति धर्मोपि दानधीलतपोमया । यावत्पैशुन्यदोषेण ग्रसितो नो मवेत्पुमान् ॥ १५७ ॥ पैशुन्यमार्गयायी ना तर्जनी
XXXXXXXXXXXXXX
pan---
o
FES