________________
=48
समधिश्रितः । निन्दामाभोति सर्वत्र विश्रम्भात्परिहीयते ॥ १५८ ॥ सत्क्रिया निष्फलास्वस्य दानशौर्यादिकन्तथा । पैशुन्यं यदि जिह्वा कीर्तिहारि च तिष्ठति ॥ १५९ ॥ पैशुन्याध्यगमीनरः प्रतिलम्बध्नाति कर्माधमम् । विश्वासादपदीयते वरजनैनों लम्पते सङ्गतिः । कीर्तिर्नश्यति निन्धये प्रतिपदे क्लेशस्तथा प्राप्यते । पैशुन्यश्च ततस्त्यजन्तु कलिदं श्वभ्रादिहेतुस्तथा ॥ १६० ॥
I
अथ रस्परतिप्रक्रमः । विषयेषु च याऽऽसक्तिः पौनः पुन्येन देहिनाम् । रतिरेषा च विज्ञेया विपरीतारतिर्मता ॥ १६१ ॥ वृद्धिस्तयोः पुंसां कर्मणैव विजायते । तादर्श कर्मबध्नीयात् येन सा न्यूनताम्यजेत् ॥ १६२ || आदौ भूमिस्ततो भीजन्तो:कुरसमुद्भवः । तथा रतिः पुरा सूयोरतिश्वाय ततो व्यया ॥ ॥ १६३॥ खभूतानि वस्तूनि विलोक्य खलु मानवः । सुमेवि रवे रूपं विज्ञेयं बन्धनोदयम् ॥ १६४ ॥ दोषयुक्तेषु तेष्वेव जायते किल यामतिः । उमे ते दोषयुक्तत्वाच्याज्ये एव विचक्षणैः ।। १६५ ॥ तेर्भावेषु गा स्यात् अस्तेर्दुःखसन्ततिः । दुःखमुभयतः पुंसामतस्त्याज्ये उभे अपि ॥ १६६ ॥ स्वर्गीयभोगविभवादिकृते रतिबैं-कार्या न कार्यनिपुणैः किल साऽपि प्रायः । अप्रासिवोऽरतिरुदेति ततोऽवधार्य, निःस्वार्थमोक्षपदवीमतिराविधेया ॥ १६७ ॥
अथ परपरिवादोपक्रमः ॥ मिथ्यारोपच येनात्र क्रियते गुणिषु मुषा । स एव शाखनिष्णातैः परापवाद उच्यते ॥ १६८ ॥ उपेक्षाभावावर कर्मणि । सुन्दरे येन ते मोक्षो भविता भववारिधेः ।। १६९ ।। रैदप्राकाररुद्धाऽपि दन्तच्छविलासिनि । तथापि कुरुषे मूढे परापवादमः खले || १७० ।। परेषां सद्गुणान्वक्तुं यदि जानासि नो मनाक् । वर्हि ये मुकता
१ दन्तः । २ ओष्ठः । ३ आः इति कष्टे ।