________________
श्लाघ्या यतो न भवबन्धनम् ॥ १७१ ॥ सादृश्य शशिनो वक्त्रे दीयते कान्यकोविदः । परापवाददोषेण रे ! स्वया कल्मषीकतम् | ॥१७२ ॥ भो जीव ! जीव सततं शुभकर्मणा त्वम्, मिथ्यामिरोपणमहो गुणिषु विना तत् । कार्यक्षदा नहि सखे । तत एव चात्मा, सम्पात्यतेऽघमगतो त्यज तन्त्वरैय ॥१७३॥ कर्मणा केऽपि मातङ्गाः' केऽपि जात्या तथैव च । सात्वेति कुरु मा जिह्वे । वासवादलासा ।। १४ जिनालांट समानि भज तेषाम्बरान्तनुम् । सर्वेषाश्चिन्त कल्याणमित्यन्ते सद्गतिः करे ॥ १७५ ॥ ___ अय मायामृषोपक्रमः ॥ मीयते कार्यसन्दोहेर्मायेति प्रोच्यते बुधैः । तत्पूर्वतकार्याणि मायामृषेति षुभ्यताम् ॥१७६ ॥ मनसा चिन्तितश्चान्यत्कर्मणा कृतमन्यथा मायामृषेति विज्ञेया वैश्येव स्वार्थलम्पटा ॥१७७॥ ककटी कटुतुम्पीव घेन्द्राण्याः फलवत्तथा । मन्तदोषा बहि:-रम्या मायामृषोक्तिरत्र वै ॥ १७८ ॥ मध्वनखड्गपारेख घृताविषकुम्भवत् । मायामृषा च विज्ञेया त्याज्येयं शिवमिच्छभिः ॥ १७९ ॥ स्वार्थसिद्धयै च मुग्धानां क्रियते यदि वचना। विरस फलामेतस्या ज्ञेयं वैषरसौल्यवत् ॥१८० ।। विनाशिदृश्यभावानाकवे मा कुरु मा कुरु । मायामृषां सखे जीव ! कथन्ते भवितोधृतिः ॥१८१।। स्वाये मधु फछे विक्तश्चौषधं न च गृह्यते । भैपरीत्येन समाचं तदापि बुध्यताम् ॥ १८२ ॥ जहिहि जहिहि शीघ्र स्वापरानर्थमृतम्, त्वमिह विमलबद्धौमायिका तथ्यबादम् । नहि च जगति सेन प्राप्यते मायासि, सुरपुरशिक्सौख्यं लभ्यते नो परेऽपि ॥ १८२ ।।
अथ मिथ्यास्वशल्योपक्रमः ।। शास्त्रतवं निराकृत्य गुरुवाणीन्तथैव च । मिथ्यात्वी खलु स ज्ञेयः शल्यतुल्योऽमिवर्तते | ॥ १८४ ॥ सद्वस्तु रोचते नास्मै रोगिण इव शर्करा । मिथ्यात्वदम्भशीनाय स्वच्छन्दमनुधावति ॥ १८५ ॥ मिथ्यावशल्प... १ चाण्डालाः । २ आशरीरम् ।