________________
विद्धांधिरुपेयात्कथमपनि ? । उत्तमानों पया पेनं निर्वाणपुरमाश्रयेत् ॥ १८ ॥ महारातिशरक्षेपो यथा पीडां शरीरिणि । कुरुते | च त्या दुःखं मिथ्यात्विमानयो भूश्चम् ॥ २८७ । पारसस्वयं दुर्वागी यथा कष्टाय कल्पते । मिथ्याशस्यश्च तद्वदि देहिनामिह । जायते ॥ १८८॥ सत्सवारिणा पूर्व प्रक्षाल्य स्वच्छतावधि | स्वाध्यापश्चिना पचान मिथ्यापरयं समुद्धरेत ॥ १८९ ॥ यावामिथ्यात्वशल्येन विद्धपादो नरो भवेत् । कुतः सौख्यं कुतो धर्मः कुतः सद्गतिमावना ।। १९० ॥ मिथ्यात्वशल्यपीडाऽऽक्ते सति | | हिनि रोचते । न तणे न गुरोर्वाणी न साधुकर्मसन्ततिः ॥ १९१ ।। गुरूपदेवसूच्याऽशु निष्कास्य शल्यमात्मनः । निन्द्रीय गच्छेष्टं फलमेवन्नृजन्मनः ॥१९२ ॥ कूपमण्डूकसादृश्यम्बन्मिथ्यात्वमारजनः । तत्रैव शीर्यते पापी दुर्गति याति सन्ततम् ॥१९३॥
अथ पूतव्यसनोपक्रमः ॥ अक्षदीव्यति यो मूढो विचार्थ पूतमुच्यते । यन्मूलकलहराशिःखराशिः पदे पदे ।। १९४ ।। न सत्यं न कुलाचारो न मिथ्यावादतो भयं । न दया न षो इन्त ! घूतसंलग्नचेतसाम् ।। १९५॥ न यशो निन्धकार्येण न प्रेम | लेशतो यथा । विना वृष्टिर्यथा शस्य तथा धूतात्कुतो धनम् ॥ १९६|| अमानो वंचनिन्दादिः कलहा सम्पदा क्षयः। द्वेषगाल्यादिवृद्धिश्च धूतिनामिमके गुणाः ।। १९७ ।। न लज्जा यूतिनाशित्ते न पूज्यानां भयं क्वचित् । कताकृत्यं न पश्यन्ति मदान्धाः करिमस्त्विव ॥ १९८ ॥ प्रेमवल्ली विभिद्येते धनलिप्साऽसिघारया । शत्रर इस चेष्टन्ते धिक् धूतकेलिनामसान् ॥ १९९ ॥ पतक्रीडा महाव्रीडा घृतं सर्वस्वनाशनम् । महान्योऽपि विनश्यन्ति द्यूतेन क्लेशकारिणा ।। २००॥ धर्मराजोऽपि धर्मात्मा नलोऽपि नीतिमान्नृपः । तेनैव प्राप्तवान् दुःखं घिर चूतश्च पुनः पुनः ॥ २०१॥ यशोऽमिलामियाना द्वयानन्दाभिकाक्षिणाम् । जात
१ पराधीनता । २ कदा।