________________
EAM
वृत्ति कार्याध मनसो पूतवमनि ॥ २०२ ॥
__ अथ मांसव्यसनोपक्रमः ॥ क्षणविध्वंसिदेहस्य पुष्टय ये पापशालिनः । प्राणेवियुज्य मांसानि खादन्ति धिक् च तान् । | खलान् ॥ २०३ ॥ धृतिः श्रीः कीतिरैश्वर्यं सत्यं शौचं दया सुखम् । नश्यन्ति मांसलुब्धानां गतिश्च निरर्गला ।। २०४॥ शकलीकृत्य मांसानि ये खादन्ति कुबुद्धयः । स्वात्मानं पातयत्येते पवित्रमपि दुर्गतौ ॥ २०५ ॥ यथा प्रीतिः स्वदेहादी तथा ) स्यादन्यमूर्तिषु । साम्राज्यन्तस्य सर्वत्र मुक्तिश्च पाणिपङ्कजे ॥२०६ ॥ दृष्ट्वा नारी यथा कामी धनं दृष्ट्वा च तस्करः। मोसादी च पशून् पृष्ट्वा चाचलीति न संशयः॥ २०७॥ येन कृतानि पुण्यानि येन मांस न खादितम् । फलन्तुल्यन्द्वयोरत्र मनुरप्याह नैगमे ॥ २०८ ॥ विभ्रमो मतिविभ्रंशो दैन्यं व्याधिश्च रौद्रता । निर्दयत्वञ्च पैशाच्यं मांसभोक्तुर्गणा इमे ॥ २०९ ॥ चवेरन्ति च ये क्रूराः परास्थीनि रदैरजम् । त एव राक्षसाः सत्यं त एव निरयैषिणः ॥ २१ ॥ पिशितादनतः श्वनं ययौ पापिनिरेवती। श्रेणिकोऽपि ततो लेभे वेदनां निरयोद्भवाम् ।। २११॥ न भोक्तव्यमतो मांसं कस्यापि भूतिमिच्छुना । आत्मवद्भावयेत्सर्व | ततः यो यथा सुखम् ॥ २१२ ॥
अथ मदिरापानव्यसनोपक्रमः ॥ कम्पयति धनोंदं सच्चिदानन्ददायकम् । मदिरेयश्च विज्ञेपा सक्रियामार्गलोपिनी। २१३॥ भ्राम्यति मस्तके पूर्व नेत्रयोणनन्ततः । अङ्गानां मोटर्न भूयः पुनर्वैकल्पमात्मनि ॥ २१४ ॥ उखाटनश्च भैथिल्य | मालिन्य देहसन्धिषु। पतनं स्खलनं भूयः कम्पनं निन्धभाषणम् ॥२१५॥ स्तब्धताऽज्ञानता भूया पारवश्यमशुद्धता । इमे दोषाश्च विद्यन्ते सुरापायिशरीरिणि ॥ २१६ ॥ त्रिभिविशेषकम् ॥ न कुलं गणयत्येष न श्रीलं न च गौरवम् । व्या हासी वृथा भाषी वृथा
RRIPPED