________________
श्लीलप्ररूपकः ॥ २१७ । मदान्धनष्टसत्संज्ञो भक्ष्यामध्यबहिर्मुखा । सर्वथा खघुतां याति सत्कुलस्थोऽपि मद्यतः ॥ ॥२१८॥ ॥युग्मन || क्षाराब्धिप्राकारसुदुधैरा या श्रीवासुदेवोचमनाथमान्या। साद्वारिकाऽपि व्यगमद्विनाशं निदानमत्रापि सुराप्रकोपः ॥२१९॥ ___ अथ वैश्याव्यसनोपक्रमः ।। विशन्ति सर्वजातीया मानवा यत्र कामतः । वैश्येयम्मत विज्ञेया मायाकपटपेटिका ।।२२०॥ | मुखे मिष्टा हृदि क्लिष्टारतीव प्रेमदर्शनाद् । हावभावैश्च कालेब केपाश्चितं न रजति ॥ २२१ । नदीधारेव सर्वस्व हरत्येषा शनैः ।।
शनैः । हरते विषवल्लीव प्राणानपि धनार्थिनी ।। २२२ ॥ गलत्कुष्ठनशिपि रूपयौवनवर्जितान् | निजीकरोति वैश्येयं गतवी- | विचकामुकी ॥ २२३ ।। नटी वा अतिनी वैषा पिशाची वाऽथ देविका । उपायुविविधैः सर्वान् स्ववषीकुरुवे शठा ॥ २२४ ॥ सर्वथा निन्धवंशाऽपि सर्वथा पापशालिनी । तथापि राजभिर्माच्या परवश्चनपण्डिता ।।२२५॥ मद्यमांसाशनप्रीति तक्रीडामनोगतिः। सर्पभोग्या कथं सेव्या सद्वंशजातमानवैः ॥ २२६ ॥ वैश्यासङ्गाच नश्यन्ति सद्गुणा देहनामिमे । यशः शीलं कुलं लज्जा कमला | गेहिनी प्रजा ॥ २२७ ।। शत्रौलिङ्गनवज्यं वैश्याऽलिङ्गनमत्र वै। न प्रीतिन च वा स्नेहो न रामो हन्त ! चान्तरः ॥ २२८॥ करिणीस्नेहतो दन्ती यथा गर्ने निपात्यते । वैश्यास्नेहतस्तत्वत्पीड्यन्वे मूढबुद्धयः ॥ २२९ ॥ उपदंशादिरोगाणां वैश्यासको हि कारणम् । गलत्कुष्टीव तत्सङ्गी तेन रोगेण पीब्यते ॥२३० ॥ स्नग्धरा ॥ वैश्येयं पापमूला परधनहरणे पाटवश्वादधन्ती, निास्नेहा निास्त्रमत्यं नयति यमगृहं प्रीतिमान यः पुराऽऽसीत् । शम्पावदृष्टनष्टा भुवि जनहृदयं दिव्यवासो दधाना, आकर्षत्याशु दक्षा निधुवनेंनिपुणा कायमचादिवञ्च ॥ २३१ ॥
१. वेश्या । २ सन्ततिः । ३ मृतकशरीरवन् । १ विद्युत्वत् | ५ कामकेलिचतुरा ।
XXX