________________
अथ खेटव्यसनोपक्रमः ।। खिट्यन्ते पशवो येन तृणादा अपि निर्दयम् । आखेट इति विज्ञेयः पापहेतुर्दुःखप्रदः ॥२३२॥ आखेटयति यो मूढः पिशिताशनलोलुपः । वन्यवृत्तींश्च रकादीन शरीरपुष्टिंइतये ॥ २३३ ॥ तत्समो नास्ति पापिष्ठस्तत्समो | नास्ति. राक्षसाः । तत्समो नास्ति पैशाचः स एव निरयातिथिः ॥२३४ ॥ युग्मम् ॥ पैशाची वृत्तिमाश्रित्य गह्वरं याति दुष्टधीः। कृत्वा स्कन्धे च शस्त्राणि यमराज इवापरः ॥ २३५॥ क्रूरः क्रूरतमः सोऽथ क्रूरदृष्टया निभाल्य च । विनापराघमाहन्ति, पशून्फे लिरतानपि ॥ २३६ ।। वियोगीकृत्य तान्मूढः स्वतन्त्रवनचारिणः । कृतकृत्यश्च वं मन्ये धिक् वा तादृशचेष्टिनम् ॥ २३७ ।।
प्रलिलानाः कण्टकलतविग्रहाः । क्षस्थियासासा: RAE माया ।। २३८वो विजहः प्राणान मृगव्यसनाकुलाः । राजानो राजपुत्राश्च लुब्धकानान्तु का कथा ? ॥ २३९ ॥ युग्मम् ।। आखेटचिजीवानां क दया परजीविषु । छिन्दन्ति परगात्राणि धान्यानीव च कार्युकाः ॥ २४०॥ द्रोहो हत्या गुरोनिन्दा मृगव्यं मांसभक्षणम् । वैश्यासङ्गः सुरापानं बापठ्यं परयोषिति ॥ २४१ ।। विश्वासघातता लोके कृतप्रवन्तथैव च । अनि चहेतूनि ज्ञेयानि सूक्ष्मबुद्धिभिः ॥ २४२ ॥ ॥ युग्मम् ।। आच्छोदनमतस्त्याज्यं सुखाभिलाषिणा सदा । अन्यथा न विपदरमजपुत्रादिवद् भुवि ॥ २४३ ।। तृणायविन्दूपम| देहमेनं ज्ञात्वा न कस्यापि क्धो विधेयः । सुखं न दृष्टं न च सद्गतिश्च हिंसारतानामिह मानवानाम् ॥ २४४ ॥ ___अथ चौर्यव्यसनोपक्रमः ॥ परस्वम्वोर्यते येन कुरिसतेन च कर्मणा । तत्कर्म चौर्यमित्याहुः फलश्च नरकावनिः ।। २४५ ॥ कलको नितराञ्चौर्य सत्कलेन्दौ विहितम् । वधवन्धनमूलश्च चौर्यमेव विभाब्यताम् ।। २४६ ॥ यमदता इव प्रायः पथि चौगन् |
१ मृगादीन् । २ वनम् । ३ स्वेद । ४ मृगया ।