________________
।
।
सशृङ्खलान् । नयन्ति राजनिर्देशं राजभृत्याश्च पश्यताम् ॥ २४७॥ स्वयौरस्तस्य मित्रं स्थानदो रक्षकस्तथा । व्यापारी सह चौरेण तस्करः पञ्चधा स्मृतः ।। २४८ ॥ विलसन्ति गुणाः प्रायश्चौरे चैते विलक्षणाः । सद्गुणा वैश्च लुप्यन्ते वज्रणेव गिरिजाः । ॥२४९॥ आनिष्टयं निर्दयत्वञ्च कठोरवचनन्तथा । कौय्य शाठ्यश्च पाष्टर्थश्च निर्मयत्वञ्च धूर्तता ॥२५० ॥ निन्धकार्य महादम्भो मारण हरणन्तथा । खानदानश्च भीत्यादी दैष्किम्यं वनितादिषु ॥ २५१॥ त्रिभिर्विशेषकम् ॥ फलान्येतानि योभ्यानि चौर्यस्य चौरकर्मणाम् । रङ्गवीक्षणं वापि भयं दैन्यश्च पीउनम् ॥२५२॥ निगडैबन्धन सम्पक्-वधो दण्डः पुनः पुनः । ध्वान्तागारप्रवेशश्च शूलिकाऽरोपणन्तथा ॥ २५३ ॥ वाहिकत्वम्पारवश्यं वियोमा सन्ततेस्तथा । क्षुत्पिपासादिपीडात्वं पश्चत्वं निरयस्तथा ॥२५४ ॥ चार्य न कार्य वसुभूतिवञ्च संसारपाथोधिनिमज्जनाय । साख्यस्य वौच्छा यदि चेदिहास्ति पुण्यङ्घरुध्वन्त्विव रौहिणेयः॥२५५||
अथ परदारोपक्रमः ॥ दस्पन्धि व दारा बानिया उमा परेच लह संयोगे परदारा निगद्यते ॥ २५६ ॥ परवस्त्वपि न ग्राह्यं किमुत वनिता प्रिया । यदर्थ योरसङ्नामा अभबंश्च धरातले ॥२५७।। परदाराम लिप्सेष भूतिकामो नरोत्तमः । परदाराभिसङ्गेन के के नष्टा न मारते ॥ २५८ ॥ जिह्वाग्रे मिष्टता माति हृदये च इलाहलः । विश्वास खलु कः कुर्यात् स्त्रियइच्छानिधेरिह ॥ २५९ ॥ कम्पते हृदयं पूर्व शैथिल्यमङ्गसन्धिषु । काष्ठाऽवलोकन भूयो भयं भरितमन्तथा ॥ २६ ॥ द्रव्यनाशः कीर्तिनापश्चात्मनो वाच्यता तथा । पित्रोः कुलस्य जातेश्च ह्यपमानञ्जनान्तरे ॥ २६१ । कारागारमहापीडा विक-सन्धिमरणन्तथा । उभयत्र महादुःखं परदाराभिगामिनः ॥ २६२ ।। त्रिभिविशेषकम् ॥ इंसमध्ये यथा काको घूकः पक्षिसमूहके। यथा था पशुसन्ताने ग्रहेषु च शनैश्चरः ॥२६३ ।। निन्यो निन्द्यतमस्तद्वनरेषु पारदारिकः । कथ्यते निन्द्यते सर्वेर्ने मान लमते क्वचित