Book Title: Padyatmakopdeshpradip
Author(s): Muktivimal Gani
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 1
________________ ठर चाय जर ॥ ॐ ही श्री पार्श्वनाथाय नमः ॥ विश्ववंदनीय तपोनिष्ठ-तपागच्छाधिपति पं. श्रीदयाविमलगणि-श्रीमतशान्तमूर्ति पं. श्रीसीमाग्यविश्लगणिपादपत्रेभ्यो नमः ॥ सकलसिद्धांतवाचस्पति-अनेकसंस्कृतग्रन्यप्रणेता पू. पंन्यासप्रवर श्रीमुक्तिविमलगणिविरचितः ॥ पद्यात्मकोपदेशप्रदीपः ॥ अब मंगलाचरणानि ॥ द्रुतविलम्बितं वृत्तम् ॥ त्रिदशनाथललामशिरोवर-मुकूटरागसुशोमितपादकः । कमठयोगितमोहरभास्करो, जयतु पात्रेषिः त्रिवपाकः ॥१॥ शिवविभूतिविमावितदेहको, निखिलजीवनताघिसरोरुहः । वरतपःक्षपिताखिलपापको, जयतु वीरविभुर्जनवारकः ॥२॥ रविविभाजयिनी सुखदायिनी, निखिलजीवनिकायश्यिार्थिनी । विगतमोहततिर्जिनसन्तति-ईरतु पापमलञ्जयताविरम् ॥३॥ कमलविष्टरमध्यविराजिता, सितमरालललामतनुस्थिता । निखिलजाड्यहरामतिमुत्तमा, दिशतु विश्वनुता सुरमारवी ॥ ४ ॥ उद्यन्महामोहगदान्तकारी, दिव्यत्तपागच्छनमोनमस्वान् । प्रद्युम्नवाणानलतोरधारी, जीयाद्दयावेमलसद्गुरुः को ॥५॥ भव्योल्लसद्भावजिनाध्यरागिणो, दुर्दान्तबाजीन्द्रियवश्यकारिणतर्मवीतारितस्विदेहिनो, बन्दे च सौमाग्यमहासुनीधान्।।६।।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 36