Book Title: Padyatmakopdeshpradip Author(s): Muktivimal Gani Publisher: ZZZ Unknown View full book textPage 5
________________ अथ अदत्तादानोपक्रमः || आज्ञाम्बिना च चर्येण यद्धनं गृह्यते नरैः । भदत्तादानमित्याहुः सूरयः शास्त्रकोविदाः ॥ ५४ ॥ बन्ध्यासन्ततित्रलोके चालु काकण तैलवत्। अदत्तादारिमर्त्यानां विश्रम्भो न विधीयताम् ||५५ || बदत्तवस्तुत्वामेन मोदते मूढमानवः । प्राप्तिकाले परन्तस्थ विपाकं न च पश्यति ॥ ५६ ॥ कुलापमानमादौ स्यालज्या लोकान्तरे ततः । राजदण्डः क्लेशलाभस्ततो दुर्गतिसम्मः ||५७|| नाइरेत्कस्यचिद्वितश्चादसम्भूतिकामुकः । मण्डुक चोरवत्सोऽत्र दुःखमा स्पाभिरन्तरम् ॥ ५८ ॥ वरं शाकादिभिर्वृचि कष्टेन जीवनम् । उपाददीत नादत्तं महानर्थपरम्परम् ॥५९॥ शकुन्ते कौशिकोऽनिष्टः कृतघ्नो नरराजिषु । अदत्तादानशीलोपलक्षणेऽनेिष्ट एव च ॥ ६० ॥ नोऽदत्तं विधुरेऽपि वस्तु भविभिग्रथिं नु केषां कचि-बेमास्तीह धनश्च धैर्यमतुलङ्कार्यं सतां लक्षणम् । सिद्धि धैर्यतामुपैति फलता पश्यन्तु ताँश्चातकान्, मेघाम्मः परिपानपुष्टतनवो नाभ्यर्थयन्तेऽपरान् ॥ ६१ ॥ अथ मैथुनोपक्रमः ॥ मिथो दारादिभिर्योगो विपाकविरसोपमः । मैथुनमिति विज्ञेयं संसारवृद्धिकारकम् ॥ ६२ ॥ मदनासक्तचितानां मानवानां विवेकता । सत्यपि याति नाशत्वमनीत्येव नृपेन्दिरा ॥ ६३ ॥ मयूरीव रमा रम्या बहिरन्तः खलाशा । जिझवृत्तिजङ्गी त्याज्येयं सुखकांक्षिभिः ||६४ ॥ चक्षुष्मानपि कामान्धो न पश्यति कुलादिकम् । सुजिष्याप्रेमतो मुञ्ज जातो कीर्तिमाजनः ॥ ६५ ॥ विहाय नियमान् ये च रमन्ते महिषा इव । रिकन्तेव ते यान्ति संभोगाभिरयादिषु ॥ ६६ ॥ सम्बध्वानमाश्रित्य प्रदेशी नाकमायौ । चित्तवृत्तिनिरोधो हि सर्वत्र सुखहेतुः ॥ ६७ ॥ पद्म । वती प्रेम जिताङ्गयष्टिः श्रीकोणिको चेटकराजभिश्व | चक्रे च युद्धं यत बन्धुरं रायोत्तरः श्रीमणिभूपति ॥ ६८ ॥ १ कष्टेऽपि ।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36