________________
IAS...
.
.
॥ ८६ ॥ चिरकालस्थिरप्रीति मैत्री दानं सुभाषितम् । काष्ठराशिश्च वह्नीव क्षणेन हन्ति कोपनः ॥ ८७ ॥ पश्यन्तोऽपि न कोपभूतकलिताः पश्यन्ति तवं न प, चेष्टन्ते अहिला इव प्रतिहताः सन्मार्गतः सन्ततम् । कारागारसमुत्थदुःखनिवहं क्लेशान पहुन् कोधितः, कानोकाया फरममा दुःखप्रदम् ।। ८८ ॥ ___अथ मानोपक्रमः ॥ नापरो मत्समो लोके चाई सर्वाधिको गुणैः । मिमीते येन ना चेत्थं मानोऽयं ज्ञायताम्बुधैः ॥ ८९॥ कौबेरीव रमा मेऽस्ति रूपं मन्मथसन्निभम् । राज्पश्चापि धराप्रान्तं सपत्नमयवर्जितम् ॥ ९॥ सहस्रशो भटाः सन्ति स्यन्दनाश्वगजास्तथा । अमरीरूपजित्वर्यः सन्ति नार्योऽपि समनि ॥ ९१ ।। अहमिन्द्रश्च पाशी पचाइमेव जगत्पतिः । इत्यभिमानमारूढो न यमं मूर्ध्नि पश्यति ।। ९० ॥ पेष्टितं मानिनश्चित्रं मानी मानेन गर्वितः । बन्दते न गुरथापि परेषां नमनं कृतः ॥९२॥ मानमैरेयेमाकण्ठं पीत्वा निन्ध विचेष्टते । हास्यं नयति स्वर्व कीर्ति लुम्पति सर्वतः ॥ ९३ ॥ क्षिप्तोऽपि तैलकासारे शुनः पुच्छो न
जातु वै । सरलो जायते तद्वन्मानी न नम्रति क्वचित् ॥ ९४ ॥ दृष्ट्रवाऽपि महतो मानी न नमति खलाशयः । आरोपः क्रियते | Soil यस्मिन् स्थाणो, सति पूरुषे ।। ९५ ॥ अज्ञाः सन्तोऽपि विज्ञान स्वान् मन्यन्ते बत मानिनः । स्वैरिणी सत्पपि वैश्या सतीoil मन्या विराजते ॥९६ ॥ शिष्टोपदिष्टशिक्षान्ते गृह्णन्ति न कदाचन । भारती समयोपेतां निष्पुण्या इव मानवाः ॥ ९७ ॥ रूपवन्तोऽपि
श्रीमन्तो विधावन्तोऽपि सत्कुलाः । एकेन मानदोषेण लघुता यान्ति भूतले ॥ ९८ ॥ स्नग्धरा ॥दिग्जेता ख्यातकीर्तिनिगमपथगति| निर्जरश्रीविजेता, प्रद्युम्नाकार मूर्तिः शतयुवतिपतिः घोरसंग्रामपूर्तिः। मानेनैकेन लंका कनकविरचितां रावणोऽनाशयद्धा, दौर्गत्पको
१ वरुणः । २ मदिरा । ३ पूज्यान् ।
..
.
.
..---
ARA
..