________________
.veisuria
-
-..
---.'-'-
अथ परिग्रहोपक्रमः।। धनधान्यक्खपात्रादि-वस्तुषु यदि क्रियते । ममत्वभाव एषो हि प्रोच्यते च परिग्रहः॥६९|| परिग्रहीन जानाति कर्तव्यं मूढमानसः । यतोऽस्य शक्तयः सर्वा स्तवमार्जनहेतवः ॥७॥ यथा यथा च जीवोऽयङ्करोति हा परिग्रहम् । तथा तथा च पापेन लिप्यते नात्र संशयः ।।७१।। प्रथम मोहवृद्धिश्च मानमुक्तिरनन्तरम् । प्रतिगेहेषु याश्चा च धिक् परिग्रहचेष्टितम् ! ॥७२॥ मूर्खाणां सङ्गतिः क्ष्वेडं सन्द्रिणामुघमो विषम् । परिग्रहो हि जन्तूनां कालकूटोपमो मतः ।। ७३ ॥ न मानो गुणराशीनां सज्जनानां स्था भुवि । कमलाकेलिलुम्धानां मानो दुःखस्य नो तथा ।। ७४ ॥ यथाऽपहरते सर्व नदीपेगोन कूलजम् । परिग्रहो न जानाति | | तद्वत्वृत्यञ्च मोहितः ॥ ७५ ॥ यथा कामी च कामन पोज्यते वायुखोऽपि हा । तव पीब्यते हन्त परिग्रही धनेच्छया ॥ ७६ ॥ |
सुभमचक्रीव परिग्रही ना करोत्यजत्रं विविधानुपायान् । प्रयाति पान्ते निरयक्षमायां वित्तामिदग्धान्तरपुण्यबीजः ॥ ७७ ॥ ___अथ क्रोधोपक्रमः ।। कोपयति जनान् यश्च शान्तानपि निमित्नतः। स कोपः खलु विज्ञेयः शान्तिः सौधमहाशनिः ॥७८|| कोप | एव महाव्याधिः कोप एव महारिपुः । कोप एव च चाण्डालः पिशाचा कोप एव च ॥७९॥ नानाऽनर्थमसौ क्रोधी कुरुते पहिलो | यथा । निन्द्यते स्वार्थमग्नश्च जायते क्लेशभाक्सदा ॥ ८० ॥ पुण्योदयमहाशेले कोषो बजायते न किम् । केतुरापसिदाने यो दुर्गतिमूल एव च ॥ ८१ ॥ कोपेन इन्ति सत्कीति कोपेन हन्ति सत्कलाम् । कोपेन हन्ति सन्मान कोपेन हन्ति सन्नपम् ।। ८२ ॥ कोपेन त्यज्यते लोक कोपेन यते इदि । कोपेन हास्यतामेति कोपो हि नितरां रिपुः ॥ ८३ ॥ रक्तिमा बदने नित्यश्चण्डिमाऊ- | कृतिलक्षणे । वैरूप्यं देहभागेषु भाषणे परुषाक्षरम् ॥ ८४ ॥ विद्यते क्रोधिनः प्रायः क्रोधो हि गुणिमत्सरी । मीता इव ततो यान्ति सद्गुणाः कमलाः करताः ।। ८५ ॥ (युग्मम्) क्रोधाग्निना स्वयम्पूर्वश्चलत्येष ततोऽपरान् । वलयति महाक्रोधी चोमयानर्थकारका
化多彩多名老化名老名长老长老老老老老老王
56