________________
पः
I
च मेधावी जिनदर्शनभाग्भवेत् ॥ २७९ ॥ संस्तुतिः परकीयस्य साधं तेन च संस्तवः । धक्का कांक्षा विचिकित्सा ज्ञेयानीति नरोत्तमैः ।। २८० || धर्ममूलं हि सम्यक्त्वं मूलं स्वर्गसुखस्य च । क्रमशो जायते मोक्षः सम्यक्त्वश्वतान्ततः ॥ २८९ ॥ सम्यक्त्वरत्नदीपेन जाड्यध्वान्तमद्दर्निशम् । खण्ड्यतां येन जीवात्मा स्वयं शुद्ध: शिवम्ब्रजेत् ॥ २८२ ।। सम्यक्त्वनानमाश्रित्य तीर्थताम्भवसागरः । गम्यतां तत्पदं भव्या यस्मिन्सौख्यं निरामयम् ॥ २८३ ॥ सम्यवत्त्वज्ञानसूर्यस्य यावशोदय आत्मनि । तद्धर्मस्य ज्ञान शास्त्राणाञ्च कृतो भवेत् ॥ २८४ ॥ सम्यक्त्वश्चारुरत्नं विलसति हृदये यस्य पुंसो विशुद्धम्, तदीया खण्डयन् सन् कलिमलममलं वेति धर्मरूप तच्चम् । धर्मारूढो हि पथाचरति व सुकृतं तेन वृद्धिः सुखानाम्, शुक्ला निर्वाणमेति व्यपaभयकं श्रेणिकाधीशवच्च ।। २८५ ।।
अथ पुण्योपक्रमः || पूर्यते येन जीवास कुलापि पक्षस्तथा वत्पुष्याविर्यताञ्चापि निर्भरम् ॥ २८६ ॥ यथा ध्वान्तं दिवा नाथः संकरेश प्रभञ्जनः । दारिद्र्यं कल्पशास्त्रीव पापं त्रिपथगामिनी ।। २८७ ॥ अज्ञानं सद्गुरुमहं ज्ञानं ज्ञान जिनोदितम् । कर्णव्याधि सुधेवात्र विषजा गुलिकस्तथा ॥ २८८ ॥ अन्यार्य नीतिमान् राजा शूरोराविकदम्बकम् । आपद) इन्ति तच पुण्यश्चारु पुराकृतम् || २८९ || त्रिभिर्विशेषकम् ॥ वसन्ते च यथा वल्ल्यो वर्षतो धान्यसम्यदः । तथा पुण्योदये पुंस ं फलन्ति सर्वसम्पदः ।। २९० ।। रङ्का समपि यः शीघ्रं जायते धरणीपतिः । तत्रापि प्रबलम्पुण्यं हेतुरस्र विभाव्यताम् ॥ २९१ ।। ast goes you goit भूतिदायकम् । पुण्येन पूज्यते लोके पुण्येन प्राप्यते शिवः ॥ २९२ ॥ रमावान् भूपतिर्विद्वान्
१ आपणस्थतृणसमूहम् । २ वायुः । ३ नदी । ४ विषवैद्यः ।