________________
रूपवान् कीर्तिमांस्तथा। कुलवायू शीलवान्पून्यो विद्वद्रोष्ठीप्रतापवान् ॥२९३॥ शूरो दक्षश्च मेधावी परपीडाहरस्तथा । विख्यातः सर्वलोकेषु सर्वकार्येषु शक्तिमान् ।। २९४ ॥ अमरीसुखाक्-दानी सखा विश्वस्म बान्धवः । पुराकृतेन पुण्येन जायते मुवि मानवः ॥ २९५ ॥ त्रिभिर्विशेषकम् ।। तीर्थपो जायते पुण्यात तेनैव वसुधाधिपः । निजेरेशोऽपि तेनैव तेनैव विश्ववन्दितः ॥ २९६ ।। देवारि समितौ जित्व रामो रावणभूपतिम् । विश्वस्मिन् ख्यातवा. जातः पुण्यन्तत्रापि कारणम् ॥ २९७ ॥ यद्वाञ्छितम्वि| श्वतलेऽस्ति लोकाः, पुण्येन तत्केवलमाप्यते । पापानि पापागमकारणानि, त्यक्त्वा सुखं पुण्यमिहार्जयन्तु ।। २९८॥ ____अथ दानोपक्रमः ॥ स्वस्वत्वरहितं यच्च दीयते दानमुच्यते । तत्रैव तुर्यसंज्ञीया विमतिः शाब्दिकक्रमः ॥ २९९ ॥ दानोपमा धिया सह्या दानं सर्वार्थसाधनम् । न दानेन समं पुण्यं न दानेन समं तपः ॥ ३०० ॥ दीयते दीयतां वेयं दत्तं दास्पति या पुमान् । अनुमोदनमापत्ते तत्समो नास्ति पुण्यमाक् ॥ ३०१ ।। तस्यैव सफलञ्जन्म जननी जनकस्तथा । जीवितं तस्कुलश्चापि दानार्थी खलु यः पुमान ॥३०२ ॥ रिपवो जन्तवः क्रूराः पठा पूर्वा वराङ्गना । दानदातुश्च मित्राणि भवन्ति पार्थगा इव ॥ ३.३॥ पुत्रपौत्रादिसौख्यानि भोगाः पञ्चविधास्तथा । ऋद्धयः सिद्धयो लोके प्राप्यन्ते दानिमिध्रुवम् ॥ ३०४ ॥ काष्ठन्तिव्यापिनी कीर्तिः कोदेयः खलु सम्पदः । नाकनिर्वाणपया च जायन्ते दानतस्तथा ॥ ३०५ ॥ श्रीश्रेयांसकुमारोऽपि दानेन लब्धकीर्तिमान् । अन्येऽपि बहवो जाता दानेन ख्यातकीर्तयः ॥ ३०६ ॥ अस्मिन्परत्र सुखसन्ततिकामुकाश्छन्, दानं ददघ्यमनुवासरमुभवृश्या। दानाप्तकीर्तितरणीमधिगम्य भूयः शान्ताः प्रयान्तु सदनं निरुपाधिरम्यम् ॥३०७॥
१ दिशान्त ।