________________
PA
SXXENESEX
अथ शीलोपक्रमः ॥ यावन्जीवश्च भव्यः शीलमाकलितं शुभम् । परितः सिद्धयस्तेषां मानता च पदे पदे ।। ३०८ ॥ | बर्हिणो नीरदध्यानाकार्षकाः कालगृष्टितः । निर्धना धनलाभेन चापुत्राः पुत्रलामतः ॥ ३०९ ।। योगिनो झानलाभेन गतने । | श्राश्च नेत्रतः । वाग्विलासेन मूकाश्च मदतेः पङ्गयस्तथा ॥ ३१० ॥ यथा तुष्यन्ति तद्वच शीलतोऽखिलमानवाः । शीलरत्न ततो | | धार्य येन शोभाऽतिसौष्ठवी ॥ ३११॥ त्रिभिविशेषकम् ॥ शीलतो मन्त्रसिद्धिः स्यात् तन्त्रसिद्विस्तथैव च । यन्त्रकार्याणि सेनेव }] वश्यताऽखिलदेहिनाम् ॥ ३१२ ।। माहात्म्याछीलरत्नस्य शुलिका शिविकाऽभवत् । पश्यतो भूभृतः सभ्यक्-श्रीसुदर्शनवित्तिनः | A] ॥ ३१३ ॥ विषमः समतां याति रिपवः सुहृदस्तथा । उद्यानश्च महारण्यञ्जलधिः गोष्पदायते ॥ ३१४ ॥ सर्वत्र बन्धुभावश्च सर्वत्र
भगिनीमयम् । सर्वत्र चक्रवर्तित्वं विद्यते शीलबालिनः ॥ ३१५ ॥ देहे कान्तियशो भूम्यामन्तर्यायरिपूजया । कुलस्य गौरवं लोके शिमोगापि एल इतिः १६ वीडिश आसिद्धिः प्रभावः प्रतिभाजुषाम् । गोष्ठीषु जायते सभ्यर-शीलयोगप्रभावतः ।। ॥३१७ ॥ देवर्षिनारदोऽसौ सततकलहवान् पीततः किश्च मोक्ष, यातः शीलेन सिद्धिर्भवति च विश्वदा सध एवात्र पुंसाम् ।। श्रीसत्यश्चन्दनाधा यदनुभवपथात-श्लाघनीया बभूवुः, शीलालङ्कारप्राप्त्यै कुरुत भुवि जना यत्नमस्यास्ति सारः ॥ ३१८ ।।।
अथ तपःप्रक्रमाः ।। तापयत्यत्र भव्यात्मा येनान्तश्चारिवैरिणः । तत्तपो ज्ञायताकार्य निरुध्येन्द्रियवाजिनम् ॥ ३१९ ॥ तपसा मनस: शुद्धिस्ततो बुद्धेर्षिशुद्धता । ततः सन्मार्गधीवृत्तिस्ततश्चिन्तित्तवस्तुता ॥ ३२० ॥ न चारभ्मस्तपोमार्गे न दोषकणिकाऽपि च । केवलं ध्यानमाश्रित्य चिन्तनं यत्र चात्मनः ॥ ३२१ ॥ तपसा कि न साध्येत तपसा कि न प्राप्यते । तपसैवा
१ शरीरस्य ।
AAAAAAAAADImtamnamaARIKA
RAMA
.