________________
XEEXXXXXX
| भवसिद्धिः सनत्कुमारचक्रिणः ॥ ३२२ ॥ तपसा देशुद्धिा जायवे द्वयसौख्यदा ! सा शुद्धिर्धारिणा नात्र पुनश्च मलसम्मका
॥ ३२३ ।। न दुखं न च दारिद्रय न मयं रिपुरोगतः ॥ जायते च तपोभाजां तपो हि तापनाशकम् ।। ३२४ ॥ न तन्त्रमन्त्रविद्याभिर्न दानः पुष्कलैरिह । तादृशी जायते सिद्धिादशी तपसा सताम् ॥ ३२५ ॥ श्रीबाहुबलिभूपालो चीरकोंदयो महान् । तपसैव महासिद्धि लेभे सत्वरमुचमाम् ॥ ३२६ ॥ तपस्तेजोऽर्कमाध्वस्ताज्ञानतमिरसञ्चयाः । शुद्धस्फटिकसङ्काप्रद्युतिदेवाङ्गकान्तयः ।। ३२७ ॥ तपोनिष्ठा महासन्तो मतदोषा जितेन्द्रियाः । पूज्यमाना जनन्ति यथेष्टपदमन्तिमे ॥३२॥ दृद्धाहारी नितराम्पहारी गोविप्रदारासतजीवहारी । अहो प्रभावातपसोऽत्र सोऽपि मुक्ति ययौ सौख्यमलन्दधानः ॥ ३२९ ।। ___अथ भावोपक्रमः॥ शान्तीभूय यो जीवो भावनाम्भावयत्यलम् । सद्भावाव्यशत्रूणां नाशिनीं सद्गतिप्रदाम् ।। ३३० ।। तस्यैव जन्मसाफल्यं तस्यैव जननी शुभा । तेनैव वंशविख्यातिस्तेनैव घरणी मता ॥ ३३१ ।। प्रसन्नचन्द्रराजर्षिर्मावना माविवान्तरः । क्षणे न मुक्तकर्मा सन् ययौ केवलिनाङ्गतिम् ॥३३।। पञ्चविंशतिप्रकारा भावना दर्शिता जिनैः । प्रतिनस्तामि| रेवान सद्गति यान्ति सत्वरम् ॥ ३३३॥ दानशीलतपोवृत्तिर्भावनान्तर्गता सती। स्वणसौरमवल्लोके कल्पतेऽभीष्टलब्धये ।। ३३४ ॥
भावनारत्नदीपेन पासमायातमोगणम् । खण्डयित्वात्मबोधेन शान्ता यन्तु शिवालयम् ॥ ३३५ ॥ भावनामन्दरा चीर्णा क्रियादानादिकन्तथा । विनेया निष्फलैवात्र मस्मराशाविवाहुतिः ।। ३३६ ।। सद्भावकृतकर्माणि फलं ददति चिन्तितम् । इष्टीव समये जाता साधुसेवेव वा कृता ॥ ३३७ ॥ श्रीचक्रवर्ती मरतो निममो मोहेन राज्ये झमवरपुरा वै| आदर्शचोमेक्षणभावतोऽथ शान
१ पूनिता इत्यर्थः ।
BREAKERRER
BAREXXX