________________
सऐप शिवपारमाथि ३३८॥ ___अथ पूजोपक्रमः ॥ पूज्यते च यया देवो वीतरागो निरन्तरम्। पूजेय सर्वथा क्षेया मनाशुद्विविधायिनी ॥ ३३९ ॥ देवपूजाप्रभावेण नरो नृत्यति सम्पदा । विद्यासौभाग्यधीराज्यलाभतुष्टया तथैव च ॥ ३४ ॥ देहशुदिर्वचाशुद्धिः कार्यसिद्धिव पूजया । जायते कोषवृद्धिश्च दुरितोषक्षयस्तथा ।। ३४१॥ देवापचितिरक्तानां देवद्रव्योपर्दिनाम् । देवकीर्वनमग्नानां न दारिद्रयादिसम्भवः ॥ ३४२ ॥ तेषां समसु राजन्ते कमला। सुस्थिराः सदा । ज्ञानिनामिव देहेषु कान्तयः शान्तिदायकाः ॥३४३॥ जिनाङ्गपूजन मक्त्या यः करोति करः सदा । स एव सफलो देहे चान्यथा विफबायते ॥ ३४४ ॥ सम्यक्त्वपारिमिनरेंथापि सुभारतः। क्रियते देवपूजान तिम्मिन च नारकै ॥३४५॥ अघौषमेत्री किल देवपूजा विशुद्धहेतुः किल सैव लोके। जनैस्ततः सैव सदा विधेया विहाय देयं भवदायि यच ।। ३४६ ॥ कालः प्रयाति प्रविजन्म येषां भक्त्याऽपचित्या जिनपुङ्गवानाम् । धन्या इमे धन्यतमोऽपि वंशो मोक्षोऽपि वेषाङ्करपल्लवस्थः ।। ३४७ ॥ इन्द्रवज्रावृत्तम् ।। सद्भावनातोत्र सदा मनुष्ये-रर्चा विधेया जिनपुङ्गवानाम् । सुर्याभवद्या क्रमशो जनानां, मोक्षश्रीश्रियं सद्गुणमातनोति ॥ ३४८॥
अथ गुरूपक्रमः ॥ विना मृत्यैर्यथा राज्ञां न कार्यञ्चलति स्फुटम् | गुरुम्विना तथा लोके न ज्ञानञ्जातु जायते ॥३४९।। घनध्वान्तगत वस्तु प्राकाश्य नयते यथा । दीपस्तथा पदार्थानां तत्त्व बोधयते गुरुः ॥ ३५० ॥ न केषाकुरुते हिंसा न मिथ्याभाषणन्तथा । न स्तेयं भामिनीभोग स गुरुर्गुरुच्यते ॥३५१।। न दोघेहो न वा दम्मी नस्वर्णादिपरिग्रही । न व्यापारी दुराचारी
१ लोट:1