________________
न रात्रिभोजनप्रियः ॥ ३५२ ॥ संग्रही न च धान्यानां न परानर्थचिन्तकः । न पञ्चविषयासक्तो न परच्छिद्रवीक्षका ॥ ३५३ ॥ | सर्वथा त्यागशीलश्च सर्वथा अक्षधारकः । एतादृक्षश्च संसेव्यः सद्गुरुर्भवतारकः ॥ ३५४ ॥ गुरुः पिता गुरुर्माता गुरुबन्धुः सखा सुहृत् । गुरुरेव सदा सेव्या संसारार्णवतारकः ॥ ३५५ ॥ यथाऽयो' मणिसंसर्गा-हुक्मतां याति भाषते । मूढोऽपि गुरुसद्पृष्ट्या विद्वत्सु मुकटायते ।। ३५६॥ संसारो गहनो भाति कार्याण्यपि तथैव च । मन्दप्रज्ञश्च लोकोऽयं विशेषाज्ञानमोहितः ॥३५७॥ सद्गुरुः ज्ञानदीपेन खण्डयञ्जाड्यसन्ततिम् । सन्मार्गे गमयत्येतान् , बोधयन् वस्तुनो गुणान् ॥ ३५८ ॥ यस्याश्रित्य पदं नित्य थालित यास्यन्ति चे यथुः । सत्पथ बहको मन्या से गुरुविश्ववलमः ॥३५९|| एकाक्षरप्रदाताऽपि सन्मार्गबुद्धिदायकः । विज्ञेयो गुरुरेवासो नान्यथासिद्धिरस्य है ॥ ३६०॥ एवं सन्तारितः साधुः प्रदेशीनृपसत्तमः । दिव्योपदेशदक्षेण श्रीकेशीमुनिना पुरा ॥३६॥ ___ अथोद्यमप्रक्रमः ।। सदुद्योगो यथालोके विद्यते कार्यसाधकः । न तथा च परोपायो दृष्टः श्रुतश्च कश्चनः ॥ ३६२ ॥ नश्यति सेन दारिद्रथमालिङ्गति रमा स्वयम् । उद्यमशालिनं लोके लम्यते तेन सत्सुखम् ॥३६३ ॥ भोज्यस्थालीमुखाग्रेऽपि ढौकिता किंकरादिभिः । विनापाणि मुखे कृत्वा नोदरपरिपूर्णता ॥३६४॥ आलस्यं सर्वदोषाणां दुःखानामपि कारणम् । कूपमण्डूकबद्धन्त नश्यन्त्यालस्यमाजिनः ॥३६५॥ देवन्दास्यति किन्तेन चोक्तिरेषा च तन्द्रिणाम् । इत्थं खलु ब्रुवाणास्ते पीड्यन्ते क्लेशराशिमिः ॥३६६॥ उद्यमेनैव सा राशी रेवती मुक्तिकाक्षिणी । तीर्थपाना पद लेभे दुर्लमे भोगिनामिह ॥३६७॥ तपस्तेपे पूरा धोरं नामेयेनापि भूभृता ।।
लोहः।