________________
-
प
मौनसके च समल्ली उद्यमः केन वार्यते ? ॥३६८। उपसगांव ते घोरा दुष्टकृता निरन्तरम् । सहिता वीरनाथेन प्रोद्यमस्तत्र कारणम् ॥३६९॥ उद्योगवन्तं रिपयोऽपि लोके चान्येऽपि मित्रादिगणाः स्तुवन्ति । नो दीक्षते तं खलु दैन्यमत्र तसाचनास्तं सुखमाभजध्वम् ॥ ३७० ।। वैज्ञानिका विज्ञजनाः परे ये जितेन्द्रिया ध्वस्तमहारिमोहाः। ख्याता घरण्यामिह सम्बभूवुर्मन्येऽमुद्योगमलं निदानम् ।। ३७१ ।। गुर्वधिभक्तिविमलो मुनिमुक्तिप्रज्ञः, सारम्विधार्य विविधागमनिष्टमिष्टम् । बोधाय मंक्षु तनुबुद्धिमतामपीह, प्राचीकरदतिगुणं धुपदेशदीपम् ॥ ३७२ ।।
॥ अथ अन्यकर्तृप्रशस्तिः ॥ मानन्दादिमहीब्यपरिविमला: सिद्धाचजोद्धारका, मोहवान्तदिवाकराः समभवन राजत्तपागच्छपाः । श्रीपन्यासमहर्द्धिमलमुनिस्तत्पपश्चाननो, जातः कीर्तितकीर्तिवैमलमुनिस्तत्पादनायोऽलिका तत्कामाम्जमतिभूव सुतपा वीरादिसद्वैमल-श्वासीत्तच्चरणारविन्दमधुपो माहोदयो मलः । वत्पदस्थप्रमोदवैमलमुनिः ख्यातोऽवनौ सम्बभी, नत्पाटे शुशुभेऽमले मणिमुनिः पंन्यासचूडामणिः
॥१॥
॥२॥