________________
388
XXXXXXXXXXXXSEXKAR
अमात्यश्चारुचारित्रो राज्यभूषणमुच्यते । समुद्रस्येव गाम्भीर्थ देहम्याऽपि तथैव च ॥ २२ ॥ विधैव विमला लोके सौष्ठवाकृति- | रङ्गिनः । भूपणश्चापि देहस्य धर्माध्वगतिरुत्तमम् ॥ २३ ॥ आलस्यादिमहादोषा देहिनां दूषणं भृशम् । कुनीत्यादिदुराचारो राज्यदूषणमुच्यते ॥२४|| सति रूपे च मूर्खत्वं दूषणं दूषणोचरम् । लब्ध्वा नृजन्म दुष्प्राप्यं धर्मामावो हि दूषणम् ॥२५॥ धर्मतः । कमलाप्राप्तिः धर्मेणापि महद्यशः । धर्मेण मघवालोकस्ततः श्रेयः शिवात्मकम् ॥२६।। हवर्गाश्च चत्वारः क्रमशः दर्शिता बुधैः। प्रथमे सिद्धिमायाते अयोऽपि पाणिगाः सुखम् ॥ २७ ॥ मन्त्रिणि भेदमायाते वशीभूतेऽथवा तदा । राज्यलक्ष्मीश्च प्राप्तव सति ज्ञानेश्मृतं यथा ।। २८ ॥ प्रियम्व्याप्रियंबेयाम चेत् तद् वितथायितम् । भवन्ति वशिनो लोके वैरिणोऽपि प्रियोतिमिः ॥ २९ ॥ विधालङ्कार एवास्ति भूषण नरदेहिनः। परनिन्दाऽपवादश दूषणं नरदेहिनः ॥३०॥ विपयादिषु या तृष्णा सा तृष्णा क्लेशकारिणी। तत्समा नोऽपरा चिन्ता तज्जये सति शान्तिता ॥३१॥ विषयाः पञ्च शब्दाद्या नरैणदृढवागुरा । ज्ञात्वा किम्पाकवतांच यान्ति दूरे विषेकिनः ॥३२॥ सन्तोषामृतवृतानाञ्जगतीयं वृणायते । तस्मात्सन्तोषसत्याप्त्यै पत्नश्चात्र विधीयताम् ॥३३॥ सन्तोषोत्तमपाथेयं गृहीत्वा यन्नु यत्र वा । न तष्णारोगमीस्तेषां निर्द्वन्द्वा भान्ति ते सदा ॥ ३४ ॥ अष्टादशकपापानि सव व्यसनानि च । भव्य- * स्त्याज्यानि सङ्घसस्त्याज्या पापमतिस्तथा ॥ ३५ ॥ ज्ञान सुधार्य हृदि पुण्यशीले धार्ये तपस्तप्यमघारि नित्यम् । पूजा सुकार्या जिनपुणचानां भक्तिगुरोद्यतमोगमश्च ।। ३६ ॥ इति सामान्योपदेशः॥ ____ अथ प्राणातिपातोपक्रमः ।। येषाङ्केषाञ्च जीवानां प्राणानामतियातनम् । प्राणातिशत इत्याहुः सर्वज्ञा ज्ञानभासुराः ॥३७॥ यथा प्राणाः प्रियाः स्वस्य तथाऽन्यस्यापि सद्धिया। ज्ञात्वेति परप्राणानां नो बाधा क्रियतां कचित् ॥३८॥ आयाति यदि रक्षार्थी