________________
国家基影多多多多多多私密
देष्योऽपि तृणवत्रकः । सतां सोऽपि न वा हिस्यः किमुत तृणतयः ॥३९।। न धर्मो जातु पश्च श्रुतोऽपि शास्त्रविस्तरे। हिंसामया परश्चा-पितोऽयन्तया न किम् ? ॥४०॥ *प्रमाद्यति कुतो विद्या निरुयोगे कुतो धनम् ? कापट्ये च कुतः सख्यंस्तथा धर्मो न हिंसया ॥ ४१ ॥ यथाऽम्भसि निमज्जन्ति मिलया तर्तुमिच्छवः । दुर्गति यान्ति तदद्धि हिंसाऽध्वचारिमानवाः ॥ ४२ ॥
अथ त्रिमिर्विशेषकम् ॥ लावण्येन विना रूपं विना विद्यां वपुस्तथा । विना वारि सरस्तेन कमलानि न माधुपैः ॥ ४३ ॥ नरPal बिना यथा नारी वल्ली पादपमन्तरा । ती विना निशानाथो गृहम्पुत्रादिकम्धिना ॥४४॥ शोलम्बिना यथा साधुनंदी नीरम्बिना
तथा । न शोमले यथा सम्बम् पौपि दिसपा प्रथा ॥ ॥ इन्द्रवजावृत्तं ॥ स्वात्मादिवत्सर्वमिदम्बिविल्य, प्राणातिपातो | नरकप्रदाता । नो जातु कार्यो मनसा न चिन्त्यो, भव्यरिहामुत्रसुखाप्तिकामैः ॥ ४६ ॥
अथ मृषापादोपक्रमः ॥स्वचातुर्यप्रकाशाय परवञ्चनहेतवे । मृषा यत्प्रोच्यते वाक्यं मृषावादः स कथ्यते ॥४७॥ न कूटभापणकार्यम्प्राणान्तेऽपि मुमुक्षुभिः । न सिद्धिस्तेन जायेत प्रत्यवायः पदे पदे ॥४८॥ कुस्वामिसेवनासिद्धिः कान्तारे वाध्य रोदनात । न
दृष्टाकर्णिता क्यापि तद्वन्मिथ्यापि भाषणात् ॥ ४९ ॥ व्याघ्रभीत्या यथा वृद्धिमजो याति न वत्सः । सत्यम्विना तथा धर्मो न al याति पुष्टितां कचित् ॥ ५० ॥ न ययो न प विश्रम्मो न मैत्री चिरस्थायिनी । मिथ्यावादोक्तिौण्डीरे पदं धचे कदा नहि
॥५१॥ मैत्रीभेदः कलिस्तेन प्रेमाभावश्च शत्रुता । जायते त्याज्य एवायं सस्कुलोद्भवजन्मिभिः ॥५२॥ भसत्यवाग्भाषणदबुद्धेः कुर्याम विद्वान् खलु पक्षपातम् । इहापदादं नरकम्परत्र संयाति सत्यं वसुराजवच्च ।। ५३ ॥ उपेन्द्रवजावृत्तं ॥
* पुरुषे ।