________________
श्रीमयादिप्रथमानकीर्ति-सौमान्यर्पन्यास गुरुप्रणामी | पंन्यासमुक्तिर्विमलो विधत्ते, नाम्नोपदेशादिप्रदीपशास्त्रम् ॥ ७ ॥ यांसि ग्रन्थरत्नानि सन्ति भान्ति प्रभामरैः । आकर्षयन्ति चेतांसि जैनागममहोदधौ तेषाञ्छायां समाश्रित्य स्वात्मानुभावतस्तथा । कुर्वे बोधाय बालाना- मुपदेशप्रदीपकम्
|| 2 ||
113 11
अथ स्वचिनयोपक्रमः ॥ काहचापपतिर्युक्तिः सामजोर थित गुरुकरुवरीया करिष्ये पारमस्य शम् ॥ १०॥ दोषारमपाकृत्य गुणरत्नजिघृक्षया । विलोब्यतामयग्विज्ञे - रुपदेशमहोदधिः ॥ ११ ॥ निर्दोषः सुतराङ्कञ्चित् सदोषो नितरान्तथा । विद्यते न च ना लोके यतो इन्द्रमयञ्जगत् ॥ १२ ॥ शैत्यं हिमालये दोषः सिन्धौ क्षारत्वमित्यपि । प्रायो दोषोऽस्ति सर्वत्र त्यत्वा केपनिम्त्रिम् || १३ || सन्ति सन्तः सदा सन्तः स्वभावादेव भूतले । दुर्जना अपि तादृक्षाः सन्तूपदेशपानतः || १४ || अपास्य गुणरत्नानि द्वेषयेडमलन्तरां । गृह्णन्ति दुर्धियः प्रायो विशीर्यन्ते यतः स्वयम् || १५ || गुणपीयृपपानेहाः सदा सन्तु शिवार्थिनः । हंस समाश्रित्य विलसन्तु यथासुखम् ॥ १६ ॥
अथ ग्रन्थारम्भः ॥ सुपात्रे माति सद्विद्या मुकुरान्तर्यथाऽननम् । कलाऽपि विलसत्यस्मिन् रक्तिमेव सुवाससि ॥ १७ ॥ कुपात्रेऽनर्थकारिण्यः कला विद्यारमादयः । जायन्ते कुसुते शिक्षा गुरुणामिव दुर्धियि ॥ १८ ॥ सकयायपथमाश्रित्य व्यवहरन्ति नराः । त एवं सत्यसङ्कल्पास्त एव सत्यभाषिणः ।। १९ ।। धर्म एव सखा लोके गरीयान् दुःखहा तथा । सरीसर्व नरीनवि नैप्सितधामनि ॥ २० ॥ उद्यमादपरो नास्ति मित्रं सत्सौख्यकारकः । विद्यातुल्यं धनं नास्ति यद्वि कैश्विन गृह्यते ॥ २१ ॥ * पंन्यास मुक्तिविमलगणिः ।