Book Title: Aagam Manjusha 38B Chheyasuttam 05 B Panchkapp Bhasya
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003939/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील सुधर्मसागर गुरुभ्यो नमः On ळिने - आगममंजूषा [38/2] पंचकप्प-भासं * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर [M.Com., M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ दामि भहबाहुं पाईर्ण crimsglsuynaanniiN| मुत्तत्यकारगमिसिं दसाण कप्पे यववहारे.. व्याख्येयं 1 ॥ 1 ॥ कप्पंति णामणिप्फण्णं, महत्थं व्त्तुकाम्तो। माणिज्जूहगस्स भत्तीय, मंगलवाए~ संथुति ॥ 2 ॥ तित्थगरणमोकारो सत्थस्स तु आइए स्म्क्खाओ। इह पुण jeNa'jmayaNaM णिजूढं तस्स कीरति तु ॥ 3 ॥ सत्याणि मंगलपुरस्सराणि सुहसवणगहणधरणाणि । जम्हा भवंति जति य सिस्सपसिस्सेहिं पचयं (खाई)c॥4॥ मत्ती य सत्यकत्तरि तत्तो (तं कय ) उवओगगोरवं सत्थे । एएण कारणेणं कीरह आदी णमोकारो ॥ 5 ॥ वदि अभिवादयुतीए सुभसहो गहा तु प्रिगीतो। वंदण पृयण णमणं युणणं सकारमेगट्ठा ॥ 6 ॥ भदन्ति सुंदरन्ति य तुलत्थो जत्थ (स्स) सुंदरा पाहू । सो होति महवाहू गोण्णं जेणं तु बालते ॥ 7 ॥ पाएणं लक्खिजइ पेसलभावो तु बाहुजुय्ल्स्स्। उवषण्णमतो णामं तस्सेयं भवपाहुत्ति ॥ 8 ॥ अण्णेवि भहवाहू विसेसणं गोत्त(ग्ण गहण पाईणं । अण्णेसिं pa'visiDhe (पिय सिद्धे)विसेसणं चरिमसगलसुतं ॥ 9 ॥ चरिमो अपच्छिमो खलु चोहस पुषा उ होति सगलसुतं । सेसाण बुदासट्ठा सुत्तकर 'जायणमे. यस्स ॥ 10 ॥ किं तेण कयं ? सुत्तं, जं भण्णति तस्स कारतो सो u? / भण्णति गणधारीहिं सवसुर्य चेव पुषकतं ॥ 11 ॥ तत्तोचिय णिजूढं अणुग्गहवाय sNpyjtiinnN। so(to) sutta. कारओ खलु स भवति दसकप्पयवहारे ॥ 12 ॥ वंदे त भगवंतं भुभ्ह्सुभ्ह्स्बोभी। पवयणहियसुय(ह)केतुं सुयणाणपभावगं धीर्ण्॥.:.2॥ लघुभाष्य 1 ॥ 13 ॥ बदिसहों पुषमणिओ तदितीत चेव न्नाम्गोत्तेहि। इसरियाइ गुण भगो सो से अस्थित्ति तो भगवं ॥ 4 ॥ मई कलाणंति य एगट्टं तं च सुबहयं jss। so hoti सुषहभहो सोभणभहो सुभहोत्ति ॥ 5 ॥ खीरासवमादीणि तु सुभाणि भाणि तस्स तु भुन्नि। सबौ इह परलोए भदं तो स्व्तोभ्दो॥6॥ आमोसहादि इह तह परलोए hot'nnuttrsuraadii| सुकलप्पत्ती य तो ततो य पच्छा यशाणं ॥ 7 ॥ भातित्ति भैमहवा भाई णाणादीएहिं सो ज्म्हा। सो होति भद्दणामो कुणेति भदाणि वा जम्हा ॥ 8 ॥ पवयण दुवालसंग तस्स हितो जं kret'vocchiti। संघो तु परयणं तू हितोषदेसं अतो तस्स ॥ 9 ॥ केतसद्दो उसिए उसियं तुंगं तु तस्स तु सुहं तु। इहलोए परलोए सो भगवं होति परमसुही ॥ 20 ॥ वायणय पभावणया सुतणाणगुणा यजे वदति लोए। विउसपरिसाए~ मज्झे सुतणाणपभावणा एसा ॥ 1 ॥ किं कारण तस्स कओ महया भत्तीय तू णमोकारो ? / जम्हा तेणं जूढा अम्ह हियट्ठाय सुत्त इमे ॥2॥आयार्द्सा कप्पो ववहारो न्न्व्म्पुस्स्न्नीस्ण्दो। चारित्तरक्खणट्ठा सूयकडस्सुष्परि ठविता ॥ 3 ॥ अंगदसा अण्णाविहु उवासगादीण तेण उ बिसेसो। आयारदसा उ इमा जेणेत्थं वणियाऽऽयारा ॥ 4 ॥ दसकप्पश्ववहारा एगसुतक्खंध केइ इच्छति । केई व दसा एक कप्पयवहार बीर्य तु ॥ 5 ॥ रयणागरथाणीयं णवमं पुर्ण तु तस्स न्नीस्न्दो। परिगाल परिस्साबो एते दसकप्पबवहारा ॥ 6 ॥ किं कारण णिजूढा चरित्तसारस्स रक्खणट्टाए । खलियस्स तहिं सोही कीरह तो होति निरुवयं ॥ 7 ॥ सूयकडुवरि ठविता जम्हा तू प्ण्च्वास्प्रियाए। सूयकडमहिजति नू तो जोग्गो होति सो तेसिं ॥ 8 ॥ अणुकंपाऽवुच्छेदो कुसुमा भेरी तिगिच्छ पारिच्छा। कप्पे परिसा य तहा दिटुंता आदिसुत्तम्मि ॥ 9 ॥ ओसप्पिणि समणाणं हाणि णाऊण आउगवलाणं । होहिंतुबग्गहकरा पुरगतम्मी पहीणम्मि ॥ :3 ॥ 30 ॥ खेत्तस्स य कालस्स य परिहाणिं गहणधारणाणं च । बलविरिए संघयणे सदा उच्छाहतो चेव ॥ .:.4 ॥ 1 ॥ किं सेनं कालो वा संकयती जेण तेण प्रिहान्नी। भनाइन संकुयंती परिहाणी तेसि तु गुन्नेहि॥2॥ भणियंत समाए गामा होहितित म्सान्न्स्मा। इय कारण (खेत्ते) गणहाणी कालेचि । उहोतिमा हान्नी॥3॥ समए समए णंता परिहार्यते उ व्स्स्न्न्मादीया। दवादीपजाया अहोरत्तं तत्तियं चेव ॥ 4 ॥ दूसमाणुभावेणं साहुजोग्गा उदुलभा खेत्ता । कालेबिय दुम्भिक्खा अभिक्खणं हओण्ति डमरा य ॥l02॥5॥ दुसमाणुभावेण य परिहाणी होति ओसहिचलाणं । तेणं मणुयाणंपि तु आउग्मेहादिप्रिहान्नील्03॥6॥ संघयणंपिय हीयह ततो य हाणी य धितिबलस्स भ्वे। विरियं सारीरवलं तंपिय परिहाति सत्तं च l04॥आ हायति य सद्धाओ गहणे परिव(य)हणे य मणुयाणं । उच्छाहो उज्जोगो अणालसत्तं च एगट्ठा ॥l05॥8॥ इय णाउं परिहाणि अणुग्गहवाएं एस साहूणं । NijUDha'NukaMpAe दिटुंतेहिं इमेहिं तु ॥ 9 ॥ pagaraNaceDa'NukaMpA दढविदड्ढेहि होयगारीणं । जह ओमें बीयभत्तं रण्णा दिण्णं जणवयस्स ॥ .:.5 ॥ 40 ॥ एवं अप्पत्तश्चिय पुष्वगतं kei mA hu mrihNti| to उद्धरिऊण ततो हेवा उत्तारियं तेहिं ॥ 1 ॥ मा य हु वोच्छिजिहिति चरणणुओगोत्ति तेण न्निज्जूद्ध्ण्। योच्छिण्णे पहु तम्मी चरणाभावो भवेजाहि ॥ 2 ॥ कह पुण तेण गहेतुं दिण्णाई तस्थिमो तु दिह्रतो । जह कोई दुरारोहो सुसुरभिकुसुमो तु कप्पदुमो ॥ 3 ॥ पुरिसा केड असत्ता तं आरोदण कुसुम्घ्न्न्त्त्त्था। तेसिं अणुकंपट्ठा कोइ ससत्तो समारुझे ॥ 4 ॥ घेत्तुं कुसुमा सुहगणहेतुगं गंथिउं दले तेसिण्। तह चोइसपुष्तरं आरूढो भैवाहू तु॥5॥ अणुकंपट्ठा गथिउं सूयगडस्सुपरि ठवे धीरो । तं पुण सुतोवएसेण चेव गहितं ण सेच्छाए ॥ 6 ॥ अण्णह गहिए दोसो असाहर्ग होति णाणमाईणं । केसवमेरीणातं वक्खातं पुत्रसामइए ॥ 7 ॥ अहवा तिगिच्छओ तु ऊणहियं वावि ओसहं दिजा। तेहिं तु (तहिं तू )ण कजसिद्धी सिद्धी विवरीयए भवति ॥ 8 ॥ पारिच्छ परिच्छित्तू पकप्पमादी दलंति जोग्यास्स । परिणामादीणं तू दारुगमादीहिं जातेहिं |..6॥49॥पारिच्छ् आदिमुत्ते पूर्व भणिया तुजाउ चिहिसुत्ते। सेलघणादी परिसा परंताई यमणिहिती ॥ 50 ॥ परिसादारं भणितं कप्पहारं कमेण (266) 2064 पञ्चकल्पमाप्यं 40 बाम-38इसेउस् एचकल्प"6,आगे.एलसून भामुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ - इदान्निण्। किं पुण उक्मकरणं बहुवत्तवति णाऊणं ॥ 1 ॥ किं पुण कप्पज्झयणे वन्निजति भण्णती सुणसु ताव्। जे अभिहिता उ अत्था तहियं ते ऊ समासेणं ॥ 2 ॥ कप्पे पकप्पिए चेव, क्प्प्न्निजेत्तिआव्रे। फासुए एसणिजे य, संजमे इत्तियावरे । ..7 ॥ 3 ॥ वालए वागए चेव, चम्मए पट्टए था। पम्हए किमिए चेव, धातुए मीसतेति य । / ..8 ॥ 4 ॥ उवसंपया चरित्तस्स, चरित्ते कैविहे इय ? / णियंठा कति पग्णत्ता ?, कहं समोतारणातिय ॥ ..9 ॥ 5 ॥ ववहारे कस्स पण्णते?, कहं पडिसेवणाविय ? / देसभंगे कहं वुत्ते?, सबभंगेत्तियावरे ॥ ..10 ॥ 6 ॥ पच्छित्ते कैविहे वुत्ते, छ्त्त्त्थान्नित्तियाव्रे|प्ण्च्त्त्त्थान्ने चतुट्ठाणे, तिट्ठाणे इत्तियाव्रे॥.:.11॥7॥ छट्ठाणे दंसणे वुत्ते, संजमे इत्तियाव्रे। गाहणा य चरित्तस्स, एमेता पडि. व्त्तिओ॥..12॥8॥ कप्पो उ होति दुविहो जिणकप्पो चेव येरकप्पो y। दुविहो उ कप्पिओ खलु दवे भावे य णायवो ॥ 9 ॥ आगमणोआगमओ दशम्मी कप्पिओ भवे दुविहो। आगमतोऽणुवउत्तो णोआगमतो इमो होति ॥ 60 ॥ जाणगसरीर भविए तपतिरित्ते य होति न्नाय्चो। जाणग मयगसरीरं भविओ पुण सिक्खिही जो तु॥1॥ वतिरित्तो एगभवो बदाऊ अभिमुहो य बोद्धबो । भावेवि होति दुविहो आगमणोआगमे चेव ॥ 2 ॥ आगमओ उवउत्तो णोआगमओ य पिंडमाईणं । गहणंमि कप्पिओ खल पवावेतुं च सेहाणं ॥ 3 ॥ जं जं जोग्ग जतीणं आहारादी तहेव सेहा या एयं तु कप्पणिज अपरिगहणा अकप्पम्मि ॥ ..13 ॥ 4 ॥ आहारि पलंबादी सलोममजिणादि होति उव्हीए। सेजाए दगसाला अकप्प सेहा य जे अन्ने॥5॥ केरिसय कप्पणिजं? फायगं, फासुयं तु केरिसगं ? / जीवजढं जं दवं तंपि य जं एसणिज तु॥6॥ दसदोसविप्पमुकं गहिय चसहेण उग्ग्मादीवि। एयं तु साहुजोग्गं गिण्हंतो संजतो होति ॥ 7 ॥ अहवा सत्तरसविहो संजम जं वावि सुत्तछंदेणं । मुंजति आहाराती विवरीयमसंजमो होइ॥8॥ आहारस्स उ भेदा असणादी उबहिणो उ वालादी। एतेसिं तु परूवण वालयमादीणिमा होति॥..14॥9॥ वालेहि णिफणं वालयमोण्णोट्टियादिगं होति। वक्केहि तु णिप्फणं वागज सणवकमादीगं ॥ 7 ॥ चम्मं चम्मपडीए पट्टो उण होतिमो मुन्नेय्वो। पालथोग्गहपट्टा तिरीउपट्टो य एमादी ॥ 1 ॥ पम्हज हंसगम्भादि अहवा कप्पासियं मुणेय । कोसेजपट्टमादी जं किमियं तू पवुञ्चति ॥2॥छुब्भ्ति वंसकरिडो कमिवि देसंमि तरुणते घ्द्दे। बटुं तो पूरयतीतं घर्3अयं चिप्पिए तमि ॥ 3 ॥ संकोहेऊण कणयं तेहिं तम्हा उ किजए सुत्तं । तेण बुयं जं वत्थं भण्णति तं धातुतं णाम ॥ 4 ॥ दुगसंजोगादीहिं एएसिं चेव वालयादीणं । तं मीसयंति भण्णति जह ऊमक्खो(दुहं kho0)म्हियादीयं ॥ 5 ॥ वत्तव चसहेणं भेयपभेदा उ जेतिया तेसिं । सुदेहेतेहिं तु उवसंपण्णो हु सचरित्ती ॥ 6 ॥ अहवा पंचविहातो उवसंपय होतिमा समासेणं । सुय मुहदुक्खे खेत्ते मग्गे विणए य बोदवा ॥ 7 ॥ अहवा तिविहुवसंपय णाणे तह दसणे चरिते y। चरितं च कतिविहं तू पंचविहं तं इमं होति ॥ 8 ॥ सामइयं छेदुवट्ठावर्ण च परिहारसुद्धियं चेव । तनो य सुहुमरागं अहखायं चेव बोद्धवं ॥ 9 ॥ अहवा वयसमितादी सराग तह वीत्राग्म्ह्वावि। खाइग खओवसमितं उवसमियं वा भवे तिविहं ॥ 8 ॥ भेदा उ चसद्देणं होति इमे णाणदंसणाणं तु। खाइय खओवसमियं दुविहं णाणं मुणेयश्वं ॥ 1 ॥ खइयं केवलनाणं खओवसमियाइं सेसणाणाई । खइयं खओवसमियं उपसमियं दसणं तिविहं ॥ 2 ॥ कस्सेतं चारित्तं? णियंठ तह संजयाण, ते क्तिहा?| पंच णियंठा पंचव संजया hA~time kmso॥3|| pulae bausa कुसीले होति णियंठे तहा सिणाए या एएसि एकेको पंचविहो होति बोदवो ॥4॥न्नान्न्पुलाए तह दसणे य चारित्त लिंग अहसुहुमे । एसो पंचविहो खलु पुलयणियंठो मुणे । / एसो पंचविहो तू बौसणियंठो मुणेयको ॥ 2 ॥ दुविहो होति कुसीलो पडिसेवणया तहा कसाए या एक्कको पंचविहो परू. वणा तेसिमा होति ॥7॥न्नान्न्प्द्दिसेव्न्नाए दंसण चरणे य लिंग अह्सुहुमे। पडिसेवणाकुसीलो पंचविहो एस न्नाय्बो॥8॥न्नान्न् कसायकुसीले दसण चरणे य लिंग अह्मुहुमो। एस कसायकुसीलो पंचविहो तू मुणेयवो ॥ 9 ॥ पढमगसमयनियंठे अपढम चरिमे व तह अचरिमे या तत्तो य अहासुहमे पंचमए होति न्नाय्चे॥9॥ पंचविहे सिणाए तू अच्छवी तह असवले अक्म्म्से। संसुद्धणाणदंसणधरे य होती चउत्थे तु ॥ 1 ॥ अरहा जिणे य केवलि अप्परिस्सावी य होति प्ण्च्मे। एते पंच विकप्पा सिणायस्स तु होंति णायचा ॥ 2 ॥ पंचविह संजतावी सामाइय छेउवट्ठ प्रिहारे। सुहमे य अहक्खाए एकेके ते पुणो दुविहा । l0170॥3॥ इत्तरिए आवकही सामाइयसंजए भवे दुविहो । दुविहे य छेउबट्ठो sa'tiyAre णिरतियारे y॥l.171॥4॥ परिहारविसुदीए णिविसमाणे तहेव निविट्टे । दुविहे य मुहमरागे संकिस्संते विसुझंते ॥ l0172॥5॥ अहखाओविय दुविहो छउमस्थो चेव केवली चेव । एसो तु संजतो खलु पंचविहो होति णायवो ॥l0173॥6॥ सामाइयम्मि उकए चाउजामं अणुत्तरं धम्म । तिविहेण फासयंतो सामाइयसंजनो स खलु ॥ l0174॥7॥ छेतृण तु परियागं पोराणं तो ठवेति अप्पाणं । धम्मम्मि पंचजामे छेओवट्ठावणो स खलु ॥ l0175॥8॥ परिहरति जो विसुद्ध पंचजामं अणुनरं धर्म । तिथिहेण फासयंतो परिहारियसंजतो स खलु ॥l0 176 ॥ 9 ॥ लोभमणुं वेदितो जो खलु उवसामओ व खवओ वा। सो सुहुमसंपराओ अहखाया ऊणओ किंचि ॥ l0177॥10॥ 1065 पञ्चकल्पभाप्यं - मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ उबसंते खीणम्मि व जो खलु कम्मम्मि मोहणिज्जम्मि छउमत्थो व जिणो वा अहवाओ संजतो स खलु ॥ la0 178 ॥ 1 // एतेसि समोतारो दुविहो सद्वाण तह परद्वाणे । वोच्छामि आणुपुत्रिं जो जत्थ समोयरति तेसिं ॥ 2 ॥ जहणुवसंपजणता सवेसिं चेव पुच्छिया u। वाकरण जहाकमसो तेसिं इणमो उवोच्छामि ॥ 3 ॥ पुलगो तु पुलागतं जहमाणो जहर सो लाग्त्ण्। उपजे संजम अहवावि कसायसीलं तु ॥ 4 ॥ बउसो उ बउस्सत्तं जहती पडिसेवणं कसायं वा । saMjama'saMjama अस्संजमं च पडिवज्जती सो तु ॥ 5 ॥ पडिसेवणाकुसीलो विजहति पडिसेवणाकुसीलत्तं । बौस कसायकुसीलं पडिवज असंजमं वावि ॥ 6 ॥ अहवावि संजमासंजमं तु पडिवज्जती ततो सो u। जोवि कसायकुसीलो विजहति सो तू कसायत्तं ॥ 7 ॥ पुलगं व बाउसेवा अहवा पडिसेवणाकुसीलं तु । पडिवज णियंठं वा अहवावि असंजमं वावि ॥ 8 ॥ अहवा संजमसंजम उवसंपजे तु सो चुतो त्त्तो। णिग्गंठे उ नियंठत्त विजहति तत्तो चुतो संतो ॥ 9 ॥ उवसंपज कसायं सिणाय अहवा असंजमं वावि। विजहति सिणायगत्तं सिणायगो ऊ चुतो तत्तो ॥ 110 ॥ उवसंपजति तत्तो सिद्धिगतिं सो पहीकम्मंसो । एसो तु नियंठाणं समुयारो संजयाणेत्तो ॥ 1 ॥ सामादिसंजतो तू सामइयत्तं जहन्त किं जहति । किं वा उवसंपजे ? एवं पुच्छा उ सधेसि ॥ 2 ॥ सामइयत्तं जहती सामाइयसंजते चुते तत्तो । छेदुवठावणियं वा पडिवज्जति सुहुमरागं वा ॥ la0 179 ॥ 3 // अहवावि संजमासंजमं च अस्संजमं च पडिवज्जे छेदुवठवणीए पुण बिजहति से छेदुबट्टवणं ॥ la0 180 ॥ 4 // परिहारविसुद्धीयं अहवावी सो तु सुहुमरागं तु । अस्संजम संजम संजमं च पडिवचती अहवाल0 181 ॥ 5 ॥ परिहारविसुद्धीओ विजहति तत्तो चुतोवि तं चेव उवसंपजति छेदं अहह्वावि असंजमं सो तु ॥ la0 182 ॥ 6 // विजति मुहुमसरागो ततो चुतो सुहुमसंपरायत्तं । उवसंपजति सामातिसंजमं छेदमहवावि ॥ la0 183 ॥ 7 // अहव अहक्खायं तू अस्संजममहव सो तु पडिवजे । अहखातसंजमो पुण अहवायत्तं विजमाणो ॥ la0 184 ॥ 8 // जहति अहक्वायत्तं उवसंपजति सो चुतो त्त्तो। सुहुमं च संपरागं अस्संजम सिद्धिगतिमहवा ॥ la0 185 ॥ 9 // एस समोतारो खलु अहवावि नियंठसंजएसुं तु । संजयनिम्गंथेसु य अवरोप्परतो समोतारो ॥ 120 ॥ पुलगवउसाण duShavi सामैछेदे तू समोतारो । ओतरति कुसीलो पुण आदिले चऊपि ॥ 1 ॥ णिम्गंथसिणाता पुण समोतरंते तु ते अह्खाते। एवं तु नियंठा तू ओतरिया संजते तु ॥ 2 ॥ पुलबउसकुसीलेसुं सामैछेदा समोतरंती तु । परिहारसुडुमरागा ओतरति कुसीलएसुं तु ॥ 3 ॥ ओतरति अहक्खाओ णिम्गंथसिणातएस दोसुंपि एमेत समोतरिता अण्णोष्णेसुं जहाकमसो ॥ 4 ॥ उत्तारे सक्षमहवयाणि णियमा तु सवदतेसु ण तु सवपज्जवेहिं जम्हा सामादिए उदितं ॥ 5 ॥ पढमम्मि सङ्घजीवा बीते चरिमे य सङ्घदवाई सेसा महवता पुण (खल) तदेकदेसेण दव्वाणं ॥ 6 ॥ एतेसि णियं ठाणं आवण्णाणं तु संजयाणं च ववहारो होति दुहा पच्छित्ते आभवंते य ॥ 7 ॥ पच्छिते पंचविहो आगममादी उ होति न्नाय्च्यो। कस्साभवति ण वावी ? सच्चित्तादी तु आभव्व ॥ 8 ॥ सावरा हिस्स ववहारो, अवराहो पडिसेवणा पडिसेवणा य कतिहा?, तीसे भेदा इमे भवे ॥ 9 ॥ दप्पिया कप्पिया चेव, दुविहा प्द्दिसेव्न्ना। जयणाऽजयणा कप्पी, जयणा सुद्धो तु सेवतो ॥ 130 ॥ जयणासेवी कप्पो दप्पो जयणाए~ अजयणाए य आवज्जति सद्वाणं वण्णिज्जति वित्थरो कप्पे ॥ 1 ॥ पडिसेवगस्स होती देस भंगो य सङ्घभंगो y। अवराहे के रिसए देसे सवेऽवि सो होति ? ॥ 2 ॥ पणगादी जा छेदो एसो खलु होति देसभंगो तु। मूलादि उवरिमेसू णायको सहभंगो उ ॥ 3 ॥ तस्स उ विमुद्धिहेतुं पच्छित्तं तस्स केत्तिया भेदा ? / छडाणादीया खलु परूवणा तेसिमा होति ॥ 4 ॥ छसु काएसवएस य उहि एगिंदियादि पंचविहं संघट्टण परितावण उदवणे चैव निष्फण्णं ॥ 5 ॥ चौहा तु णाणवंते दंसणवंते चरित्तवंते य । तत्तो चियत्तकिचे अहवा दवाइयं चौहा ॥ 6 ॥ अहवा अतिकमादी चौहा कोहाइयं च चौहा तु । णाणादियारमादी होती तिविहं च पच्छित्तं ॥ 7 ॥ अवा आहारोबहिसिजतियारे य होति तिविहं तु । उग्गम उप्पायण एसणा य तिविहं तु एकेके ॥ 8 ॥ आलोयण पडिकमणे तदुभयमेवं तु होति तिविहं तु । सच्चित्ताचित्तमीसग तिविहं चेदं मुणेयचं ॥ 9 ॥ अहवा सत्तट्ठविहं नव दसहा वावि होति पच्छित्तं । आप्रेय पडिकमणे मीस विवेगे य बोसग्गे ॥ 140 ॥ उदुग तवे य तत्तो सबै तुवरि सत्तमं छेदो। अट्ठविह छेद दुविहो देसे सर्व्वे य बोद्धवो ॥ 1 ॥ णववि सङ्घच्छेदो दुह संजमुवटुविजती मूलं कालंतरमित्तरे पुण खेत्तंतों बहिं च दसभेदं ॥ 2 ॥ ahava'NNaha दुविहेदं एगविहं बाबि होज णाय । रागद्दोसा दोणी एगविहोऽसंजमो होति ॥ 3 ॥ छट्टाणे दंसणेत्ती जो काए छविहे ण shhtii। णत्थिण णिचादी वा उडिहमेयं तु मिच्छतं ॥ 4 ॥ धम्मत्थिकायमादी कालंतादिं तु छत्तु द्वातिण्। जो ताई ण सद्दहती छष्टिमेयं तु मिच्छत्तं ॥ 5 ॥ संजमो सतरसविहो उ सामाइयमादि अहव प्ण्च्विहो। गाहृणता व चरित्तस्स गणं चिय गाहणा होति ॥ 6 ॥ किह पुण चरित्तग्रहणं होजाही? भण्णती इमेहिं तु । वेरम्गेणं अहवा मिच्छत्ता होइ सम्मत्तं ॥ 7 ॥ सम्मत्ताउ चरितं अहवा होजा इमेहिं गहणं तु । सवणे णाण विणा मादी गाण चरिते ॥ 8 ॥ अहवावी उवएसो एगहं होति गाहणाउत्ति तह उवदिस्सति जह ऊ चारितं गेव्हती सो तु ॥ 9 ॥ अविराहणम्मि य गुणा दोसा य विराहणे चरित्तस्स । तह गाहि1066 पञ्चकल्पभाष्यं मुनि दीपरत्नसागर - Page #6 -------------------------------------------------------------------------- ________________ जति जह तं (तू) ओगाढो होति चारित्ते ॥150॥न्नान्ने तह दंसणे य जातिग्गहणेण संसुया एया। एयातिं गाहिंते गाहणता वण्णिता एसा ॥ 1 ॥ एमेता जा भणिता अहवा अवहारणे चसहो तु। पडिबत्ती उवगारो वागरणं वावि प्द्धिव्त्ती॥2॥ एतं कप्पे वणिजती उ अन्ने य बहुविहा अत्था। अत्येसु अणेगेसुय कप्पभिधाणं मुणेयम् ॥ 3 ॥ सामत्ये वण्णणा काले, छेयणे करणे था। ओवंमे अहिवासे य, कप्पसहो वियाहिओ ॥ ..15 ॥ l06॥4|| सामत्थे अट्ठ मासे वत्तीकप्पो tu hoti gmbhgto|vnnnnnn अज्झयणं तु कप्पिय जहमेगसाहूणं ॥ 5 ॥ काले हेमंताणं जह तु द्स्राय्क्प्प्तिक्ते। छेदणे जह केसे तू चौरंगुलवज कप्पेहि ॥ 6 ॥ करणे वत्तीकप्पिय अहो इमेणं जहा तु पुरिसेन्न्ण्। आइञ्चचंदकप्पा हवंति जह साहुणा धम्मी ॥ 7 ॥ सोहम्मकप्पवासी अहिवासे जह तु हओण्ति देवा तु। एते सामत्थादी जोएयचा इहं कप्पे ॥ 8 ॥ कप्पज्झयणमधीतुं अतियारविसोहणं समत्थे u। कतिविहपायच्छित्तस्स परूवणा वण्णणा होति ॥ 9 ॥ काले उडुबद्धाणं वासावासं च वुड्ढवासं वा। वसती जहाविहं खलु उस्सग्गववायसंजुतं ॥ 160 ॥ तवसोहिमतिकंतं छिंदति पणगादिएहिं प्रियाग्ण्। कुणै य तहा पयत्तं जह तं दिण्णं वहै सम्मं ॥1॥ओव्म्मे जिणकप्पो जाणणगहणे य सो हवति गीतो। अहिवासे मासादिसु ऊणतिरित्ते विभासा तु॥2॥ सजेसि कप्पाणं पण्णवण परूवणा उन्न्व्म्ण्मि। आसज उ सोयारं पुषगते वा इहं वावि ॥ ..16 ॥ 3 ॥ एतेसिं सव्वेसिं छव्विह कप्पाइयाण क्प्पान्न्। पण्णवण परूवणता णवमे पुचम्मि णिदिवा ॥ 4 ॥ सातार पुण आसज हाजइह काप्प अहव न्न्व्म्म्मि। धारणगहणसमस्ये ताहित असमत्थे इहई तु॥5॥ कप्पाणं वक्खाणं पुख्यगते वणितं समत्तं तहयोवगन्तिकाउंणबह-ल माणो ण काय्ब्बो॥6॥द्ब्वे खेत्ते काले उम्गहसंघयणधारणगुरूणं । तंपी वह मण्णिअजं एगपदे पदं अस्थि ॥ .:.17 ॥ 7 ॥ दुस्समाणुभावेणं हाणी विरियस्स ओसहीर्ण तु। दुलभाणि य दवाई जाई जोग्गाई त्न्नुभावे॥ 8 ॥ खेत्ताणि प(य)हायंती विहारजोग्गाइं तदणुभावेण । दुभिक्खपौरकालो तेणणुभावेण मणुयाणं ॥ 9 ॥ लदी उम्गहणम्मी संघयण धारणा य प्रिहाति। ण य सीसायरियाणं सत्ती वत्तुं च सोतुं वा ॥170॥न्न् य संति बहू गुरवो जे वत्तारो य हुंति atthss। tevi Na savvassa lahu~ पसादसुहुमा (मुदा) भवंती तु ॥ 1 ॥ इय णातुं परिहाणीं जं एगपदेवि एगमत्थपदं । बहु मंतव्वं तंपि हु किं पुण संतेसु णेगेसु ॥ 2 ॥ तो ण पमाएयव्वं ण य भत्ती तू तहिं ण कायब्वा । सुठुतरं उज्जोगो कायव्वो तम्मि पित्तव्ये ॥ 3 ॥ सो पुण पंचविकप्पो कप्पो इह वण्णिओ स्मासेन्न्ण्। वित्थरतो पुव्वगतो तस्स इमे होंति भेदा तु ॥ 4 ॥ छविह सत्तविहे य दसविह बीसतिविहे य बायाले । जस्स तु णस्थि विभागो मुबत्त जलंधकारो सो॥.:.18॥5॥ विभयण विभागु भण्णति जहेरिसो छविहो य सत्तविहो । णामादिविभागो वा जस्सेसो ण विदितो होति ॥ 6 ॥ सुबत्त सुट्ट वत्तं तस्स निवुडस्स वा ज्ल्म्गाहे। होती सचक्खुयस्सवि जहंधकारो मणुस्सस्स ॥ 7 ॥ अहवा जलंधकारो मेहोत्थइयंमि होति ग्ग्न्न्म्मि। अहवा जलंधकारो जत्यादिचो ण दीसति तु॥8॥ एवं तु अंधकारो कप्पषकप्पं पडुच तस्स भवे । अहवा सो चेव जलो भवै य से अंधकारं तु ॥ 9 ॥ छविहकप्पस्सिणमो णिक्खेवो छबिहो मुन्नेय्चो। णामं ठवणा दविए खेत्ते काले य भावे y॥180॥ जेण परिम्गहिएणं दवेणं कप्पो होति न्नाऽक्प्पो। तं दब्वमेव कप्पो कारणकजोक्यारातो ॥ 1 ॥ सो तिविहो बोद्धब्बो जीवमजीवे य मीसतो चेव । एतेसि तु विभागं वोच्छामि अहाणुपुवीए ॥ 2 ॥ तिविहो य जीवकप्पो दुपय चउप्पय तहेव अपदेहिं । अहिगारो दुपदेहिं तत्यदि य मणुस्सदुपदेहिं ॥ 3 ॥ तत्थवि य कम्मभूमतुसंखिजगवासआउएहिं तु। पब्बइतुकामएहिं तत्थवि तू होति अहिगारो॥4॥ सो होति छब्बिहो तू बोद्धब्बो मणुयजीवकप्पो तु । बोच्छामि तस्स इणमो भेदविकप्पं समासेणं ॥ 5 ॥ पञ्चावण मुंडावण सिक्खावणुवट्ठ मुंज स्ण्व्स्न्ना। एसो त्थ (तु) जीवकप्पो छम्भेदो होति न्नाय्चो॥::.19 ॥ l07॥6|| अभुवगमों पञ्चावण मुंडावण होति लोयकरणं तु । गहणासेव. णसिक्खं सिक्खाविन्तमि सिक्खवणा ॥ l08॥7॥ वयठवणमुवट्ठवणा संभुंजण मंडलीए~ सह भोगो । एगततो सह वासो संवसणा होति णायचा ॥ l09॥8॥न्ना'. पवावित मुंडावणा तु ण ya'muMDie तु सिक्खवणा । एमादी तु विभासा पत्रावयती तु केरिसगो? ॥ 9 ॥ सुत्तत्थतदुभयविसारयस्स संगहउवायकुसलस्स । कप्पति पत्रावेतुं संवेगसुवटितमतिस्स ॥ .:.20 ॥ 19 // सुत्तत्येण विसारएं चउभंगो एत्य होति कायो। तं चेव तदुभयं खल विसारतो जाणतो तस्स ॥ 1 ॥ दवे भावे संगह दो आहारमादिए ॥ 1 ॥ दो भावे संगह दो आहारमादिएहिं तु । सिक्ख. वर्ण अगिलाए गेलण्णे यावि करणं तु ॥ 2 ॥ भावम्मि संगहो खलु णाणादी तं तु होति bodshyo। जाणइ वट्टावेतुं गच्छंतु उवायकुसलो तु ॥ 3 ॥ संसारभौविग्गो संविग्गो सो तु होइ णायव्यो । एतेसिं तु पदाणं चउभंगो होति एकेके ॥ 4 ॥ तदुभयविसारदो खलु ण संगहे कुसलों एत्य चुभ्ण्गो। तदुभयौवायकुसलो एत्यपि तु होति चउभंगो ॥ 5 ॥ तदुभयसंवि. गोहिवि चउभंगो एव होति कायव्यो । एवगुणजातियस्सा पव्वावेतु तु कप्पति तु ॥ 6 ॥ पञ्चाविता भणिता अहुणा पत्रावणिज वोच्छामि। पबजाए जोग्गा जे वा होती अजोग्गा तु ॥ 7 ॥ पञ्चावणारिहा खलु जातीकुल्रूव्विन्न्य्स्ण्प्न्न्न्ना। तधिवरीयगुणा खलु hA~ti अपञ्चावणाजोग्गा ॥ 8 ॥ तेसिं तु जे विवक्खा तधिवरीया हवंतिते न्निय्मा। अहवावि हमे वीस वजित्ता 1067पञ्चकल्पभाप्यं - मुनि दीपरत्नसागर Page #7 -------------------------------------------------------------------------- ________________ 5 सेसगा जोग्गा ॥ 9 ॥ वाले वुड्ढे नपुंसे य, जड्डे कीवे य वाहिए। तेणे रायावगारी य, उम्मत्ते य अदसणे ॥ .:21 ॥ 200 // दासे दुढे य मूढे य, अणत्ते जुंगितेइ या ओबद्धए य भयए, सेहणिप्फेडितेति य ॥ :::22 ॥ 1 ॥ गुश्विणी चालवच्छा य, पहावेतुंण क्प्पे। एसि परूवणा दुविहा, उस्स्ग्ग्व्वाय्स्ण्जुता॥..23॥2॥ कारणमकारणे अहव कारण जयणेतरा पुणो व दुविहा । एस परूवण दुविहा एत्तो बालादि वोच्छामि ॥ 3 ॥ तिविहो य होति बालो उक्कोसो मज्झिमो जहण्णो y। एतेसिं तिण्हंपी पत्तेय परूवणं वोच्छं ॥ 4 ॥ सत्तटुगमुक्कोसो छप्पण मज्झो य चतुतिय झ्न्न्न्नो। एयं वयनिफण्णं सभावओ होति णव भेदा ॥ 5 ॥ जहणो जहणसभावो मज्झसभावो तहेब उक्कोसो। एवं मज्झिम तिण्णी उक्कोसावी भवे तिण्णि ॥ 6 ॥ छिदंतमछिदंता तिमिवि हरितादि वारिता स्ण्ता। पुणरविय छिंदमाणा जति दिट्ठ गुरूण ba'paNeNaM ॥ 7 // उक्कोसो दऌणं मज्झिमतो ठाति बारितो sNto। jo पुण जहण्णवालो हत्थे गहिओवि णवि ठाति ॥ 8 ॥ दाहिणकरम्मि गहितो वामकरणं स छिंदती ताई। मंडलगमि व धरितो चिट्ठह एवं च भणितो तु॥9॥jh भणितो तह तु ठितो पढमो बीएण फेडियं ठाणं । तइओ न ठाति ठाणे अह रुम्भ(ब्व)ति विस्सरं रुयति ॥ 210 ॥ एतेसिं बालाणं पव्वाविंतस्सिमं तु प्च्छित्त्ण्। तिण्हपि कमेणं तू वोच्छामी आन्नुपुवीए॥1॥ औ-- पत्तीसा वीसा उगुवीसा चेव तिविह्वाल्म्मि। तव छेद वीसु पढमे विति मिस्सा ततिय छेदाती ॥ 2 ॥ औणत्तीस दिवसे सिक्खावितस्स मासियं लहुयं ॥ उक्कोसगम्मि बाले सो चेवा असिक्खणे गुरुगो॥3॥ अण्णे औणत्तीसं गुरुओ सिक्खे असिक्खि चुल्हुया। पुणरवि औणत्तीस लहुगा सिक्खेतरे गुरुगा (गुरुगा सिक्खे य छ्ल्लुहुगा)॥4॥ अण्णे औणत्तीसंद गुरुगा सिक्खे असिक्खि छ्ल्हुगा। (अण्णे उ औणतीसं सिक्खावितस्स होति प्च्छित्त्ण्|) छल्लहुगा सिक्खम्मि य असिक्खि गुरुगा औणतीसं ॥ 5 ॥ अण्णे सिक्खासिक्खे छम्गुरु तवों छेद छम्गुरू चेव । mUla'NavaDhe पारंचिगं च एकेकगं त्त्तो॥6॥ अहवा सो चेव तवो छेदादी मासमादिया होति। सिक्खावितमसिक्खे मूलेकदुगं तहेक्के कं ॥ 7 ॥ अह्वा सो चेव तवो छेदो पणगादि जाव छ्म्मासा। सिक्वाविंतमसिक्खे लहु गुरु एकेक उगुतीसा ॥8॥muul'nnvttuN च तओ पारंचियमेव होति एकेक । सिक्खासिक्खपगारा उक्कोसे होति बालेते ॥ 9 ॥ अहवा सो चेव गमो दिणेहिं सिक्खितरवजिए होति|मासादित्व्च्छेदा मूलाईया दिक्केक ॥ 220 ॥ एमेव मजिझमेऽवी णवरं दिवसा तु वीस बीसं तु । एमेव जहण्णेऽवी उगुवीसुगवीस । दिवसा तु ॥ 1 ॥ अहवा मज्झे मीसा जहण्णछेदादि अन्न्प्रिवाद्दी। तवछेदेगंतरिया मज्झि जहणे तु भयणाए ॥ 2 ॥ मज्झिमि वीस लहुओ सिक्खमसिक्खस्स मासिओ छेदो। वीसण्ण छेद लहुओ सिक्खमसिक्खे गुरुग तवो (गो जो) ॥ 3 ॥ अड्ढोकंती एवं तबछेदेगंतरा तु णेयब्वा । जा छम्मासा ताव तु परओ मूलादि एकेकं ॥ 4 ॥ औणावीस जपणे सिक्खावितस्स मासिओ छेदो। सो चिय असिक्खि गुरुओ जा छग्गुरु तिषिण परओ तु ॥ 5 ॥ अहवा ण होइ छेदो ठाणे चिय मूल तह य अन्न्व्त्त्त्थो। पारंचिए य तत्तो एवं भयणा जहण्णस्स ॥ 6 ॥ अह्वा पढमे छेदो तहिवसे चेव हवै मूलं वा । एमेव होति बीए तइए पुण होति मूलं तु ॥ 7 ॥ किं कारण सोधेसा ? दोसा तहियं इमे स्म्क्खाता। पश्चाविएसु तेसु तु उड्डा हाई मुणेयव्वा ॥ 8 ॥ भस्स वयस्स फलं अयगोले चेव हओण्ति छ्क्काया। णिसिभत्तमंतराए चारग अजसो य प्द्दिब्ण्धो॥..24॥9॥ लोगो वेती पेच्छह इणमो बंभवईण नु फलं तु। 2 अयगोलोविव तत्तो डहती सो जित्तिए मुक्को ॥ 230 ॥ भत्त णिसि मरगमाणे दिते तु रातिभत्तभंगो तु । हवै अदितम्मि ta'tarAiyaM बेइ लोगो y॥1॥ चारगपाला hu ime tu eva sNbhNti| loge जायति अजसो अहो इमे णिरणुकंपत्ति ॥ 2 ॥ तेण य पडिबंधेणं पडिबदा णवि कहिंचि विहरति । जे दोस णीयवासे ते पावते य अमरता ॥ 3 ॥ ऊणट्टे णस्थि PI चरणं पव्वाविंतोऽवि भस्सई चरणा । मूलावराहिणी खलु णारभते वाणिओ चेहू~ ॥ 4 ॥ उग्घायमणुग्घायं णाऊर्ण छव्विहं तवोकर्म । एमेव छेद छविह जिणचोदसपुषिए दिक्खा ॥ .:.25 ॥ 5 ॥ उम्घायमणुग्घातो मासो घाउ छच छविह तयेसो । एमेव छब्बिहोशिय छेदो सेसाण एकेकं ॥ 6 ॥ एवं पायपिछत्तं णाउ ण पब्बावए नओ बालं । णवरं पब्वाविंती जिणचोहसपुब्विअतिसेसी ॥ 7 ॥ ते जाणिउं गुणागुण बहुगुण णाऊण तेण दिक्खंति । के पुण जिणमादीहिं दिक्खिय बाला ? इमे सुणसु ॥ 8 ॥ सत्याए अतिमुनो मणओ सिजभवेण पुब्व्विदा। अतिसेसिणा य वतिरो छम्मासो सीहगिरिणावि ॥ 9 ॥ एते अव्ववहारी जह पब्वावितीह गच्छवासी तु। एयं इच्छं णाउं भषणति इणमो णिसामेहि ॥ 24 ॥ उबसंते व महाकुले णातीवम्गे व स्निसिज्त्रे। अजाकारणजाते वाले ptrj'nnunnnnaayaa||26||1|| पव्वजाएं परिणए बिउलकुले तत्य बाल होजाहि। मा सब्बे नेसि कते अच्छंतू नेण पब्बावे ॥2॥न्नातीव्र्गे यतहा ठेव(धेर)गमादी mayammi sNtmmi। जणवादरक्खतो साखेड आसण्णवालाई ॥ 3 ॥ एवं समितराणवि अजायवि डिटिबंध प्द्धिन्नीए। कजं करेमि सथियो जदि मे पव्यावतह वालं ॥ 4 ॥ एतेहि कारणेहिं पनाविजाहि गच्छवासी तु। पवावियाण तेसि इमेण विहिणा उ सारवणा ॥ 5 ॥ भत्ते पाणे धोवण सारणया वारणा निओज्ञ्न्या। चरण - करणसज्झायं गायत्रो पयत्तेणं । / ...27 ॥ 6 // निद्धमहुरेहिं आउं पुस्सति देहम्मि पाडवं मेहा। अच्छति जत्थ ण णजति सदादिसु पीहगादीया ॥7॥त्थावेनि सालवाडा पडिले - हणमादिसारणमभिक्खं । वारिजए अभिक्खं हरियादी छिंदमाणो y॥8॥ सामायारिं सर्व सज्झायं चेव ऊ पयत्तेणं । गाहिजति सो एवं जयणा एसा तु बालस्स ॥ 9 ॥ (267) 1068 पञ्जकल्पभाप्यं - मुनि दीपरत्नसागर Page #8 -------------------------------------------------------------------------- ________________ |तिविहो य होइ वुड्ढो उक्कोसो मज्झिमो जहण्णो य । एतेसि tiShaMpI पत्तेय परूवणं वोच्छं ॥ 250 ॥ दस आउविवागदसा दसभागे आउयं विभ्तिऊन्न्ण्। दसभागे दसभागे होति दसा ता इमा होति ॥ 1 ॥ बाला किड्डा मंदा बला य पण्णा य हायणि पवंचा । पम्भार मुम्महीविय सयणी वसमा य णायब्बा ॥ .:.28 ॥ 2 ॥ तहियं पढमदसाए अट्ठमवरिसादि होति ला दिक्खा तु। सेसासु छमुवि दिक्खा पम्भारादीसु सा ण भवे ॥ 3 ॥ buDDha'TThadasukkoso मझो णवमि दसमी य तु झ्स्स्न्नो। जं तुवरिं तं हेहा भयणाऽप्पचलं समासज ॥ 4 ॥ केसिंचिन पवंचादी वहढो उकोसगो उ जा स्त्रि। अट्टदसाए मझो णवमीदसमीसु य जहण्णो ॥ 5 ॥ कुरुकुयमादि णिसिद्धो जह मा बीयं करेहि एवंति । पुणरवि पकरेमाणो दिट्ठो साहिं ताहेतू॥6॥ उक्कोसो दठूर्ण मज्झिमओ ठाति वारिओ sNto। jo पुण जहण्णबुड्ढो हत्थे गहिओ णवरि ठाति ॥7॥त्थान्ने य चिट्ठसुत्ती जह भणियो तह ठिओ भवे प्द्ध्मो। बी-ध एण फेडियं तं तइओ णवि ठायै हाणे ॥ 8 ॥ एगुणतीसा वीसा औणावीसा य तिविह वुद्द्द्ध्म्मि। पत्तेयं तवछेदा पढमे बिति मीस तवछेदा ॥ 9 ॥ तह चेव विभागो तू जह वालार्ण । तु होति तिण्हंपि । किं पुण एसाऽऽरुवणा? भण्णति इणमो णिसामेहि ॥ 260 ॥ आवस्सय छक्काया कुसत्य सोए य भिक्ख प्लिम्ण्धो। थंडिल अप्पडिलेहा पमज पाढे करणजड्डो ॥ ..29 ॥ 1 ॥ आवस्सयं ण सको गाहेतुं जड्डयाए~ सो वुद्द्द्धो। छकाय ण सद्दहती ण तरति ते यावि परिहरितुं ॥ 2 ॥ कुदिडिकुसत्थेहिं तु भावितो निच्छए तगं मोनुं |logss अणुग्गहकरा चिरंपुराणत्ति अम्हे मो॥3॥ अतिसोयवादएणं पुढवि गिण्हति बहुं दवं छ्द्द्द्दे। अपरीहत्यो भिक्खायरियं पलिमंथ पात्व्हो॥4॥ थंडिल्लं णवि पासइ दुन्बलगहणी य गंतु ण चेइ। अण्णस्सवि वक्खेवो चोदण इहरा विराहणता ॥ 5 ॥ पडिलेहणं ण गिण्हति पमजणे यावि सो भवति ज्द्द्द्दो। नवि तीरति पाढेतुं दुम्मेहो जड्डबुद्धी y॥6॥ भंजति अभिक्खमालावगं च अण्णेसि वावि plimNtho। उवही वीसारेती छड्डेइ व पंथि व्च्च्ण्तो॥7॥ उढितणिवेसिंते चंकम्मते अबाउद्दिय्दोसा। चरणकरणसज्झाए दुक्खं वुड्ढो ठवेतुं जे ॥ 8 ॥ उग्घायमणुग्घायं छविह पच्छित्त कारणे तेणं । तम्हा वुड्ढ ण दिक्खे जिणचोहसपृथिए दिक्खा ॥ 9 ॥ पञ्चाविति जिणा खल चोहसपुत्री य जे य अतिसेसी। जिणमादीहिं तेहिं कयरे ते दिक्खिया बुड्ढा ? ॥ 270 ॥ सत्याए पुष्वपिता चोहसपुत्रीण जंबुणा सपिता । तंममोणं जणतो तु दिक्खितो रक्खियजेणं ॥ 1 ॥ एते अव्यवहारी इच्छामी णातु अणतिसेसी y। जह दिक्खते ? भण्णति सुणसू जह तेवि दिक्खंति ॥ 2 ॥ उवसंते व महाकुले णातीवम्गे व स्न्न्न्निसेज्त्रे। अज्जाकारणजाते वुड्ढस्सेवं भवे दिक्खा ॥3॥jh चेव य बालस्सा विभास नह चेव होति वुड्ढस्स । णवर इमो विसेसो अजाणं कारणा होति ॥ 4 ॥ अजाण णत्यि कोती स्ण्चा। कारणेहिं जति णाम होज दिक्खितो बुड्ढो । ताहे य तस्स सारण काया इमीयतु विहीय ॥ 6 ॥ भत्ते पाणे सयणासणे व उवही taheva vNdnne। चरणकरणसज्झार्य अणुयत्तणया य गाह्न्न्ता॥.:.30॥7॥ जारिसतभत्तपाणेण समाही दिजते सि तारिसगं । सयणीय महा(समा)भूमी पाउंछणमादि आसणयं ॥ 8 ॥ जतियं तरए वोढुं सीयत्ताणं व जत्तिएणं से। तत्तियमेत्तो उवही dijati se'nnumghvaae||9||vNdnne अणुकंपा कीरति ण य सारियम्मि वंदावे । चरणकरणसजमार्य अणुकूलेउं चरण गाहे ॥ 280 ॥ उवौंजिउं णिमित्ते दोण्हंपिय कारणा दुवग्गाणं । होहिंति जुगप्पवरा दुण्हवि अट्ठा दुवम्गाणं ॥ ..31 ॥ 1 ॥ ओहि मणो उवौंजिय परोक्खणाणी णिमित्त चित्तूणं । जदि पारगतो दिक्खा जुगप्पहाणा व होहिंति ॥ 2 ॥ दोण्णित्ति बालवुड्ढा पुणरवि दोवग्ग इस्थिपुरिसा य । सुत्तत्यदुगट्ठाए कालियपुवगयाट्ठा वा ॥ 3 ॥ पुणरवि दोवग्गा खलु समणा समणी य होति णायचा । तेसि अट्ठा दिती आहारो तेसि होहिंति ॥ 4 ॥ एत्तो वुच्छ णपुंसं सो किह णजेज जह णपुंसोत्तिआ भण्णतिण चेव कप्पति दिक्खितुं विहि अजाणते ॥ 5 ॥ तम्हा दिक्खा गीते दिक्खंते चउगुरु अगीयस्स । गीतेवि अपुच्छित्ता गुरुगा पुच्छा उवाएणं ॥ 6 ॥ अम्हं णपुंसगादी ण कप्पते एव भणिते साहेजा। को वा णिशेदो ते? भणिज भगवं! अहं ततिओ ॥ 7 ॥ अहवाविय मेना से णिव्वेदं पुच्छिया हु साहेजा। अहवावि लक्खणेहिं इमेहिं गाउं परिहरेजा ॥ 8 ॥ महिलासभावो सरवण्णभेदो, मेंद महंत मौया य वान्नी। ससहगं मुत्तमफेणगं च, एताई छप्पं. द्द्ग्ल्क्ख्न्नाई॥9॥ गती भवे पचवलोइयं च, मिदुत्तदा सीतलगत्तया या धुवं भवे दुक्खरणामधेजो, संकारपच्चंतरिओ ढकारो ॥ 29 ॥ गतिहत्थवत्थकडिभुमयभासदिट्ठी य केसलं. कारो|प्च्छ्न्न्म्ज्ञ्नान्नि य पच्छण्णतरं च न्नीहारो॥...32॥1॥ मंदा गती विक्खिवें वामहत्थं, लंबं णियंसेति जहेव इत्थी। कतिधभगं वापि करे अभिक्खं, सविन्भमं उक्खिवए भुमाओ ॥ 2 ॥ भासंतो यावि करं वस्थि णिवेसेति इस्थिया चेव्। हीणस्सरो य जायह दिट्ठी य सविस्भमा तस्स ॥ 3 ॥ केसे इत्थीव जहा आमोडति इस्थिमंडणं चेव । हायति एगंते या पच्छ आयरुचारं ॥ 4 ॥ पारसेसु भीरु महिलासु संकरो पमयकम्मकरणो या एयं बाहिरलक्खण णपुंसवेदो भवे अण्तो॥5॥ सो पुण णपुंसवेदो लिंगे तिविहेचि होति बोद्द्बो। कह लिंग तिए? भण्णति एत्थं एकेक वेदतिगं ॥ 6 ॥ उस्सग्गलक्खणं खलु थीपरिसणपुंसगाण वेदाणं । फुफुमदवग्गिमहणगरदाहसरिसा जहाकमसो ॥ 7 ॥ एकेके तिह भयणा इत्यी थीसरिस 1069 पञ्चकल्पभाप्यं - मुनि दीपरत्नसागर Page #9 -------------------------------------------------------------------------- ________________ पुरिस अपुमे य इय पुरिसणपुंसे या एकेके होति पेदतिगं ॥ 8 ॥ सो पुण णपुंसगो तू सोलसहा होति तू मुन्नेयो। पंडग कीवे वातिय कुंभी ईसालु सौणी य ॥ 9 ॥ तकम्मसेवि पक्खियमपक्खिए तह सुगंधि आसित्ते। विद्धित चिप्पिय मंतोसहीहिं वा उवहए जे य ॥ 300 ॥ इसिसत्त देवसत्ते एतेसि परूवणा इमा होति । तहियं पंडो तिविहो लक्खण दूसी च उवधाओं ॥ 1 ॥ पंडगलक्खण जस्सा जायाअवलोयणेण तु गहा (गि)| सो लक्खणतो पंडो दूसीपंडो इमो होति ॥ 2 ॥ दूसियवेदो दूसी दोसु य वेदेसु सज्जते दूसी। दो सेवै वा वेदे दोसु च दूसिजदी दूसी ॥ 3 ॥ दूसेति सेसए वा सो दुह आसित्तों तद् य तूसित्तो। सावचो आसित्तो अणवचो होति ऊसित्तो ॥ 4 ॥ उवघाओविय दुविहो वेदे य तब होति उपकरणे । वेदोबघा पंडो इणमो तहियं मुणेयो ॥ 5 ॥ पुष्टिं दुश्चिण्णाणं कम्माणं असुहफलविवागाणं उदया हम्मति वेदो जीवाणं पावकम्माणं ॥ 6 ॥ जह हेमकुमारो तू इंदमहे बालियाणिमित्तेनं । मुच्छिय गिद्ध अतिसेवणेण वेदोवघात मतो ॥ 33 ॥ 7 ॥ एयस्स विभास इमा जह एगो रायपुत्त वण्णेणं । तबियवरहेमसरितो तो से णामं कर्त हेमो ॥ 8 ॥ सो अन्नदा कदाई इंदमहे इंदठाणपत्ताओ । नगरस्स बालियाओ पुप्फादीहत्य दट्ट्णं ॥ 9 ॥ पुच्छति सेवगपुरिसे किं एया आगता उ इहैंति ? ते बिंती सोहम्गं मग्गंतेता वरत्थीओ ॥ 310 ॥ तो बेई एयासिं इंद्रेण वरो हु दिष्ण अहमेव । घेत्तृणं ता तेणं छूढा अंतेउरे सब्वा ॥ 1 ॥ तो णागरगा रण्णो उवट्ठिता मोयवेह एताउ । to beti majjha putto ki jAmAtA Na rucce me ? // 2 // to तासु अतिपसत्तस्स तस्स णिग्गलियसव्वचीयस्स वेदोवघातो जातो सागारीयं ण उट्ठेति ॥ 3 ॥ तो ताहिं रूसियाहिं सो अदागेहिं घातितो ताहे । वेदोवघातपंडो एसोऽभिहितो समासेणं ॥ 4 ॥ उबहुत उबगरणम्मी सेजातरभूणियाणिमित्तेणं । तो कविलगस्स वेदो वतिओ जातो दुरहियासो ॥ 34 ॥ 5 ॥ उवयौवगरणम्मी एवं होज्जा णपुंसवेदो u। दोसा स बेदुदिण्णं धारेतुं न चयै णायमिणं ॥ 6 ॥ जह पढमपाउसम्मी गोणो धातो तु हरियगतणस्स । अणुमजति कोडिचं वावण्णं दुब्भिगंधीयं ॥ 7 ॥ एवं तु केइ पुरिसा भोत्तूणं भोयणं पतिविसि । ताव ण भवति तुट्टा जाव ण पडिसेविओ वेदो ॥ 8 ॥ लक्खणदूसियडवधायपंडगं तिविहमेव जो दिक्स्खे। पच्छित्त तिसुवि मूलं दोसा तहियं इमे होंति ॥ 9 ॥ तरुणादीहिं सह गजो चरित्तसंभेदिणी करे विखा। इत्यिकहाउ कहित्ता तासि अवण्णं पगाइ ॥ 320 ॥ समलं आविलगंधिं खेदो य ण ताणि आसए होंति । सागारियं णिरिक्खइ मलिनु हत्थेहिं जिग्धै * ॥ 1 ॥ पुच्छति सोऽवि ya'pucvo णपुंसगो णविति अतिसुहं एवं आसय पोसे य तहा दुहावि सेवी अहं चेव ॥ 2 ॥ एवं पुच्छिन्तु तओ अहवावि अपुच्छिऊण सह सेवे गेण्हेजा ही समणं तेण कहेयव्व तो गुरुणं ॥ 3 ॥ छंदिय कहिय गुरूणं जो ण कहेति कहिएवि य उवेहि परपक्व सपक्वे वा जं काहिति सो तमावज्जे ॥ 4 ॥ सो समणसुविहिएहिं पवियार कत्थती अल्भ्मान्नो। तो सेवितुं पवत्तो गिहिणो तह अण्णतित्थी य ॥ 5 ॥ अजसो य अकित्ती य तमूलागं तहिं पवयणस्स । तेसिंपि होति संका सव्वे एतारिता मण्णे ॥ 6 ॥ एरिससेबी एतारिसावि एतारिसो चरति सहो । सो एसो गवि अण्णो असंखड घोडमादीहिं ॥ 7 ॥ जम्हा एते दोसा तम्हा गवि दिक्खणिजो पंडो हु । एसो पंडोऽभिहिओ एत्तो किलिवं पक्खामि ॥ 8 ॥ किलिवस्स गोण्णणामं तदभिप्पाओ कलिजए जस्स सागरियं से गलती किलिवोत्ती भण्णती तम्हा ॥ 9 ॥ सो हू णिरुम्भमाणो कम्मुदएणं तु जायए तइओ तम्मिवि सो चेव गमो पच्छित्तं चैव जह पंडो ॥ 330 ॥ उदएण बातियस्सा सविगारं जा ण होति संपत्ती । तचण्णियासंबुडित दितो तत्थिमो होति ॥ 35 ॥ 1 ॥ णावारूढो तच्चण्णितो तु दं अस्ण्वुद्द्म्गारिण्। ओवतिओ पुरिसेहि शडित्ति धारिजमाणोऽवि ॥ 2 ॥ एसो तु वातिगो हू अलभतो सेवितुं अणायारं कालंतरेण सोऽवि हु णपुंसगनेण परिणमति ॥ 3 ॥ दुविहो य होति कुंभी जातीकुंभी य वेदकुंभी य जातीकुंभी वायण्हिओ hu so bhaieN दिक्खाए ॥ 4 ॥ होइ पुण वेदकुंभी असेवओ सुज्झते सि सागरियं । सोऽविय णिरुवन्थी णपुंसगनाएं परिणमति ॥ 5 ॥ वेदुक्कडता ईसालुगो हु सेविजमाण ददूणं ण चएती धारेतुं भिमाणो भवे ततितो ॥ 6 ॥ सौणी उकडवेओ चडओ अभिक्ख सेवए जो तु। सोऽविय णिरुद्धबन्धी पुंसत्ताए~ परिणमति ॥ 7 ॥ तकम्मसेवि जो खलु सेविय तं चैव लिहति साणव्य । सोऽविय अपडियरंतो णपुंसगत्ताएं परिणमति ॥ 8 ॥ एगे पक्वे उदओ एगे पक्खम्मि जस्स अप्पो तु। सो पक्खपक्खिओ हू सोवि णिरुद्धो भवे अपुमं ॥ 9 ॥ सागारियस्स गंधं जिंघति सोगंधिओ भवे स खलु । कालंतरेण सोऽवी अलभतो परिणमे अपमं ॥ 340 ॥ विग्गह अणुष्पवेसिय अच्छति सागारियंसि आसत्तो ण य से भावोक्समो अलभंतो सोवि अपुम भवे ॥ 1 ॥ गालिय दो भाऊगा जस्स हु सो वद्धिओ मुणेयब्बो चिप्पिय बालस्सेव तु चिप्पिन् विराहितो जस्स ॥ 2 ॥ तेणुवहतवेदो अहवावी ओसहीहिं जस्स भ्वे। इसिसत्तदेवसत्ता इसिणा देवेण वा सत्ता ॥ 3 ॥ वद्धियमादि उबरिमा उच्च णपुंसा हवंति भवणिजा । जदि पडिसेवि ण दिक्खे अह गवि पडिसेवि तो दिक्खे ॥ 4 ॥ आदिलेसु दसस्तुवि पब्वाविंतो हु पावए मुलं जो पुण पव्वावेहा वदतेवं तस्स चउगुरुगा ॥5॥ जे पुण छन्तुवरिमगा पथ्यावितस्स चउगुरु तेसु । वदमाणेऽविय गुरुगा किं वदतेसो इमं सुणसु ॥ 6 ॥ श्रीपुरिसा जह उदयं धरिति झाणोववासणियमेहिं । एवमपुमंपि उदयं घरेज जदि को तहि दोसी ? ॥ 7 ॥ 1070 पञ्चकल्पभाष्यं - मुनि दीपरत्नसागर Page #10 -------------------------------------------------------------------------- ________________ अहवा ततिए दोसो जायति इयरेसु किं न सो भवति । एवं खु नत्थि दिक्खा सवेदगाणं ण वा तित्थं ॥ 8 ॥ भण्णति थीपुरिसा खलु पत्तेयं दोसरहियठाणेसु । णिवसंती इयरो पुण कहिं छुमति दोसुवी दोसा ॥ 9 ॥ संवासफासदिडीदोसा हू तस्स उभयसंवासे । अप्पत्यंचगदित जह राय मतो अवारंतो ॥ 350 ॥ एत्थंबगदितो अहवा जह बच्छो मातरं द अभिलसती मायाविय वच्छं दट्ट्ण पण्हुयति ॥ 1 ॥ अंब वा खज्वंतं दठ्ठे अहिलासों होति अण्णस्स । सागारियादि दट्ठे एव णपुंसे भवे दोसा ॥ 2 ॥ तम्हा हु ण दिक्खिज्जा एवं णाऊणमेत दोस्ग्न्न्ण्। चितियपदे दिक्खिज्जा इमेहिं अह कारणेहिं तु ॥ 3 ॥ असिवे ओमोदरिए रायद्द्द्द्डे भए व आगाढे गेलन उत्तिमद्वे णाणे तह दंसण चरिते ॥ .. 36 ॥ 4 ॥ रायदुद्रुभये ताण विस्स चैव ग्म्न्न्त्त्त्था। वेजो व सयं तस्स व तप्पिस्सति वा गिलाणस्स ॥ 5 ॥ paDicaragassa'satIe एगागी उत्तिम्त्त्त्थ्प्द्दिव्न्न्न्ने। अवावी a(कु) सहाए वैयावचर्3अता दिक्खे ॥ 6 ॥ गुरुणो व अप्पणो वा णाणादी गिन्हमाणे त्म्पिहिति। अचरणदेसा णिते तप्पे ओमासिवेहिं वा ॥ 7 ॥ एतेहिं कारणेहिं आगाढेहिं तु जो तु णिक्खामे पंडादी सोलसगं कयकज्जविगिंचणडाए ॥ 8 ॥ तस्स विही होति इमो दिक्खिजंतस्स कार्न्न्जाए। सो पुण जाणिमजाणी जाणति जाणी तहा ततिओ ॥ 9 ॥ गवि कप्पति दिक्खेतुं तमुवट्टित पण्णवेति अह एवं तुझ पति दिक्खा नाणादिविराहणा मा ते ॥ 360 ॥ जो पुण न जाणएवं तस्स विही होतिमा करेयवा । जणपचयट्टताएं जाणंतमजाणए वाचि ॥ 1 ॥ कंडिपट्ट भंड छिली कत्तरि खुर लोय परमतं पाढे धम्मक सनि राउल वबहार विगिंचणं कुजा ॥ 37 ॥ 2 ॥ कडिपट्ट भंड छिहली कीरति ण विधम्म अम्ह चेवासी कन्तरि khureNa'Nicche हाणी एकेक जा लोओ ॥ 3 ॥ लोएवि कए पच्छा भिक्खुगमादीमताई पाडिंति तंपिय अणिच्छमाणो पाढिती छलियकवाई ॥ 4 ॥ ताणिवि अणिच्छमाणे धम्मका नाऽवि हू अन्निच्छ्ते। परतित्थियवत्तयं दिज्जति ताहे ससमएवि ॥ 5 ॥ तंपिय अणिच्छमाणे उक्कमतो तस्स दिजए सुतं अण्णण्णसुत्तपलव पुत्रावरओ असंबद्धं ॥ 6 ॥ वीयारगोयरे थेरसंजुतो रत्ति दूरि तरुणाणं । गाहे मपि ततो घेरा जत्तेण गाहिंति ॥ 7 ॥ बेरग्गकहा विसयाण निंदणा उगुणिसियणे गुत्ता। चुक्कखलितम्मि बहुसो सरोसमिव तजए तरुणा ॥ 8 ॥ कतकज्जा से धम्मं कहिंति मंचाहि liNgmeyNti। mA haNa duevi loe अणुब्वता तुज्झ णो दिक्खा ॥ 9 ॥ इय पण्णविओ संतो जै मुंचति लिंग तो उ रमणिज्जं । अह गवि मुंचति ताहे भेसिजति सो इमेहिंतो ॥ 370 ॥ सणि खरकम्मितो वा भेसेइ कओ इहेस किंचियो । तेसासति रायकुले यदि सो वबहार मग्गिजा ॥ 1 ॥ एतेहिं दिक्खिओऽहं जतिविय लोगो ण याणते कोति । जह एतेहिं दिक्खितो तो ते बिंती ण दिक्खेमो ॥ 2 ॥ अज्झाविओवि एतेहिं चैव पडिसेह किं va'hIyaM ते? छलियकहादी कड्ढति कत्थ जई कत्थ छलिताई ? ॥ 3 ॥ पुवावरसंजुतं वेगकरं सततमविरुद्धं पोराणमद्मागभासाणियतं हवति सुतं ॥ 4 ॥ जे सुत्तगुणाऽभिहिता तत्रिवरीयाई गाहिओ पुष्टिं । तेहिं चैव विवेगो जह एरिसयं भवति सुतं ॥ 5 ॥ णिववैह बहुपक्खम्मि बाबि वुडंचगम्मि प्त्रिए। वोसिरणं वोच्छामी बिहीएं जह कीरए तस्स ॥ 6 ॥ भिण्णकहाओ भई विंती ण पढति इहं खु एरिसयं परतित्धिगादि वयम् जदि बेती तुज्झ समयंति ॥ 7 ॥ इय होतुत्ती वोत्तूण णिग्गतो भिक्खमादिलक्खेणं भिक्खुगमादी छोढुं विपलायंती पुणो तत्तो ॥ 8 ॥ कावालिए सरक्खे तबण्णियलिंगमादि वसभा तु । तं किंतु देउलादिसु सुतं छड्डित्तु वसन्ति ॥ 9 ॥ तिविहो होति य जड्डो भास सरीरे य करणजड्डो y। भासा जड्डो चौहा जल एलग मम्मण दुमेह ॥ 38 ॥ 380 ॥ जह जलवुड डो भासति जलमूओ एव भासइ अवतं जह एलगोत्र एवं एलगमूगो बलबलेति ॥ 1 ॥ मम्मणमूओ बोब्बड खलेइ वाया हु अविसदा जस्स दुम्मेहस्स ण किंची घोसंतस्सावि ठायै हु ॥ 2 ॥ दंसणणाणचरिते तवे य समितीसु करणजोगे य उवैईपिण गेहति जलमूगो एलमूगो य ॥ 3 ॥ NANAdi'TThA दिक्खा भासाजड्डो अपचलो तस्स सो य बहिरो य नियमा गाण उड्डाह अहिकरणं ॥ 4 ॥ तिविहो सरीरजड्डो पंथे भिक्खे तहेब बंदणए एतेहिं कारणेहिं सरीरजड्ड ण दिक्खेजा ॥ 5 ॥ अदाणे पलिमंधो भिक्खायरियाए अपरिहत्थो * udussAsa'parakama अहिअग्गीउदगमादीसु ॥ 6 ॥ आगाढगिलाणस्स य असमाही बावि होज मरणं वा जड्डे पासेवि ठिए अण्णे य भवे इमे दोसा ॥ 7 ॥ सेदेण कक्खमादी कुच्छण धुवणुपिलावणे दोसा । णत्थि गलओ य चोरो निंदियमुंडा य जणवादो ॥ 8 ॥ णेगे सरीरजड्डे एमादीया हवंति दोसा तु तम्हा तं गवि दिक्खे गच्छ महले va'NuSNAe ॥ 9 // इरियासमिईभासेसणासु आदान्न्स्मीगुत्तीसु। गवि ठाति चरणकरणे कम्मुदपूर्ण करणजड्डो ॥ 390 ॥ जलमूग एलमूगो अतिथूरसरीर करणजड्डो य दिक्तस्सेते खलु चउगुरु सेसेसु मासलहू ॥ 1 ॥ भासाजैडं मम्मण सरीरजैडं च णातिथूरं च जावजिय परियट्ठे करणे जडं तु छम्मासे ॥ 2 ॥ मोतुं गिलाणकजे दुम्मेहं वावि पाढि छम्मासे । ताहे तं दुम्मेहं जोऽविय करणम्मि सो जड्डी ॥ 3 ॥ छण्हुवरि तेसि दोन्हवि आयरिओ अण्ण गाहे छ्म्मासा। पच्छा अण्णो ततिओ सोऽविय छम्मास परियहे ॥ 4 ॥ जोऽविय तं गाहेती सिस्सो तस्सेव सो हवति ताहे । तहवि ण गिव्हे जदि ह कुलगणसंघे विगिंचणता ॥ 5 ॥ दुविहो य होति कीवो अभिभूओ चेव अणभिभूतो य अभिभूतोऽविय दुविहो आलिदनिमंतणाकीवो 1071 पञ्चकल्पभाष्यं - मुनि दीपरत्नसागर Page #11 -------------------------------------------------------------------------- ________________ IN // 6 // दुविहो य अणभिभूओ विट्ठीकीवो य सहकीयो y। एतेसि विसेसमिणं वुच्छामि अहाणुपुरीए ॥7॥आलिखो जो णिवडति इत्थीहिं एस पढमओ कीवो। जो पुण पडति णिमं तिउ सो होति णिमंतणाकीवो ॥ 8 ॥ दुश्वियडदुण्णिसणं णिगिणमणायारसेविणिं वावि। दळूणं जो खुम्भति दिवीकीर्य तयं विति ॥ 9 ॥ अह साहम्मीणं taha'NNadhammiNaM अहव बावि FA गिहियाणं । इत्थीओ बठूर्ण खुम्भति दिट्ठीय कीवो सो॥40॥ भासाभूरण तह गीतसद्द priyaarshmhvaavi| सोऊणं जो खुब्मति सो भण्णति सदकीवोत्ति ॥ 1 ॥ मोहुकडताए जाते kareja dose ime nnirNbhNtaa| saja इत्थिरगहणं मरणं अहवावि ओहाणं ॥ 2 ॥ आलिबाणिमंतणदिहिसदकीवाण होति आरुव्न्ना। चउगुरु उम्गुरु छेदो मूलं च जहकमेणं तु ॥ 3 ॥ SI एवं do Adile jadi dikkhe to hueva priyjhe| जावजीवं णियमियचरित्तसंघातसहिएहिं ॥ 4 ॥ दिट्ठी य सदकीयो णवरं दिक्खेज उत्तिमट्ठम्मि । अण्णह ण तेसि दिक्खा एवं कीवो समक्खातो ॥ 5 ॥ रोगेण व वाहीण व अभिभूयस्सा ण कप्पती दिक्खा। गंडीकोढादीओ सोलसहा हवति रोगो उ ॥ 6 ॥ वाही पुण अट्ठविहो कोट्ठा(ढा)दीओ तु होति न्नाय्चो|त्ण् रोगवाहिपत्थं दिक्खते ऊइमे दोसा ॥ 7 ॥ छकायसमारंभो णाणचरित्ताण चेव प्रिहान्नी। घंसण पीसण पयर्ण दोसा एवंविहा होति ॥ 8 ॥ जाता अणाहसाला समणाविय दुक्खिया तिगिच्छंता । तेविय पौणा संता होज प समणा ण वा होजा॥9॥ अकंतिओ य तेणो पागइओ गाम्देसद्धान्ने। तकरखाणगतेणो परूवणा तेसिमा होति ॥ 410 ॥ अकंतिओ अडाडा पागइओं छिराय अहव पागतिणं । हरती गामाईणं अंतर अहवावि तेसिं तु॥1॥ तेणेव तु कम्मेणं जीवति ga'NNeNa तकरो स ख्लु। खत्ताई जो खणती खाणगतेणो भवे स । खलु ॥ 2 ॥ सो पुण तेणो चौहा दो खित्ते य काल भावे y। एतेसि चउण्हंपी पत्तेय परूवर्ण वोच्छं ॥ 3 ॥ सचित्ते अचित्ते मीसेऽविय होति दबतेणो हु । सचित्ते दुपयादी दुपदे दासाइयं होति ॥ 4 ॥ गोमादीय चउप्पय अपदं फलधण्णमादियं होति। अचित्त हिरण्णादी दुपयादि सभंड मीसम्मि ॥ 5 ॥ एमादि दयतेणो साहम्मियाण्णधम्मियगिहीणं । तेणितो सो तिविहो उकोसो मज्झिम जहण्णो ॥ 6 ॥ हयगतमाणिकाणि य तेणितो तेणतो उ उक्कोसो । खत्तखणकण्हवनियगोणीतेणो तु म्ज्झिमो॥7॥ गंठीभेदग पहियजणदबहारी जहण्णतेणो तु । एकेकस्स य एत्तो पडिच्छगपडिच्छगो चेव ॥ 8 ॥ सगदेसपरविसे अंतर तेणे य होति खित्तम्मि । राइंदियावि काले भावम्मि य न्नान्न्तेन्नादी॥9॥ गोविंदज्जो णाणे दंसण मुत्तट्ट हेतुसहा वा। पारंचिगौवचरगा उदायिवहगादओ चरणे ॥ 420 ॥ दवादितेण एसो पवावेतु ण कप्पए सभो । समणाण व समणीण व पनाविते इमे दोसा ॥ 1 ॥ बंधण रोहण तालण दासत्तं मारणं च पाविजा। णिविसयं च णरिंदो करेज संघपि सो रुत्त्त्थो॥2॥ अजसो य अकित्ती या तंमूलागं तहिं पवयणस्स । ठाति गिहीणवि एवं सब्वे एयारिसा मण्णे ॥ 3 ॥ सग्गामपरग्गामे सदेसपरदेस अंतो बाहिं वा। दिट्ठमविठुकोसा मज्झिमजहणे इमा सोही ॥ 4 ॥ मूलं छेदो छग्गुरु छलहु चत्तारि लहुगगुरुगा य । गुरुग लहुगो य मासो एएसिं चारणा उ इमा॥5॥ सग्गामंतो दिढे उक्कोसो मूल छेदों अहिद्दे। बाहिं दिट्टे छेदो अहिढे होंति छग्गुरुगा ॥ 6 ॥ परगामंतो दिट्टे उक्कोसो छेदों छग्गुरुमदिट्टे । पाहिं दिढे छग्गुरु अदिढे होंति छलहुगा ॥ 7 ॥ सद्देसंतो दिढे छग्गुरु अहिडे होति छ्ल्हुगा। बहिदिढे छलहुगा अहिढे होति चुगुरुगा॥8॥ परदेसतो दिढे छहुगा अदिढे होति चतुगुरुगा । यहिदिट्टे चतुगुरुमा अहिढे होंति चौलहुगा ॥ 9 ॥ एवं ता उकोसे मज्झे छेदादि ठाति गुरुमासे। छम्गुरुगादि जहष्णे ठायै अंतम्मि लहुमासे ॥ 430 ॥ वितियपद मुकमोचिय अहवा बीसजितो griNdnnN। adANa paravidese दिक्खा से उत्तिमई वा ॥1॥खो उपरोहादिस से सगमवकारे दूतलेह उवकरणं । समणाण व समणीण बन कप्पते तारिसे दिक्खा ॥ 3 ॥ आसो हत्यी सरिया वाहीतं कतकतं च क्न्न्गादी। अहवा समंडमत्ता खरियादी अवहिता होजा ॥4॥दोच्विरुद्ण् च कर्त होनाहि पौत्तकडलेहो वा। पिउपुत्तभाउगादी कोई वहिओ व से होज्जा ॥5॥त्ण्तु अणुदियदंडं जो पञ्चावेति होति मूलं से। एगमणेग पओसा होजा पत्थारदोसा वा ॥ 6 ॥ बितियपद मुकमोचिय अहवा वीसजितो nnriNdnnN। addhANa paravidese दिक्खा से उत्तिमढे वा ॥ 7 ॥ उम्मादो खलु दुबिहो जक्खादेसो य मोहणिजो y॥ दुविहंपिण दिक्खिज्जा दोसा तु भवे इमे तस्स ॥ 8 ॥ अगणी आलीवणता आयवयविराहणा य उद्द्द्दाहो। छकाय ण सदहती सज्झायज्झाणजोगे य ॥ 9 ॥ पडिलेहणादि वितहं करेति समितीसु असमितया वावि। उबविट्ठपि ण गिण्हति तम्हा णवि दिक्खें उम्मत्तं ॥ 440 ॥ दुविहो अदसणो खलु जातिउ उवघाततो य न्नाय्चो। उवघातो पुण तिविहो वाही उवघाउ । अंजणता ॥ 1 ॥ एयपसंगणं चिय अवरो थीणदिओ मुणेयधो । एतेसिं सोहि इमा जहकमेणं मुणेयवा ॥ 2 ॥ उदियणयणे तह सेसएसु थीणदितो तु कमसो तु। छग्गुरु चउगुरु । चरिमे दोसा तहिं दिक्खिते इणमो ॥ 3 ॥ छक्कायबिउरमणता आवडणं खान्नुक्ण्त्त्मादीसु। थंडिलाप्पडिलेहा अंधस्स ण कप्पती दिक्खा ॥ 4 ॥ आवहति महादोस दसणकम्मोदएण थीन्न्दी। एगमणेगपओसे जे काही तं तु आवजे ॥ 5 ॥ गम्भे कीए अणए दुभिक्खे सावराहि रहे y। एमादि होति दोसा ण कप्पती तारिसे दिक्खा ॥6॥राया व रायमचो कितिकम्मं संजताण कुर्व्तो। ददठूण तुक्क्खरयं सवे एयारिसा मण्णे ॥ 7 ॥ वह गंध उदवणं खिंसण दासत्तमेव पावेजा। णिविसयंपि णरिंदो करेज संघपि सो रुट्ठी ॥ 8 ॥ अजसो (268 मुनि दीपरत्नसागर 1072 पाकल्पभाप्यं - Page #12 -------------------------------------------------------------------------- ________________ य अकित्ती या तंमूलागं tahi ya pvynnss| logassa hoti संका सो एयारिसा पूर्ण ॥ 9 ॥ मुको व मोइओ बा अहवा बीसजितो णरिदेणं । अद्धाण परविदेसे दिक्खा से उत्तिमढे वा ॥ 450 ॥ दुविहो य होति दुट्ठो kasAyabuTTo ya visydutttthoy| duviho kasAyaduTTho spkkhprpkkhcubhNgo||1|| सासवणाले मुहर्णतए य उलुगच्छि सिहरिणि सपकसे । सासवणाल सुसंमिय एगेण गुरूणमुवणीयं ॥ 2 ॥ सर्व गुरुणा खइयं इयरे कोवो य खामणा गुरुन्ना। अणुवसमते उ गणे गणिं ठवेत्ताऽनहि परिना ॥ 3 ॥ पुच्छंतमणक्खाए सोबै अण्णस्स (सवणातो गंतु) कत्थ से देहं । गुरुणो पुवं कहिते दाई पडियरण दंतवहो ॥ 4 ॥ मुहर्णतगस्स गहणे एमेव य गंतु णिसि ग्ल्ग्घ्न्न्ण्। संमूढेणियरेणवि गलए गहिनो मया दोवि ॥ 5 ॥ अर्थ गतेवि सिबसि उलगच्छी उक्खणामि तुह अच्छी। पढमगमो गवरि इहं उलगच्छीउत्ति ढोंकेड ॥ 6 ॥ सिहरिणि लद णिवेदे गुरुण सबादितंति उग्गिरणा । भनपरिष्णा अण्णहिं ण गच्छती सो इहं गवरि ॥ 7 ॥ परपक्सम्मि सपकसे उदातिणिवमारतो जह व दुत्त्त्थो। सो पवयणरक्खणट्ठा णिच्छुम्मति लिंग हातूर्ण ॥ 8 ॥ परपक्खि सपकूखे पुण जणारायव सो तु भ्य्न्निजो। तं पुण अतिसयणाणी dikAta'dhigAriNaM णाउं ॥ 9 ॥ परपक्खे परपक्खे दंडियमादी पट्ट प्र्देसे। उवसंते वाऽन्नत्य उ दमगादि पदुट्टभयिनो वा ॥ 460 ॥ निविहो य विसयदुट्टो सलिंग गिहिलिंग अण्णलिंगे या अहवा सबेवि दुहा स्प्क्स्प्र्प्क्व्चुभ्ण्गो॥1॥ परपक्सविसयदुट्ठो सपकस पारंचिओ तु आउहो । अठियम्मि लिंगहरणं एमेव सपक्ख परपक्खे ॥ 2 ॥ परपक्वं तु सपकखे विसयपदुटुं ण तं tu dikvNti|sji(jhiymaadipdurdu Na ya परपक्वं तु त्त्थेव्॥3॥द्ब्दिस्खेन्काले गणणा सारिक्ख अभिभवे वेदे। - बुग्गाहणमण्णाणे कसायमत्ते व मूढपदा ॥ 4 ॥ दवि दुहा बहि अंतो अंतो धत्तूरगादि बहि धूमो। जावदवियं ण याणति घडियावोदय दिऌपि ॥ 5 ॥ दिसमूढो पुचमवरं मण्णति खेत्तम्मि खेत्त्व्चास्ण्। दियरातिविवञ्चासो काले पिंडारदिटुंतो ॥ 6 ॥ जह कोई पिंडारो खीर णिसट्टाए पाउ(रत्ति) पासुत्तो। अभच्छण्णे उढिओं मण्णति जह बट्टए रत्ती ॥ 7 ॥ महिसीओ पविसंतो दिवो लोएण हसियतो ताहे। किं एयंतिय भणियं एमादी कालमूढेसो ॥ 8 ॥ ऊणहियं मण्णंतो उद्दारुढो व गणणतो मूढो । सारिकख थाणुसरिसो महतरसंगामदिटुंतो ॥ 9 ॥ जह एके गामम्मी चोरा पडिया तु तत्थ जुम्मि। सेणावति तहिं बहिओ सारिक्खो महतरो व णितो ॥ 47 ॥ सो णीय चोरपडि इयरो दड्ढोय तेण गामेणं । बेति य चोरे महनरों णाहं सेणावती तुज्झं ॥ 1 ॥ तो ते चोरा बिती गहिओ एसो र्न्न्पिसायीते। तो णासिऊण तत्तो गामगतो बेंति तो नियगा ॥ 2 ॥ दड्ढोसी अम्हेहिं किं देवेहि जियावितो तं सी?| इय सारिक्खविमूढा दोण्णिवि गामेङ चोरा y॥3॥ अभिभूतो संमुज्झति स्त्य्ग्गीवात्(चोर्)साव्यादीहिण्। अन्भुदय अणंगरती वेदमी राय्दित्त्त्थ्तो॥4॥jh कोति रायपुत्तो बालो अच्छीसु दुक्खमाणासु । मादुगहसारिसारियसंफुसण ठितो तु तुहिको ॥ 5 ॥ लदोवाउत्ति तओ एवमभिक्खं तु ताहे सा कुन्न्ति। सोऽविय विवद्धमाणो सत्तो तीए तु पास्म्मि॥6॥तीय्वि अणुप्पियं चिय पितूवरमणे य तस्स राय्त्त्ण्। तहविय तं पडिसेवति सचिवादिणिसिज्झमाणोवि ॥ 7 ॥ वुग्गाहितो परेणं कजमकर्ज च ण मुणती जो तु। सो बुम्गाहणमुढो दिटुंता दीव्जातादी॥8॥ वणिदारग पियमहिलो तीय समं गमण वारिजान्नेन्न्ण्। गम्भिणि पोतविवत्ती समुहमझे फलगलग्गा ॥ 9 ॥ अंतरदीवुत्तिण्णा पसूयदारग vivaddhito kmso| तेण सह लम्ग वितिरिच्छपोतरूढा गता सपुरं ॥ 480 ॥ बुग्गाहिय तीय सुतो ण मुणति लोगेण भ्न्न्न्न्मान्नोऽवि। जह जणणि तवेसत्ती अगम्मगमणं ण बद्दति u॥1॥jh वा अणंगसेणो ण मुणति bummAhiya'ccharAhiM तु मित्तवयणं हियंपी जह वावि सुवष्णगारीणं ॥ 2 ॥ युग्माहितो तु बोडो मा हीरेजा सुवण्णकारेणं । तुज्झं तु मोरगाई छाएमी तंवएण अहं ॥ 3 ॥ लोगो य तुम भणिहिति हरियाई मोरगाई गोड ! तुहं । तं मा हु पत्तियाही एवं च भणिजसी लोगं ॥ 4 ॥ जो एत्वं भूतत्यो तमहं जाणे कला य मासो य । सोऽविय एवं भणती वुग्गाहिय अहव अंधलगा ॥ 5 ॥ अंघलगम्भत्तणिवे synnaasnnbhttvshimaadiihiN| सुपरिम्नहितंधलगा तेवि य धुत्तेण भणिता y॥6॥ अहयम्मि अंधदासो अम्हं राया ya aNdhlgbhtto। iha daksiya तहिं वचह जह कयपुण्णोज दियलोयं ॥ 7 ॥ इय होतुत्तियणेहिं जेतुं रतिं तु डोंगरंतेणं । वेढेऊण पुरिलो लाविउ म्म्गिल्प्त्त्त्थीए॥8॥आन्न्ह् मे जं अस्थि एत्य चोराण पतिभयं त्थान्ने। गेव्ह य पत्थर मा य हु कासति देहित्य अडियितुं ॥ 9 ॥ भणिहिंति चोर तुम्भे केणेते अंधला वरागा तु। गिरिडोंगरा बढाविय पहणह ते पत्थरेहिं तु ॥ 490 ॥ इय बोत्तूण पलाओ चिचूर्ण अत्थजातयं तेसिण्। ते य पभाते दिहा गोवादीएहिं भणिता y॥1॥ केणेते एव कता इय वुत्ते पत्थरेहिं ते फ्या। गवि दिति अल्लियावं युग्गाहिय एवमादीया ॥ 2 ॥ वणिमहिल मूढ दवे वेयम्मि य मूह होति राया ऊ। बुग्गाहणमूढा पुण दीवादी सेस दवेवि ॥ 3 ॥ अण्णाणमूढ इणमो दाइजंतं पि कार्न्न्स्तेहि। जो सप्पहं ण याणति जचंधो चेव जह चंद ॥ 4 ॥ कोहादिकसाओदयमूढो णवि जाणती मणूसो तु । इह य परम्मि य लोए हिताहितं kajja'kajaMvA ॥ 5 // दव्येण य भावेण य दुविहो मत्तो तु होति न्नाय्वो। मजमदादी दब्वे माणट्ठविहेण भावम्मि ॥ 6 ॥ मोत्तूण वेदमूढं आदिहाणं तु णस्थि प्द्दिसेहो। बुग्गाहण अण्णाणे कसायमूढो प्द्दिकुत्त्त्थो॥7॥ सचित्तं च अचित्तं मीसग जो अणं तु धारेति। समणाण 1073 पञ्जकल्पभायं - मुनि दीपरत्नसागर S Page #13 -------------------------------------------------------------------------- ________________ व समणीण व ण कप्पते तारिसे दिक्खा ॥ 8 ॥ अयसो य अकित्ती या तमूलार्ग तहिं pvynnss। अणचोप्पडझंझडिया सवे एतारिसा मण्णे ॥ 9 ॥ वितियपद दाणतोसिय अहवा वीसजितो पभूर्ण तु। अवाण परविदेसे दिखा से उत्तिमद्वे वा ॥ 50 ॥ चौरो य जुगिया खल जाती कम्मे य सिप्प सारीरे। जातीय पाणवरुडाडोंबाणिकारमादीया ॥ 1 ॥ पोसगसं. वरणडलंखवाहसोयरियमच्छिगा क्म्मे। पडकारा य परीहर(सह) रजगा कोसेजगा सिप्पे ॥ 2 ॥ करपादकण्णणासियओट्ठविहूणा य वामणा व्द्द्भा। खुजा पंगुलकुंटा काणा एते a. दिक्खेया ॥ 3 ॥ पच्छा यहोति विगला आयरियत्तं ण कप्पए तेसिण्। सीसो ठायचो काणगमहिसोच णिष्णम्मि ॥ 4 ॥ जे पुण जातीजुंगित कम्मे सिप्पे य तिण्णिविण दिक्खे। बितियपदे दिक्खेजा एएहिं कारणेहिं तु ॥ 5 ॥ जाहे यमाहणेहिं paribhutto kmmsipppddivirto| adANa paravidese दिक्खा से अभणुण्णाया ॥6॥क्म्मे सिप्पे विजा मंते जोगेण चेव ओस्स्दे। समणाण पसमणीण व ण कप्पए वारिसे दिक्ला ॥ 7 ॥ कर्म तु उड्डमादी सिप्पं सिकिखजते गुरुविदेसा। लोहारादीतं पण विजकलालेहमादीओ ॥ 8 ॥ अहवा विज ससाण मंतो पुण होति पढियसिद्धो तु। पसिकरणपादलेवादि ततो उ जोगा मुणेयवा ॥ 9 ॥ गोवालादी कम्मे ओषदा chiNNa'chiNNa कालेणं । दिण्णा अदिण्णभतिया दिण्णभतीया ण क्प्प्ण्ति॥510॥ सिप्पादी सिक्खंतो सिक्खातिस्स देति जा सिक्खा। गहितम्मिवि सर्वपी जचिरकालंत ओषद्धा ॥ 1 ॥ बंध बहो रोहो वा हचिज परिताच संकिलेसो वा। ओपन. गम्मि दोसा अवन सुत्ते य परिहाणी ॥ 2 ॥ मुको व मोइओ या अहवा बीसजितो गरिदेण । अदाण परविदेसे दिक्खा से अम्भणुण्णाया ॥ 3 ॥ दिवसभयए व जत्ताभतीय कबाल. भयग उचत्ते । भयओ चतुधिहो खलु ण कप्पते वारिसे दिक्खा ॥ 4 ॥ दिवसभयओ उ धिप्पइ छिण्णेण धण्णेण दिवसदेवसियं । जत्ता तु होति गमणं उभयं वा एत्तियधणेणं ॥ 5 ॥ कबाल उड्डमादी हत्यमितं क्म्म्मेत्तिय्ध्न्नेन्न्ण्। एचिरकाले घ(व)त्ते काय एत्तियधणेणं ॥ 6 ॥ कतजत्तगहियमोठं दिक्खे अकयाय होति प्द्दिसेहो। पवाचिंते गुरुगा गहिए उडाहमादीणि ॥ 7 ॥ छिण्णमछिण्णे य धणे वावारे काल इस्सरे चेव । सुत्तत्यजाणएणं अप्पाबहुयं तु णायचं ॥8॥वाबारे काल धणे छिण्णमछिपणे य होंति भंगट्ठा साहिय गहिते य कते मोत्तुं सेसेसु दिक्वेति ॥ 9 ॥ गहिए व अगहिते वा छिण्णधणे साधिते Na dikkhNti। अच्छिण्णधणे कप्पति गहिते व अगहिते पावि ॥ 520 ॥ जत्थ पुण होति छिण्णं थोवो कालो ya hoti kmmss। tattha अणिस्सरदिक्खा इस्सरों बंधपि कारेज्जा ॥ 1 ॥ पेत्तुं समय समत्यो रायकुले अत्यहाणि कड्ढते । फेलस्स तंण कप्पति रोहोरसवीरिए भयणा ॥2॥सेह्स्सा णिप्फेडिय जो सेहं घेत्तु आसियाद्देति। सो पुण यतेण केरिसों ण कप्पती आसियाडेतु ॥ 3 ॥ अप्पडुपण्णो बालो सोलसपरिसूणों अहव अणिविट्ठो । अम्मापितुअविदिण्णो ण कप्पती तत्य va'NNattha ॥4॥त्तिय्व्ततीयारो णिप्फेडण तेणसह भिन्निजो। तेणेय तेणतेणे पडिच्छगपडिच्छगे चौहा ॥ 5 ॥ tatiyavatassa'tiyAro णिक्खाबिंतस्स सेहमविदिण्णं । भयणा तेणगसहे होती इणमो समासेणं ॥ 6 ॥ जो सो अप्पडुपण्णो बिरठ्ठवरिसूण अहव अन्निवित्त्त्थो। तं dikkhita'vidiNNaM तेणो परतो अतेणो तु॥7॥ अहवा मुंडित ससिहे भइयो होति तेणसदो तु । एकेकस्स य इत्तो चउभंगो होइमो कमसो ॥ 8 ॥ मुंडपभुपेडए या चउभंगो पढमततिय अन्नुन्न्न्नाया। ते हरमाणों अतेणो सेसेसु तु तेणओ होति ॥ 9 ॥ एव पभुस. सिहपिङग चउभंगो णूण एत्यवि तहेव । एतेण कारणेणं तेणगसदो तहिं भजितो ॥ 530 ॥ ahava'NNo चउभंगो ससिहेगं एकों णेति इति एको । असिहम्मि होति वितिओ तेणा चत्तारि तत्थ इमे ॥ 1 ॥ जो गन्तु सयं णेती सो तेणो होति लोगुत्त्रिओ। भिक्खादिगते तम्मितुहरमाणो तेणतेणोतु ॥ 2 ॥ तं पुण पडिच्छमाणो पडिच्छओ तस्स जो पुणो मूला। गिण्हति एर्गतरिओ पडिच्छगपडिच्छगो स खलु ॥ 3 ॥ तैयवताइयारो एवं णितस्स होइ सेहं तु। अण्णे य इमे दोसा गहणादीया भवे तस्स ॥ 4 ॥ अम्मापितरो कस्सति विपुलं घेत्तृण अत्थसारं तु । रायादीणं कहते कहियम्मि य गिरोहणादीया ॥ 5 ॥ विप्परिणमे व सण्णी केई संबंधिणो भवे तस्स । विप्परिणया य धम्म मुएज कुजा व गहणादी ॥ 6 ॥ आय. रियौवझाया कुल गण संघो तहेब धम्मो y। सक्षेवि व परिचत्ता सेहं णिप्फेडयंतेणं ॥ 7 ॥ तम्हा तु ण हायको वितियपदेणं हरेज व क्यादि। होही जुगप्पहाणो ण य दोसा तत्व केति भवे ॥ 8 ॥ तो अतिसेसी दिक्से ओहीमादी अमूढहत्यो वा। चिरहत्थो व अमूढो दिक्खेजा सो तहिं चेव ॥ 9 ॥ केति पुण मंदधम्मा बितियपदणिसेवियं व्व्दिस्ण्ति। बढपादवोविव जहा मूलविणट्ठा णहविलम्गा ॥ 540 ॥ णिफेडियमिच्छंता रक्खियमालवणं व्व्दिस्ण्ति। मूलविणट्ठो व बडो जह चिट्ठति लम्गपावेसु ॥ 1 ॥ एवं तु मूलसुत्तं छड्डेतुं ते तु लग्ग साहामु । साकारण णि फेडी णिकारणओ य प्द्दिकुत्त्त्थो॥2॥ जे केह सेहदोसा वालादीता मए समक्खाता । ते चेव य सविसेसा गुधिणि तह पालवच्छासु ॥ 3 ॥ कह से तु संभवंती गम्मम्मी तम्मि चेव वाले या विद्वा तु पालदोसा होज कदादी णपुंसो वा ॥ 4 ॥ एवं अवसेसावी णवरं मोत्तूणिमे तहिं अन्न्ले। बुढं जहडसरीर तेणं रायावकारिं च ॥ 5 ॥ दासमणतं च तहा ओपवं भतग सेहणिफेडिं । अवसेस अणलदोसा भइयमा गुषिणीए उ ॥ 6 ॥ अहवावि गुहिणीए अग्ने दोसा इमे भवती हु । कायभवत्थो विवं चतिकिति बयणम्मि व मरेजा ॥ 7 ॥ हा 1074 पाकल्पभाष्यं - मुनि दीपरत्नसागर M Page #14 -------------------------------------------------------------------------- ________________ कीवे तेणे रायावकारि दुढे य सेहणि फेडे । गुधिणीए य जहकम बोच्छं आरोवणं इणमो ॥ 8 ॥ मूलं चतुगुरु पारंचिया दुवे चउगुरूं तओ मूलं । अहवाऽवकारि मोत्तुं सेहं वा सेस मूलं तु ॥ 9 ॥ पारंची मूलं वा अवकारिएं सेहे होति चउगुरुगा । सेसेसु ठाणएसुं चउगुरुगा हु मुणेयचा ॥ 550 ॥ बाले बुड्ढे कीवे जो मत्ते अदंसणे चेव्। करमादिजंगिए वा जदि पच्छा hoja nnikkhNto॥1|| gacche संगहियाणं संवासो तेसि होति न्निहित्त्त्थो। ण विर(u)त्ताणं णियमा एगट्ठाणे य पाएण ॥ 2 ॥ होज्जाहि गुधिणीयवि जह पउमवतित्व खुड्डमाया वा । तं तू उवस्सयम्मी भावियसड्ढेसु वा गोवे ॥ 3 ॥ जिणपवयणपडिकुट्ठो जो पवावेति लोभदोसेणं । चरितट्टितो तवस्सी लोवेइ तमेव तु चरितं ॥ 4 ॥ पञ्चाविओ सियत्ती सेसं पणगं अन्नाय्र्न्न्जोग्ग्ण्। अदुवा समायरंते purimapada'NivAriyA दोसा ॥ 5 ॥ पञ्चावण मुंडावण सिक्खावणुवट्ठ मुंज स्ण्व्स्न्ना। पढमपदहीण सेसा पंच पदा तेहिं वज्जेन्ति ॥ 6 ॥ पवजा तु अभिहिया । सा पुण होजा कहं तु पञ्चज्जा? तंवत्तुमणाऽऽयरिओ गाहासुत्तं इमं आह ॥ 7 ॥ छंदा रोसा परिजुण्णा, सुविणणाणा पडिस्सुता । सारणिया रोगिणिया, अणाढिया देवसण्णत्ती ॥ ..39 ॥ l010||8|| (ब)च्छाणुवंधिया (10) अजणियकण्णिया बहुजणस्स स्म्मुदिया|अक्खाता संगारा वेयाकरणे सयंबुद्धा । / ..40 ॥ l011||9|| पल्लि सुराऽभय देवी बड तेतलि मूग वासुदेवे y। उद्दायण मण (10) केसी जंबुपभव मल्लि सोम जिन्ना॥41॥ l012॥560||गामेगो चोर पडिया वत्थहिरण्णादि गेण्हितुं ते यासंपट्टिते य पल्लि रूववती महिलिया भणति ॥ 1 ॥ किं न हरह महिलाओ? चोरा चितंति इच्छिया म्हिला। णेतु पाडीवतिणो उवणीया तेण पडिवण्णा ॥2॥तीय् धवो सयणेणं भणितो किं बंदिगंण मोएसि?| गंतृण चोरपडि थेरी ओलग्गए प्यो॥3॥ किं ओलग्गसि पुत्ता! चोरेहिं भारिया इहान्नीया। विरहे तीएं कहेती इहागतो तुज्झ भत्तत्ति ॥ 4 ॥ कहिए तु चोराविम्मि पउत्थे भणति : अज र्त्तीए। पविसतु चोरहिचोकं पविढे (पच्छा)सेणावती आओ ॥ 5 ॥ हेट्ठा आसंदि पवेस चोरहिवं भणति धुत्ति इणमो तु । जदि एज मज्झ भत्ता तस्स तुमं किं क्रिज्जासि?॥6॥ चोराहिवाह सकारैत्त tuma deja to kare bhiuddiN| Aha tato corahivo दारे थंभम्मि उल्लंबे ॥ 7 ॥ वदेहिं वेढेजा तुट्ठा सण्णेति हे? स्ण्दीए। णीणेतुं चोरहिवो खंभे बढेहिं वेढेड ॥ 8 ॥ सुणएण खइय बढे पासुत्ताणं ca corahivss। सगासिणा छेत्तूणं सीसं गहीथिओ भण(चल)ति ॥9॥न्नीन्नीज्ण्ती सीसं चोरहिवस्सा तु सा गहेऊणं । गालंती ऊ रुहिरं अह गच्छति मरगतो तस्स ॥ 570 ॥ जाहे जातभासं ताहे सीसं तयं प्मोत्तूर्न्न्। दसियाचीराइणि य साडिंति य जाति चिंधडा ॥ 1 ॥ जाहे य णिहिताई ताहे तणपुलियाओं ब्ण्ध्ती। बच्चति अब. यक्खंती पुणो पुणो मग्गतो सा तु ॥ 2 ॥ गोसे य पभायम्मी सेणहिवं घाइयं ततो द्त्तुण्। लग्गा कुढेण चोरा पासंति य ताणि चिंधाणि ॥ 3 ॥ रुहिरदसिगादियाई अणिच्छिया णिजइत्ति मण्णंता । तुरियं धावे कुढिया ताणिविय प्भाय्काल्म्मि॥4॥ पंथस्स एगपासे ठियाणि कुढिएण जाव दित्त्त्थाई। तं खीलेहि वितड्ड्यि महिलं घेत्तूण ते य गता ॥5॥ते चोरा तं णे चोराहिवभाउगस्स उवणिति । सा तेणं पढिवण्णा चोराहिवपट्टधम्मि ॥ 6 ॥ इतरोवि खीलएहिं वितडिओ अच्छती तु अद्द्वीए। जूहाहिवणिजूढो अह एति अणीहुतो तहियं ॥ 7 ॥ तो कवितो दठूणं कहि मण्णे एस वित्त्त्थ्पुरोत्ति। चितेऊणं सुचिरं संभरिता णियगजाती तु ॥8अह्मेत्स्स् तिगिच्छी आसि विसाडोसहीय तं मोए। सरोहिणीए~ तत्तो संरोहेत्ता वणे तस्स ॥ 9 ॥ lihati'kkharA अणिहुओ सोऽहं बेजो तवासि पुत्वभवे । संभारिय saMbhiNNANa'to उ तो वाणरो कहते ॥ 580 ॥ जह जूहा णिच्छूढो साहिज मज्झ कुणसु व्र्मित्ता!| आमंति तेण भणितो जूहं गंतूण ते लम्गा ॥ 1 ॥ दोण्ह विसेसमणातुं ण किंचि कासीय सो हु साहिज्। णट्ठो लुत्तविलुत्तो लिहति ततो अक्खरा पुर्तो॥2॥ किं साहिजं ण कतं? पुरिसाह ण जाण दोण्हवि विसेसं । तो तुट्ठो वाणरतो वणमालं अप्पणो बिलए ॥ 3 ॥ लग्गे सेग पहारेण मारितुं चोर्प्ल्लिम्तिर्ग्तुण्। रतिं मारिय चोराहिवं तु तं गिण्हितुं इत्थिं ॥ 4 ॥ सग्गामं आणेत्ता इस्थि उवणेति सयणवग्गस्स, वेरग्गसमाजुत्तो घिरत्थु इत्थीइ जो भोगो ॥ 5 ॥ मज्झत्थं अच्छतं सयणो जंपति तु झायसे किण्णु ? / किं वाऽसि कडुयकामो? भणती kAha'ppaNo छंदं ॥ 6 ॥ थेराणंतिय धम्मं सोतुं पत्रजमम्भुवेसी y। एसा छंदा भणिता अहुणा रोसा तु प्व्जा॥7॥ सीसारक्खो रण्णो धम्म सोऊण सापओ जातो। मा मारेही कंची उज्झित्तु असि धरे दारूं ॥ 8 ॥ तप्पडिणिरायकहिए पिच्छामि असिंति सावएणुतं । सम्मदिट्ठीदेवयसारक्खिजोत्ति तो कहू~ ॥ 9 ॥ दिवप्पभावमायसमयं तु दठूण कुद्धों तो राया। णिजंति पचणीए सड्ढो तेसिं तु रक्खहा ॥ 590 ॥ वेति णरिद अह सो मा एतेसिं तु रूसहा तुम्भे। जं जंपियमेतेहिं तं सर्व णखर! वहेब ॥ 1 ॥ ताहे छोदण पुणो णिकुट्ट असी तु णवरि दारुमो। दिट्ठो णरवसभेणं विम्हइओ वेति किं एव्ण्?॥2॥ जंपति सड्ढो ताहे णरवर ! देवप्पसाद इथेसो। पाबविवज्जी उ णरा हवंति devANa'vI पुजा ॥ 3 ॥ तो तुट्ठो भणति णियो सेवसु एमेव दारुअसिणा u। kar3अगादीहि य पूजितों पावितों सुमहंतमिस्सरियं ॥ 4 ॥ कालगयम्मि य सड्ढे पुत्तो णामेण च्ण्द्द्क्न्न्होत्ति। पडिवण्णो तं भोगं सामंते puNa'NamaMtammi // 5 // पेसेति चंडकण्हं गंतूर्ण घेत्तु स्जिय्मान्नेति। तुडो य भणति राया किं देमि अहाह सो इन्न्मो॥6॥ जं खजपेजभोजं गेण्हेज पुरिस्मि तं तु सुग्गहियं । इय होतुत्ति य 1075पञ्चकल्पमाप्यं - मुनि दीपरत्नसागर Page #15 -------------------------------------------------------------------------- ________________ akkh sa12 भणिए वारुणिपाणप्पमादेणं ॥7॥र्ति चिरस्स सगिह आगच्छति भजमातरो तस्स । दुहिया जग्गंतीओ उपिणद्दा अण्णदा रत्तिं ॥ 8 ॥ चिरकत दारं पिहए अह वदती आगतो तु । सो दार्ण्। उग्घाडतो जणणिं वएंसु जत्थेरिसे वेले ॥ 9 ॥ उग्धाडिय दाराई तहियं वचत्नि मातु रुसितो तु। सो हुग्धाडियदारुत्ति गन्तु साहुणमलियओ ॥ 600 ॥ पवावेह लवेई तेऽविय । मत्तोत्तिकातु वरखेवं । बिती गोसग्गम्मी पभाते प्वाविस्सामो॥1॥ सयमेव कुणति लोयं ताहे लिंगं दलंति जतिणो तु। पवाविंती विहिणा एसा रोसा तु पयजा ॥ 2 ॥ दमगं भइयं कम्मं कुणमाणं दठु सावओ पुच्छे । केवतिभतीय कम्मं करेसि ? पाएण पञ्चाह ॥ 3 ॥ दाहामी पतिदिवसं तव पादं गंतु साहुणो बूहि। सावेण पेसिओ हं करेज जं आणवे साहू ॥ 4 ॥ साहू भणंति दमगं जो पत्रइउं करेति kamma'mhaM । तं कारवेमु ण गिहिं पवइओ दवओ ताहे ॥ 5 ॥ साहू भणंति दिवसं पढियव्वं जंच देमु उवेस्ण्। एयं कम्म अम्हं सिक्खं दुविहंपि गाहिति ॥ 6 ॥ कतिवय दिवस गतेहिं अह सड्ढो भणति तं भतिं गेण्ह । उक्कोसगभत्तेणं सुहितो रत्तो लवे इन्न्मो॥7॥ अच्छतु तुम्भं हत्थे जति ता मग्गे तदा दलेजाहि । कतिवय दिवसेहि ततो अभिगयधम्मो उवट्ठियओ ॥ 8 ॥ परिजुण्णेसा भणिता सुविणे देवीएं पुस्स्फ्चूलाए। नरगाण दसणेणं पत्रजाऽऽवस्सए वुत्ता ॥ 9 ॥ चतुरो तु गोणपाला सत्था हीणं जति तु अद्द्वीए। पडिलाभिति पहट्ठा दोहिं दुगंछाइयं तहियं ॥ 610 ॥ दियलोगगता तत्तो चैतु दुगंछा दसपिण दास्त्त्ण्। तत्तो मिगा यहंसा सोवागा चित्तसंभूता ॥ 1 ॥ अदुगुंछी तित्थगर पुच्छति किं sulabhadulabhabohI'mhe / तित्थंकराह विग्यं अम्मापितरो करेहिति ॥ 2 ॥ तो ओहिनाण पासितु माहणपुत्तत्त न्न्ग्र्मुसुगारे। सोमाणो अपुत्तो पुच्छति णेमित्तिए वहवे ॥ 3 ॥ ते काउ समणरूवं उसुगारपुरम्मि आगता खे। बहुजण तीतादीणि तो पुच्छे माहणो ते u॥4॥ hoja'mha किं va'vacaM पचाह चुया दिया तु होहिति। दो जमलदारगा तू कुमारगा पवैस्संति ॥ 5 ॥ मा तेसि करेजासी विग्यमवस्सं च तेसि पवजा । होही वोत्तूण गता चइउं उवबन्नया तेसिण्(सु)॥6॥ bAlatta'mmApitaro भणंति समणाण स्रिस्रुवेन्न्ण्। रक्खस माणसखागा भमंति दठण ते पत्ता जामा तेसि अल्लिएजह दरंदरेण प्रिह्रिजाः। मा भक्खेजा ते मे तेसि वयर्ण पडिमणेति ॥8॥r तओ प्लाय्ण्ति। अह अन्नया नगर बहिं चेडे पासंति वंदते ॥ 9 ॥ विति य अम्मापितरो diTTha'mhe चेड बंदमाणा तु । णवि समणरूचि रखस भक्खिंति व चेडरूबाई ॥ 620 ॥ चिंतें. ta'mmApitaro अतिवीसत्था इमे हु जायत्ति । मा पत्रएज इहति अल्लियमाणा तु समणाणं ॥ 1 ॥ सौवझाया एते वैयं णिजंतु ttth'hijNtu। इय संचिंतेऊणं वैयं णीता ततो तेहि ॥ 2 ॥ वैयाएं समीवम्मी मणाभिरामो तु अस्थि व्द्द्रुक्खो। अह अण्णदा कदाई तेतु रमंता गता तहियं ॥ 3 ॥ सत्था हीणा य जती तिसियकिलंता तु आगता thiyN। ettha karemo भिक्खं बडहेडा पट्टिता त्त्तो॥4॥ तो ते भयाभिभूता चेड विलम्गा तमेव ब्द्द्रुक्ख्। जतिणोऽविय तस्स हेट्ठा ठातुं पविसंति भिक्खट्ठा । / 5 / / णवरि पवत्तिति गुरु तहियं अज्झयण न्न्लिन्न्गुम्म्ण्ति। ता ते सरति जाति ओयरितुं वंदितुं विति॥6॥ अम्मापितरो पुच्छितु परज अग्भुवेमो सेसं तु। जह उसुगारज्झयणे वक्खातं सुत्तआलावे ॥ 7 ॥ एसा पडिस्सुता खल पञ्चजा सारणी तु णातेसु । चोदसमे अज्झयणे जह तेतलि पोहिला बोहे ॥ 8 ॥ पतिठाणे जुबराया राहायरियाण पासि nnikkhNto। तगराए~ तस्स भगिणी दिण्णा जितसत्तुरायस्स ॥ 9 ॥ तगरगताण कदायी उजेणीओ य आगतो साहू। rAhagurupuccha'NAbAha वेति वाहेति रायसुतो ॥ 630 ॥ पुत्तो पुरोहियस्स य दोऽयेते णिवघरम्मि चाह्ण्ति। तं सोतुं जुवणिवमुणी बेती मम नत्तुओ सो तु ॥ 1 ॥ सासेमि तं दुरप आपुच्छिय गुरु गतो उ उज्ञेणिं । णिरुवसग्गंतु पुट्ठातं चैव कहिति से जतिणो ॥2॥भिक्ख्त्त्त्त् णिग्गयम्मि य भणितो अच्छाहि आणइ. स्सामो। भत्तट्ट अत्तलाभीति वेति दसेह न्निवोक्ण्॥3॥ दंसेतृण णियत्तो खुड्डो इयरो व गंतु णिवओकं । सरेण महंतेणं अह कुणती धम्मलाभं तु ॥4॥तो तेहिं सो तु दिट्ठो परितु. हेहिं च णेहिं सो घिओ। भणितो त णचसुत्ती इय होतू तेण ते भणिता ॥ 5 ॥ गायह तुम्भे हि ततो ते तु पगीता पणचिओ साहू। ता ते उबदवित्ता साधुणा खित्तिया दोवि ॥ 6 ॥ पुणरवि ती गायमु तुमं तु अम्हे उ णचिमो इण्हि । इय होतुत्ति य भणिते पणचिता ताहे ते दोषि ॥ 7 ॥ पुणरविय बिद्दवेत्ता गोवालग! विहवेह किं एयं । भणिता ते साधूर्ण विति य किं सवसि तं अम्हे ? ॥ 8 ॥ देहि तु जुद्ध अम्हं लविता साहूण दोषिणबी smrg। Agacchahatti सिग्धं तो ते आधाविता तुरितं ॥ 9 ॥ आधावेंता य तत्तो घेर्नु बाहासु दोबि साहून्न्ण्। तह बिहुताऽणेण दुतं जह संधि विसंचिता सवे ॥ 640 ॥ उत्ताणए महीए पाडेतुं णिग्गतो तु सो तत्तो । उजाणं गंतृणं झायति झाणं गुणसमग्गो ॥ 1 ॥ अह ते बटुं णिहते संभंतो परिजणो कहे रो। रायाविय संभंतो आगंतु णियच्छती ते तु ॥ 2 ॥ पुच्छे तेऽवीय जती विति य त्याम्ह पविसते कोई । णवरिको पाहुणओ आगतों ण य तं तु जान्नामो॥3॥ ताहे उजाणादिसु रण्णा गविसाविओ य दिट्ठो y। गंतूण सयं राया चलणेसु णिवडिओ जतिणो ॥ 4 ॥ बेई य जं इमेहिं अवरदं तं खमाहिसी भंते ! / जंपति साधू जदि णिक्खमंति मोक्खामि तो णवरं ॥ 5 ॥ सण्णाओ अवरहिं एस कुमारस्स माउलो सो u। बहुसो निबंध कते पडिवण्णा जाहे ते दोवि॥6॥ ताहे गंतृण तहिं दोषिणवि घेत्तूण तेण वाहासु। तह णं खलंखलीकित जह संधी सिं पुणो लग्गा ॥7॥न्निक्खामेतुण् दोण्णिवि सूरिसगासं तु णीणिया तेणं । चिंतेइ रायतणओ साधु कतं मातुलेण ममं ॥ 8 ॥ मम हियमिच्छतेणं (269) 21 1076 सासूकं काला- पाध्य मुनि दीपरत्नसागर । PRIYA4% Page #16 -------------------------------------------------------------------------- ________________ 1 रुद्रमाणे पीहकोब्व बाल्स्स्। तह मज्झे सेयन्ती अतियारविवज्जितो विहरे ॥ 9 ॥ इतरो जातिमदेणं अविणयमादीणि अधिग्द्देत्तान्न्ण्। दुल्लभबोहीयत्तं बंधित्तु गतो तु दियलोयं ॥ 650 ॥ कोसंबीइ य इणमो सेडी णामेण तावसो णामं मरिऊण सूयरोरग जातो पुत्तरस पुत्तो तु ॥ 1 ॥ जातो जाति सरंतो विचिंतती किष्णु suSha अम्मत्ति । पुत्तोऽविय बप्पोती भणामि मूयत्तण वरं मे ॥ 2 ॥ मरुदेवो तिरथकरं पुच्छति किह sulabhadulabhabohI'haM ? भणितो दुल्लभबोही जं सी गुरुपरिभवकएणं ॥ 3 ॥ कह बुज्झेजामित्ति य? भणितो कोसंविमूगमातूए । उववज्जिहिसी तहियं मूगा अम्भुत्थितो बोहो ॥ 4 ॥ ताहे आगंतूणं साहू समायत्ति (गामंति) भणति सो देवो अहंगं चइऊण इतो तुझं मातूएं उदरम्मि ॥ 5 ॥ उववजीहं ऐरा होहिति अंबेहि डोलोइकाले अविणिजते तम्मि य किच्छप्पाणा य होहिति तु ॥ 6 ॥ अहंगं गिरिणीतंबे सहोतुय अंबर्ग करेहामि अंबालंभे वज्जसि दे अंबे देह जदि गमं ॥ 7 ॥ अभुवगते ससक्ने अंबे देजासि बालभावे य साहूणं चलणेसुं पाडेजाही अणिच्छंपि ॥ 8 ॥ किं बहुणा ? तह कुज्जा jaha'haM साहुत्तणे दढो होमि संबोहिकारओ खलु लभति अजत्तेण बोहिं तु ॥ 9 ॥ मृगेण अम्भुवगति देवो णमिऊण सालयं पत्तो चइऊण य उववनो कुच्छीए मूगमाऊए ॥ 660 ॥ अंबगडोहल जाते अविणिजंतम्मि देहहाणीए अद्दण्णपरिजणाणं मूगो लिक्खराणिणमो ॥ 1 ॥ जदि देह मेय गन्भं मज्झ तो अंबगाणि आणेमि देमित्ति अन्वगते ससक्खमाणेति अंबाई ॥ 2 ॥ तो पुष्णडोहलाए जातो दिण्णो य ताहे से तस्स । उत्ताणसायगं तं जतिणो पादे पाडेति ॥ 3 ॥ अतिविस्तरं परोच्छी जाहेविय पाडिओ उ पादेसु सुहचलणेसु जतीणं मृगेणुत्तो तु च्छीया ॥ 4 ॥ घेत्तुं गीवाएं तओ मृगेणं पाडिओ वे बहुसो परितंतु ततो मूओ निक्खतो गतो य दियलोयं ॥ 5 ॥ ओहीए दठूणं सुविणादिसु बोहिओ जति ण बुज्झे। ताहे करेति रोगी देवोऽवि य वेजरूवेणं ॥ 6 ॥ जदि वहति सत्यको भ्रमति मए यावि जदि समं एसो तो णीरोगु करेमी पडिवण्णो कतो य णीरोगो ॥ 7 ॥ घेत्तृण तं पयाओ गुरुगं से सत्यकोसगं दावे । तं वज्जभारगुरुगं बेती ण तरामि बोजे ॥ 8 ॥ दंसेति साधुरूवं वेति जदि णिक्खमाहितो तेहिं मुंचामि विमुंचेमि य रोगा पडिवण्ण to muko ॥ 9 ॥ Nikkhate to तम्मी देवोवि ततो तु सालयं प्त्तो। कालेणुप्पनैतुं सघरं संपर्3इतो अह सो ॥ 670 ॥ देवेण पलायंतो दिट्ठो विगुरुविऊण तो अद्द्विण्। काउं मणुस्सरूवं अह अडविं पट्टितो तत्तो ॥ 1 ॥ लवति ततो दुब्बोही किं इच्छसि अप्पगं विणासेतुं ? | जं जासि अडवितो देवोवि ततो णु पञ्चाह ॥ 2 ॥ तं पुण विजाणमाणो णरगादीदुक्खसंकिलेसं तु। किं णिग्यांतुं तत्तो पुणरवि दुक्खाडविमतीसि ? ॥ 3 ॥ अगणितो तं वयणं सघरं अह आगतो ततो सो तु। रोगाणं साहरणं भूओ विजागमो दिक्खा ॥ 4 ॥ कालेण केणै पुणो लिंग मोत्तृण पट्टितो सगिहं देवेण पुणो दिट्ठो gAmapalitta'MtarA कुणति ॥ 5 ॥ पुणरवि मणुस्सरूवी तणभारेण तु विसति तं गामं द लवे पुराणो किं इच्छसि अप्पणो णासं? ॥ 6 ॥ जं तणभारेण तुमं विससि पलितं ततो लवे देवो एवं तुमं जाणतो जरमरणपलित्त संसारं ॥ 7 ॥ पविसंतिच्छसि णासं मुंचसि जं दुक्खलदियं दिक्खं । अगणितो वञ्चति परं गतस्स रोगं पुणो कुणति ॥ 8 ॥ पुणरवि तहेव दिक्खा उप्पनइए य सघरहुत्तम्मि संपट्टिए~ अडबीए तस्स पहे vaMtara'paDimaM // 9 // कातुं अञ्चण देवो अचितमहितो तु पडति हेत्त्त्थ्मुहो। पुणरवि समुहवेतुं हवियश्चिओ सो पुणो पडितो ॥ 680 ॥ एवं पुणो पुणोवि य अच्चियमहितोवि बहुसो par3e जाहे लवति ततो दुब्बोही किं वरठाणे ण ठाएसो 1 ॥ 1 ॥ देवाह जहासि तुमं वरठाणेवि ठविओऽवि ण र्मेसि। पवज्जं मोत्तु णरगादहठाणं पुणवि अभिलससि ॥ 2 ॥ लवति पुराणो को तुम? देवो दंसेति मूगरूवं से। देवतं पुत्रभवं संगारं चावि संभारे ॥ 3 ॥ तो संभरितुं जातिं संवेगमुवागतो भणति देवं । इच्छामो अणुसद्धिं जातो थिरो संजमे ताहे ॥ 4 ॥ रोगिणिय एस दिक्खा अणाढिया रामकण्हपुत्रभवो उद्दायणसंबोही पभावती देवसण्णत्ती ॥ 5 ॥ vaccha'NubaMdhI मणको कण्णाए~ अजणिओ तु केन्निवि। पुत्तो जायति जो तू सो होती अजणकण्णी उ ॥ 6 ॥ णिवतिसुतातिं दोन्निविणिक्खताई तु भातुभ्ण्द्दाई। अण्णद रायमुतो तू णिसाएं loya'ppaNI कुणति ॥ 7 ॥ छडेहामि पभाते चलणाहो काल पडियरं तीए । पोग्गल बेदागमणं अह णिवयति तेसु वालेसु ॥ 8 ॥ वीसरिया ते तस्स य सिरोरुहा तम्मि चेव त्थान्न्म्मि। तत्थ य पवित्तिणी उ अहागता गाम गंतुमणा ॥ 9 ॥ अह तीएं रायदुहिया तं वंदितु सा पदेसे अह तंसि उबविट्ट णवरि तीए य मौगं सहसमोगाढं । / 690 / / लजाए सह घेत्तुं तेसिं जे सुकपुग्गलाइण्णे । गुज्झम्मि सन्निवेसिय अह सुकं जोणिमोगाढं ॥ 1 ॥ तो गन्भो आहूतो अह पोहं बदिउं पयत्तं च मुणिया य सुविहिचाहिं पुट्ठा बेती तु गवि जाणे ॥ 2 ॥ अतिसयणाणी थेरा य पुच्छिता तेहिं सिद्ध झ्व्ते। होही जुगप्पहाणो रक्त्रह णं अप्पमादेणं ॥ 3 ॥ जम्मं सड्ढकुलेस स वढितो गोण्णणाम कत केसी एसा तु अजणकण्णी पवजा होति णायथा ॥ 4 ॥ बहुजणसंमुतियाए णिक्खमणं होति जंबुणामस्स । अक्खायाए जंबू धम्मं अक्खादि पभवस्स ॥ 5 ॥ संगार महिणाते सत्त णिवा कासि जह तु स्ण्गार्ण्। वैयाकरणे सोमिल पुच्छा जह वाकरे भगवं ॥ 6 ॥ सयबुद्धा तित्थगरा सोलसहा एस होति पवजा पुच्छापरिसुद्धम्मि तु अग्भुवगते होति पवजा ॥ 7 ॥ गोय्र्म्चित्त्भोय्न्न्स्ज्झाय्म्न्न्हान्न्भूमिसिजाती। अम्भुवगयम्मि दिक्खा दवादीसुं पसत्थेसु ॥ 8 ॥ लम्गादिसु 1077पकल्पभाप्यं मुनि दीपरत्नसागर Page #17 -------------------------------------------------------------------------- ________________ तूरंते अणुकूले दिजते अहाजातं । सयमेव तु थिरहत्थो गुरू जहणणेण tinha'TTA ॥ 9 || अन्नो वा थिरहत्थो सामाइग तिगुण अट्टगहणं च । तिगुणं पादक्खिण्णं णित्थारग गुरुगुणे बुद्धी । / 700 ॥ फासूय आहारो से अणहिंडतं च गाहए सिक्खं । ताहे य उबवणं छज्जीवणियं उ पत्तस्स ॥ 1 ॥ अप्पत्ते अकत्ता aNabhigaya'pariccha'tikame पासे एकेके चउगुरुमा विसेसिया आदिमा चौरो ॥ 42 ॥ 2 ॥ अप्पत्तं तु सुतेणं परियाग उबद्ववित्तु चउगुरुगा आणादिणो य दोसा विराणा उन्ह कायाणं ॥ 3 ॥ सुत्तत्थं अकहेता जीवाजीचे य बंधमोक्खं c। उवठवणे चउगुरुगा विराणा जा भणिय पुत्रं ॥ 4 ॥ अणहिगतपुण्णपार्श्व उवद्वविंतस्स चउगुरू होंति । आणादिणो य दोसा मालाए होति दितो ॥ 5 ॥ ससरक्खदगगणीपतिद्विते ह्रित्बीज्मादीसु। होति परिक्खा गोयर किं परिहरती ण वाविति ॥ 43 ॥ 6 ॥ उच्चारादि अथंडिल वोसिर ठाणादि वावि पुद्ध्वीए। णदिमादिदगसमीवे खारादीदाह अगणिम्मि ॥ 7 ॥ vijaNa'bhidhAraNa वाते हरिए जह पुढवीते तसेसुं च एमादि परिक्खित्ता वतदाणमिमेण विहिणा सो ॥ 8 ॥ दवादि पसत्थे बता एकेके तिगुण गोवरिं हेडा । दुविहा तिविहाय दिसा आयंबिल निविगतिगो वा ॥ 9 ॥ पितपुत्ताणं जुयला दोणि तु णिक्खंत तत्थ एगस्स पत्तो पिता ण पुत्तो एगस्स उ पुत्तों ण तु थेरो ॥ 710 ॥ ताहे तु पण्णविजति दंडियणायं तु कातु भण्णइ तु । मा गेव्ह असग्गाहं रातिणिओ होति एसवि ता ॥ 1 ॥ एवं सो पण्णवितो जदि इच्छे तो उबट्टवेती तु । च्छते पंचाहं ठंती दो तिष्णि वा गणगा ॥ 2 ॥ वत्सभावासज्ज व जाऽधीतं ताव तं पडिच्छंति एवं रायामचे संजतिमज्झे महादेवी ॥ 3 ॥ राया रायाणो वा दोष्णिवि सम पत्त दो पासेसु। ईसरसेडिअमचे नियमघ डाकुल दुवे खुड्डे ॥ 4 ॥ समयं तु अणेगेसुं पत्तेसुं अन्न्भिओग्माव्लिया। एगतो दुहतो ठविता समराइणिता जहाऽऽसण्णं ॥ 5 ॥ ईसिं अणोयैत्ता वामे पासम्मि होति आवलिया । अहिसरणम्मिय वड्डी ओसरणे सो व अण्णो वा ॥ 6 ॥ उवठावियस्स एवं संभुंजणता तहेव संवासो वितियपदं संबंधी ओमादिसु मा हु बहिभावं ॥ 7 ॥ भुंजीसु मए सद्धि इयाणि च्छंतिमा तु बहिभाव अहिखायंति व ओमे पच्छने जेण भुंजंति ॥ 8 ॥ एमादिणा तु भावं ताहे अप्पत्तं ahava'pattaM वा उवठावेतुं भुंजति अपरिणते चित्तरखडा ॥ 9 ॥ उवठाविय संभुत्ते संवासो एत्थ होति कायवो वितियपएं संवसेज्जा अणुवद्वविर्यपिमेहिं तु ॥ 720 ॥ अण्णत्थ णत्थि ठाओ अहवा होजाहि सोऽवि एगामी ण य कप्पति एगस्सा संवासो तेण संवासो ॥ 1 ॥ सञ्चित्तदवियकप्पो एमेसो वनिओ महत्थो तु। अञ्चित्तदवियकप्पं एतो वोच्छं समासेणं ॥2॥ आहारे उबहिम्मि य उवस्साए तह य परसवणए य सेज णिसेजद्वाणे दंडे चम्मे चिलिमिणीय (10) ॥ 44 ॥ la0 22 // 3 // अवलेहणिया दंताण घोषणे कण्हसोहणे चैव पिप्पलग सूति णक्खाण छेदणे चेव सोलसमे ॥ 45 ॥ la0 23 // 4 // आहारो खलु दुविहो लोइय लउत्तरो य णायत्रो तिविहो य लोइओ खलु तत्थ इमो होइ गायवो ॥ 5 ॥ मायणे भोयणे चेच, भुंजियचे तहेव य भायणे तु इमं थेरा, गाहासुत्तमुदाहरे ॥ 6 ॥ सुवण्णरजते भोजं, मणिसेले विलेवणं (अविदाही) घतमायास पयं तंबे, पाणसुहं च मिम्मते ॥ 7 ॥ सूबोदणं जवण्णं तिनि य मंसाणि गोरसो जूसो भक्खा गुललावणिया मूल फलं हरियगं डागो ॥ 46 ॥ 8 ॥ होइ रसालो य तहा पाणं पाणीय पाणगं चैव सागं ca'dvArasahA णिरुवहतो लोगपिंडो सो ॥ 47 ॥ 9 ॥ सूत्रगहणेण गहिता वंजणभेदा उ जत्तिया लोए। ओदणगहणेणं पुण सत्तविहो ओदणो होति ॥ 730 ॥ जातु जवण्णं भण्णति तिनि तु मंसाणि जलयरादीणं गोरसों खीरादी उ मुग्गपडोलादि जूसो तु ॥ 1 ॥ भक्खविहि उठसुक्खा गुलकत तह लावणीत बोद्धवा मूलग अलगमादी मूलं अंबादिग फलं तु ॥ 2 ॥ हरितंग मूलकुडेरग भूषणगादी य होति णायको डागो य गोरसकओ पजेवणादी बहुविहाणो ॥ 3 ॥ दो घतपला महु पलं दहिस्स अद्धाढगं मरिय वीसा खंड तुलादसभागो एस रसालू णिवतिजोग्गो ॥ 4 ॥ खंड तुलादसभागो दस खंडपला हवंति णायचा ते तम्मि पक्खिवित्ता मज्जियणामं रसालोति ॥ 5 ॥ पाणं मज्जविही उ पाणीयं धारपाणियादीयं । दक्खादिपाणगाई सागेणं वंजणा जे तु ॥ 6 ॥ एवं अट्ठारसहा णिरुवहतो दढगादिपरिहीणो ण य उवहम्मति जेणं रसादि छूढेण दणं ॥ 7 ॥ परिमुक्खं दाहिणतो दवाणि साणि वामतो कुजा णिद्धमहुराणि पुत्रं मज्झे अंचं दवंताणि ॥ 48 ॥ 8 ॥ परिसुक्खं सालणगादि तं गिव्ह सुहं तु दाहिणकरेण । वामेण पाणगादी तेण तयं वामपासम्मि ॥ 9 ॥ अप्पाइजति देहं पुत्रं तू णिदमहुरददेहिं पेतादीहिं नियमा केवैयं तं तु भोतनं ॥ 740 ॥ अद्धमसणस्स सर्वजणस्स कुजा दवस्स दो भाए । वातपवियारणट्टा छम्भागं ऊणयं कुजा ॥ 1 ॥ तं पुण एयपमाणं आदी मज्झे तहेब अवसाणे केरिसयं भोत्तरं ? तस्स इमं गाहमाहंसु ॥ 2 ॥ असतामिव संजोगं पण्णा भोयणविहिं उव्दिस्ण्ति। लक्खं दवावसाणं मज्झ विचित्तं महुरमादी ॥ 49 ॥ 3 ॥ असता असजणा दुजणा य एमट्ठिताणि एयाणि । तेहिं समं जा मेत्ती संजोगेसो तु णायची ॥ la0 13 ॥ 4 // गुलमडुरा उडाया तेसिं पुषं कर्रिति य पियाइ। मज्झे य hA~ti मज्झा महुरा विगतिं च दाएंति ॥ la0 14 ॥ 5 // कुषंति य भासति य अवसाणे तारिसाणिं जेहिं तु । जिज्झति सवं सुकतं एवं किर भोयणं भुंजे ॥ la0 15 ॥ 6 // आदीएं दिमडुरं मज्झ विचित्तं दवलक्ख अव्सान्ने। तेणं विपागमेती दुजण सीव अवसाने ॥ la0 16 ॥ 7 // कुसला - 1078 पञ्चकल्पभायं 1 मुनि दीपरत्नसागर Page #18 -------------------------------------------------------------------------- ________________ PREMRA | भिहिएणं पुण तं भोत्तव्य इमेण विहिणा तु। असुरसुरं अचवचवं अद्भुतमविलंबियं चेव ॥ 8 ॥ अयमण्णोऽवि विही खलु भोयणजायम्मि होति णायब्बो । जारिसयं ण भोत्तव्य दोसा जे याचि भुत्तस्स ॥ 9 ॥ अचुण्हं हणइ रस अतिअंबं इंदियाई उव्ह्न्न्ति। अतिलोणियं च चक्ष अतिनिदं भंजते गहणिं ॥ 750 ॥ आहारियम्मि एवं णीहारेणं अवस्स भवियव्वं । तत्व ण धारे वेग दोसा य इमे धरिज्जते ॥ 1 ॥ मुत्तणिरोहे चक्खं वचणिरोहे य जीवियं हणति । उड्ढणिरोहे कोढं सुक्कणिरोहे भवे अपुमं ॥ ..50 ॥ 2 ॥ तेइच्छियधूताए आहरणं तत्थ होइ कायव्यं । तेइच्छि मते राया पुच्छति patta'pi णस्थित्ति? ॥3॥न्न्स्थिति अस्थि धया राया बेती अहिजऊ स्त्य्ण्। पिउसंतिओ य भोगो तह चेवय tiiy'nnunnnnaato||4|| मच्छ. रिता vija'NNe बेंती किं एस णाहिति ब्राई। भिससत्वं? अहवा से परिच्छिउ~ दिज अह भोगे ॥ 5 ॥ सदावतुं पुट्ठा किमधीतं tetti ? tesi sA purto| to णाए वातकम्मं सहेण कतं हसे विजा॥6॥ तो भणति णिवं सा तू एते वेजा ण चेव तु न्न्रिण्दा!| ण य जाणंती सत्थं कहंति? बेती इमं सुणसु ॥ 7 ॥ तिष्णि साहा महाराय!, अस्सि देहे पित्त्त्थिता। वाउमुत्तपु. रीसाणं, पत्तवेगं ण धारे॥8॥न्निम्मुहिक्ता तु वेजा तीए साऽविय पतिद्विता thiyN। तम्हान धारएं वेग वायातीणं तु सोसि ॥ 9 ॥ एवं भुत्ते समाणे जति वातादी पकोव गच्छे - जा। जाणेज तेसि वेलं पथसादी इमं तहियं ॥ 760 ॥ सिंभो वट्टति पचसे, पदोसे पित्त्म्द्द्द्ध्र्त्त्म्मि। मझतिए य वाओ, वड्ढति पुत्रावरण्हे y॥1॥ तत्थ ण वेजो पुच्छिजती तु तेसि तु वेल स चेव्। कुवियाण अवेलाए पेच्छे(पत्थे)किरिया इमा तेसि ॥ 2 ॥ तित्तकडुएहिं सिंभंजिणाहि पित्तं क्साय्म्हुरेहि। णिचुण्हेहि य वार्य सेसा वाही अणसणाते ॥ 3 ॥ केरिसए । कालम्मी आहारो केरिसो तु पुरिसेणं । आहारेयत्रो खलु ? तत्थ इमो वण्णितो सो य ॥ 4 ॥ सीते उण्हं पविसेजा, उण्हे सीयं pavesae, dry। Nide लुक्वं पविसेजा, लुक्से निद्धं पवेसए ॥5॥जो वाही णिदेणं समुट्टितो तस्स ल्क्ख्किरियाए|लुक्खेन्न् मुट्टियस्स तु कायदा णिद्धकिरिया तु॥6॥ एसो तु लोइओ खलु पिंडो तू वण्णिओ स्मासेन्न्ण्। लउत्तरिए पिंडे वणिजति पिंडणिजुत्ती ॥ 7 ॥ पिंडे उम्गम उप्पायणेसणा जोयणा पमाणे y। इंगाल धूम कारण अट्टविहा पिण्द्द्न्निजुत्ती॥.:.51॥8॥ पुढवाईया भेदा बत्तब जहक्कमेण पिण्द्द्स्स्। गविसणमादीयाविय एसणभेदा य तह चेव ॥ 9 ॥ उम्गममादी दोसा सबे य जहकमेण ब्त्त्वा। जह भणिय पिंडजुत्तीय णवरि इमो पृतिए~ विसेसो॥770॥ संचय कोट्ठग दारुय डाए तह गोरसे य लोणे या लंबण णेहे हिंगू दालिम तह वित्तए चेव ॥ ..52 ॥ 1 ॥ अगडारामे पुत्ते तुंचे फलही तहेव गाओ या एतारिसमुप्पण्णे गहणं किं कस्स केरिसयं? ॥ ..53 ॥ 2 ॥ भत्तस्स उवक्खेवो गोरसमादी तु संचतो होति। सो संघट्ठा ठवितो भावे अवोच्छिणि अग्गिज्झो (अविगित्त्त्थो)॥3॥ अत्तट्टिय परिभुत्ते कप्पति भावम्मि ताहे वोच्छिन्न्न्ने। कह बोच्छिजति भावो ? सोतूण अफासुदोसं तु ॥ 4 ॥ कोट्ठग तंदुल तिछडा समणट्ठा सिं कडा ण कप्पंति । अह दुछड संजयट्ठा आयट्ठोवक्खडा कप्पे ॥ 5 ॥ आयट्ठाए दुछडा संजयाट्टाए तिछड ण क्प्पे। जदिविय आयट्ठाए आरंभो होति तेर्सि तु ॥ 6 ॥ एमेव दारुसागाइयाइं जाई अफासुद्वाई। अत्तट्ठणिहिताई कप्पे समणट्ठ णवि कप्पे ॥ 7 ॥ मोरसहिंगूतेडादि दा. लिमे तित्त्क्दुय्द्वाई। लंबण गुलो य भण्णति संचियमेवादि संघट्ठा ॥ 8 ॥ फासुगदवा जे तू अबोच्छिण्णम्मि भावेण तु क्प्पे। उवखडिया वत्तट्ठा वोच्छिपणे भावें कप्पंति ॥ 9 ॥ कोई पाणफलाई चदाहति ॥l017॥780॥ तत्थवि संजयजोग्गा संजयाट्ठा कया ण क्प्प्ण्ति। अत्तवाएं कता । पुण कप्पती तंदुला जह tul018॥1॥ पुतं जणेज कोई आयरिओ मा अप्रिवारोत्ति। तेसि सहातो होहिति पवावेतुं तु सो कप्पे ॥ l019॥2॥भाय्न्नत्त्त्था तुंविओं वावे फलही य व्त्थ्मात्त्त्त्था। संजयठाए जा सुत्त अत्तवियम्मि पण कप्पे ॥l020॥3॥ रूतो संजयठाते आतट्ठा सुत्तमादिकण क्प्पे। जम्हा गहणाजोग्गो तु संजतहाए कारिततो ॥ 4 ॥ संजताट्ठा वियितो आतटोवहितो य कत्तो y। कप्पति जम्हा य कतो संजतजोग्गो तु आतट्ठा ॥ 5 ॥ एवं गावीओवी कोइ किणिजाहि स्ण्ज्य्वाए। आतट्ठ दूढ कप्पेसमणट्ठा दूढ णो कप्पे ॥ 6 ॥ एसो पूतिविसेसो भणितो पुर्व तु पिण्द्द्जुत्तीए। एत्तो उवहीकप्पं वोच्छामि गुरुवएसेणं ॥ 7 ॥ दुविहो य होति उवही पत्ते वत्थे व ओहुब्म्घिए। jiNathera'jjANa तहा वोच्छामि आ अहाणुपुत्रीए ॥ 8 ॥ पाए उम्गमउप्पायणेसणा जोयणा पमाणे y। इंगाल धूम कारण अट्ठविहा पातणिजुत्ती ॥ 9 ॥ जहसंभव णेयवा पिंडगमेणं तु पातणिजुत्ती । सवं तु उग्ग्मादी। जहा जहा जे तु जुजति ॥ 790 ॥ पातपमाणं तु इमं पमाणदारम्मि होति वत्तवं । मज्झजहण्णुकोसं बोच्छामि अहाणुपुश्चीए ॥ 1 ॥ तिण्णि विहत्थी चौरंगुलं च माणस्स मज्झिम पमाणं । एत्तो हीण जहन्नं अतिरेगतरं तु उक्कोसं ॥ 2 ॥ उक्कोसतिसामासे दुगाउअदाणमागतो साहू । मुंजति एगट्ठाणे एवं किर मत्तगपमाणं ॥ 3 ॥ एवं चैव पमाणं अतिरेगतरं अणुगह पवत्तं । कतारे दुभिक्खे रोहगमादीसु भइयव्यं ॥ 4 ॥ वह समचौरस होति विरं यावरं च वणं c। हुंडं वाताइदं भिण्णं च अधारणिजाई ॥ 5 ॥ संठियम्मि भवे लाभो, पतिवा सुप्तिहिए। णिव्यणे कित्तिमारोग्गं, सव्वणे वणमादिसे ॥ 6 ॥ वत्थे उग्गमौपायणेसणा जोयणा पमाणे या इंगाल धूम कारण अडविहा पत्थणिजुत्ती ॥ 7 ॥ एत्वविय जहासंभव 1079 पञ्जकल्पभाप्यं - मुनि दीपरत्नसागर Page #19 -------------------------------------------------------------------------- ________________ 118 घोसेयवाई स्ब्दाराई। पडलादिपमाणाणी पमाणदारे स्मोतारो॥8॥ गिम्हसिसिरवासासु पडला उक्कोस्म्ज्झिम्झ्न्ना। वणेऊणं कमसो पच्छादा पुरिसे योच्छामि ॥ 9 ॥ एमेव य पच्छादा पुरिसं खेत्तं च काल्मास्ज्ज्। तिण्णादी जा सत्त तु परिजुण्णा पाउणेजाहि ॥ 800 ॥ पुरिसा असहू कालो सिसिरो खेत्तं च उत्त्र्फादी। गिम्हेऽवि पाउणेज्जा तारिसयं देस. मासज ॥ 1 ॥ एवं नु उग्गमादिसु सुद्धो सम्बोबि एस उवही u। धारेयचो णियतं अहाकडो चेव जहविहिणा ॥ 2 ॥ असतीते पुण जुत्तो जोगो ओहोवही उब्ग्घितो। छेदणभेदणकरणे जा जहिं आरोवणा भणिता ॥ 3 ॥ तिविह असतित्ति जा सा दवे काले य होति पुरिसे y। दवम्मि णस्थि पातं ओमोदरिया य कालम्मि ॥ 4 ॥ पुरिसो य उम्गमंतो ण विजती एस पुरिसासती तु। अहवा अणलं अधिरं अधुर्व सन्तासती तिविहा ॥ 5 ॥ अहवा तिगत्ति असती अहाकडाणं तु अप्पपरिकम्मं । tassa'sati सपरिकम्मं तं तु विहीए इमाए तु ॥ ..54 ॥ 6 ॥ चत्तारि अहागडए दो मासा होंति अप्प्प्रिक्म्मे। तेण पर विमग्गेजा दियड्ढमासं सपरिकम्मं ॥ 7 ॥ पुणसदो तिक्खुत्तो विमग्गियत्वं तु होति एकेकं । एवं तु जुत्तजोगी अलभंते गिण्हती ततियं ॥ 8 ॥ अहवा असिवोमेहिं रायबुट्टे व से गुरूणं बा। सेहे चरित्तसावयभए य तहियपि गिण्हेज्जा ॥ .:.55 ॥ 9 ॥ असिवादी पुब्व भणिता गुरु व मग्गे गुरु भ. णिजाहि । अच्छाहि ताव अजो! तत्थ तु ते कारण विदंति ॥ 810 ॥ एतेहिं कारणेहिं अहगढवजेण दोण्ह गहिताणं । छेदणमादी कुवं जयणाए ताहे सुद्धा तु ॥1॥न्निक्कार्न्न्घ्न्ने पुण विराहणा होति स्ण्ज्मायाए। chedaNamAdIeK जा जहिं आरोवणा भणिता ॥ 2 ॥ तं पुण सपरीकम्मं जयणाए होति लिंपियवं तु। एतेण तु लेसेणं लेवग्गणं तु वण्णेऽहं ॥ 3 ॥ हरिते बीजे चले जुत्ते, वच्छे साणे ज्ल्त्त्त्थिते। पुढवी संपाइमा सामा, महबाए महिया इमे ॥ 4 ॥ एवं लेवग्गहणं जहक्कम वण्णितं स्मासेन्न्ण्। ओहोवहुवम्महितं उल्लिंगेऽहं समासेणं ॥ 5 ॥ जिणकप्पथेरकप्पाजाणं चेच ओहुवग्गहितं । वोच्छामि समासेणं जपणगं मज्झिमुक्कोर्स ॥ 6 ॥ पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया । पडलाई स्यत्ताणं च गोच्छओ पायणिजोगो ॥ 7 ॥ तिण्णेव य पच्छागा रयहरणं चेव होइ मुह्पोती। एसो दुवालसबिहो उवही जिणकप्पियाणं तु ॥ 8 ॥ उक्कोसिओ उ चौहा मज्झिमग जहण्णगोऽवि चौहा u। पच्छादतिगं उग्गहों जिणाण अह होति उक्कोसो ॥ 9 ॥ पडलाणि रयत्ताणं रयहरणं पत्तबंध म्ज्झिम्गो। गोच्छग पत्तट्ठवणं मुहणंतग केसरि जहण्णो ॥ 820 ॥ जिणकप्पियाण एसो सेसाण विणिग्गयाण एसेव्। येराणं अतिरेगो मत्तो तह चोलपट्टो y॥1॥ उक्कोस जहन्नो तू जोचिय जिणकप्पियाण सो चेव । मझिमए अतिरेग मत्तो तह चोलपट्टोय ॥ 2 ॥ एसेव ंचोरसविहो चोलद्राणम्मि णवरि क्म्द्त्। अजाण इमो अण्णो ओहोचहि होति न्नाय्बो॥3॥ uggaha'Nataga पट्टो अद्धोरुग चलणिया य बोद्भ्वा। अभितर वा कंचए चेव ॥ 4 ॥ उकच्छिय वेकच्छिय संघाडी चेव खंधकरणी y। ओहोवहिम्मि एत्तो अजाणं पण्णवीसं तु ॥ 5 ॥ उक्कोसो अट्टविहो मज्झिमतो होति तेरसविहो तु। चौह जहण्णो सोचिय जो जिणकप्पे स्म्क्खाओ॥6॥ पच्छादतियं उम्गहों milaNa'bhaMvarI य बाहिरिया। संघाडि खंधकरणीय अट्टहा होति उक्कोसो ॥ पत्ताबंधो पडला रयहरणं पादपुंछणं स्चेव्। मत्ते य कमढ उग्गह णते तह पट्टए चेव ॥ 8 ॥ अद्धोरुए चलणिया कंचुग उवकच्छि तह विकच्छी y। एसो तु तेरसविहो मज्झिम उवही तु अजाणं ॥ 9 ॥ एसोतु ओहिओवहि एनो सेसो तु होतुव्ग्घिओ। संथारपट्टमादी तु गहा होति णायचो ॥ 830 ॥ दुविहोवहींवि एसो जहक्कम वणितो समासेणं । एतो उ उवेसणयं योच्छामि अहान्नुप्वीए॥1॥ भिसिगादि उवेसणयं वासारत्ते उ पान्न्द्य्हेतुण्। वेहासदा धिप्पइ तं चिय सावेगपस्सवणं ॥ 2 ॥ विस्समणट्ठा येराण घेप्पती एत्तों वोच्छ सेज्जं तु । सेजा संधारो या एगई होति णायचं ॥ 3 ॥ सबंगिया व सिज्जा होति असम्बंगितो तु स्ण्थारो। एगंगि अणेगंगी परिसाडी अपरिसाडी y॥l021॥ 4 ॥ एतेसिं सबेसि अट्ठहिं दारेहिं मग्गणा होति। पिंडणिजुतिगमेणं टणेयं जहसंभवं सत्रं ॥ 5 ॥ णिसियणहेतु णिसेज्जा स्यहरणपमाणओ घेय्वा। किं पुण धिप्पइ सा त भण्णति सुण कारणमिमेहिं ॥ 6 ॥ पुरिसे पुढयि सरक्खे पच्छाकमे तहेव अचिय्त्ते। बाउसपरिहरणाए saMthAraNiseja'NuNNAtA // ..56 // 7 // राजादी पञ्चहओ भूमीए~ अणंतरं nnivesNto। विप्परिणमेज तेणं संथारणिसेज पण्णत्ता ॥ 8 ॥ मीससचित्तधराए अद्धाणादीस मा विराह्न्न्ता। उम्हाए पुढवीए तेण णिसेजा य संधारो ॥ 9 ॥ एमेव य ससरक्खे सचित्ते संतरं भवे ज्य्न्ना। सागारियं च इहरा धूलीउग्गुंडियसरीरो ॥ 840 ॥ कोण गिहिणिसे. जागतस्स बाथम्मि मैलिए गिहिन्नो। उप्फुसणधोवणादी कारेज्जा पच्छकम्मं तु ॥shaa अचिततं वा सि भवे धूलीउग्गंडि पुते (र) न्निवित्त्त्थ्म्मि। अहवा बाउसदोसा पफोडिंते धुर्वते वा ॥ 2 ॥ ठाणं तिविहं भणितं उड्ढ णिसीयण तुयहठाणं च । उड्ट काउस्सम्गो णिसीयण णिवेठ्ठठाणं च ॥ 3 ॥ होति तुयह णिवण्णं पडिलेहपमजियाण काय्। सेजणिसेजाणं वा ठाणं अहवावि ठाणं तु ॥ 4 ॥ लट्ठी आतपमाणा विलट्ठि चौरंगुलेण प्रिहीन्ना। दंडतों बाहुपमाणो विदंडओ कच्छगपमाणो ॥ 5 ॥ दुट्टपसुसाणसावदविजलविसमेसु उदयमग्गेसु । लट्ठी सरीररक्खातवसंजमसाहिगा भणिता ॥6॥च्म्मे पण्हियखडगवद्धादी होज चम्मगहणं तु । अस्थुरणपादरक्खा फुर्3इए तह स्ण्घ्न्न्त्त्त्थादी॥ 7 ॥ अरिसभगंदलकच्छू छप्पति गिट्टाति अत्धुरणगं तु । दुब्बलपाए चक्खू अद्धाणादीसु तलिया तु ॥ 8 ॥ फुडियविविञ्चणहंगुलिरक्खट्ठा खल्लकोसगा होति । वज्झा ऊ संधणट्ठा अदाणादीसु छिण्णा य ॥ 9 ॥ (270) 1080.पाकल्पभाष्यं - मुनि दीपरत्नसागर Page #20 -------------------------------------------------------------------------- ________________ प का रजुमयी पोत्तमयी कंवलमयि तह य द्ण्द्द्क्द्द्ग्म्यी। पंचविह चिलिमिणीओ पण्णिता एस पुर्व तु॥850॥ उडुबहे स्यहरणं वासावासासु पाद्लेह्न्निया। बड उंबरे पिलिंखू तम्स अलंभम्मि चिण्चिन्निया॥1॥ उभओ णहसंठाणा सचित्ताचित्तकारणा म्सिन्ना। सचित्तेगेण फुसे पासेणेगेण अचित्तं ॥ 2 ॥ कण्णाण सोहर्ण पुण कण्णाण मलेण संचिएणं नु। दुक्खेज जस्स कण्णा ण सुणेज व सो तु गिण्हेजा ॥ 3 ॥ पविरलदंतो थेरो सिस्थादीणं तु दंतलम्गाणं । लेवाडारतिसारियरक्खडा गिव्ह सोहणयं ॥ 4 ॥ अदाणोमादीमुं पिप्पलतो चिकरणट्ठ कंदाणं । माणाहिगवत्थादी पगासमुह भाण करणवा ॥5॥जुन्न्न्नान्न् संधणट्ठा सई णखखवणं तु क्ण्त्ता(त्था)न्न्ण्। उद्धरणट्ठ णहाण य छेदणहेतुं गहेयर ॥ 6 ॥ उच्चारमत्तगादी अण्णोविय बहुविहप्पगारो तु। ओवग्गहिओ भणिओ उवम्गहट्ठा महाणस ॥ 7 ॥ सबोवि एस उबघायदोसपरिवजिलो घ्रेय्त्रो। वीसतिधा उवधातो तस्स इमो होति णायत्रो ॥ l024॥8॥ उम्गम उप्पायण एसणाय परिकम्मणा य प्रिह्र्न्ना। अचियत्त (विहन)वतीयारे तहेव परियट्टणा विदिया.:5aal025॥9॥ उमामम्मि यमण्णाति, पामिचे य प्वाह्न्ने। तेरिच्छयाहए चेव. तहा तेणाहडेति y॥.:58॥l026॥86|| अण्णाणोवहरे चेब, मालोहड अर्क्खिए। कते य कारित चेव, बंधणे य विराहणे । ..59 ॥ l02॥1|| विवनकरण चेच, एमेता पडिवत्तिआआएत पत्तेय उवधातो, उबहिस्स तु बीस्ती॥..60॥l028॥2॥ उम्गमेण तु अस्सुद्ध, तहा उप्पाय्न्नेस्न्ना। उवहिं उवहतं जाणे, बोच्छामि परिकमणे ॥.:.6shaal029 | // 3 // परिकम्मणे चउभंगों कारणे विहि बितिओं कारणे अविही। णिकारणम्मि य विही चउत्थ निकारणे अविही |l030॥4॥ गम्गरदंडीवेलतिगखीलगमादी य होति अविही u। णिकारणम्मि तीय तु परिक्रमेयम्मि उवघातो ॥ 5 ॥ भाणस्स विपरिकम्मं णिम्मोयणलेवसिवणादी y। णिक्कारणमविहीए कुणमाणो होति उव्घातो॥l031॥6॥ अम्भितरं तु बाहिं बाहिं अभितरं क्रेमान्नो। परिभोगविवज्जासे उबधातो होति णायव्यो |l032॥7॥ णियगोवहिपरिभोग समणुण्णाणं Na deti kjmmi। jo भंडमच्छरीयत्नणेण उपहिस्स उव. घातो ॥ l033॥8॥ वतियारे परिहारिय वत्थं पादं च जो गहेऊणं । पुण्णेवि तम्मि काले अणपुच्छ धरत उवघातो ॥l034॥9॥ लोइय लउत्तरिय परियट्टिय जो तु गिण्हती उव्ही। उग्गमदोसासुदं च उवहतं तं तु णायव्यं ॥ l035॥870॥ अण्णगणमांगतस्स तु जस्स उ उबहिस्स उम्गमो ण न्न्जे। सोऊणं परि जति उप्पायंते व णायम्मि ॥l 36 ॥ 1 ॥ पामिचं उजुयगं उच्छिण्णं चेव होति णायचं । लोइय लउत्तरियं तु उवहतं तं वियाणाहि ॥ l037॥2॥ अण्ण बहते असंते दिण्णे साहुस्स अण्ण जदि वाहे । तं तु पवाह - णदोसा उवही तू उवहतं जान्ने॥l038॥3॥ सुणएण वाणरेण वजह रुवगमादि हरितुमाणीतं । णरतेणाणीतं (दिजंतमदिज) वा गेण्हतं उवयं जाणे ॥l039॥4॥ अण्णाणोबहतो खलु वत्थादि अकप्पिएण जो घिओ। मालोहडो तु उवही ओलइओ जो तु वेहासे ॥ l040॥5॥ अणरक्खिओत्ति सुण्णं उवही मोत्तूण जो उ ग्च्छेजा। भिक्खादीण'.. हाए सोऽवि य उबहिस्स उवघातो ॥l041॥6॥ सयमेव करे उवही णिसेज्जादी सोऽवि उवहतो होति । कारेइ व अण्णेणं उवघातो सोऽवि वोवो ॥l042॥7॥ बंधति भिण्णं अविही भिण्णं व घरेति सोऽवि उवघातो । सुषण्णं च दुवणं करेज मा तं तु हीरेज । l043॥8॥ दुखणं व सुवणं विभूसहेतुं तु जो करेजाहि । उवहिउवधात एते अहवा अण्णेविमे होति ॥l044॥9॥ paMca'TTa य पण्णरसा सोलस दस व होति ठाणाणि । चत्तारि एकगाति वारस वीसं च त्थान्नाई॥..62॥ l045॥880|| दो खेत्ते काले भाचे पुरिसे य होति प्ण्चेव्। एतेसिं पंचण्हवि परूवणा होति काय्द्याल्046॥1॥ दो अणलं अधिरं अधुवं च तहा अधारणिजं c। एतेसु पाउसुंपी गेण्हते भंग सोलस तु ॥ l047॥2॥ अहवा महदणाई खित्ते काले य अचितं जं तु। भावे जहा गिलाणो मुंजे अगिलाणों तह चेव । / l048॥3॥ पुरिसे असहू तु जहा सहुवि परिभुंजते तहा उव्हीं। रायादी पवइओ अहवा पुरिसो ह्वेजाही॥ l049॥4॥ अहवा गारवमुच्छा aviitta'tiritta बाउसतं c। पंचेते उपहिम्मी समणाणसया ण कायदा ॥ la050 ॥ 5 ॥ जोगमकातुमहागडे जो गेण्हति अप्प सपरिकम्मं वा। अहवा अमग्गिऊणं अप्पं गिण्हे सपरिकम्मं ॥ l051॥6॥ अप्पडिलेहिय गाख मुच्छ विभासा य होति स्त्त्मे। अचियत्ते तु मा मे कोई छिवतुत्ती (होति) अट्ठमए ॥l052॥7॥ पण्णरसुग्गमदोसा अज्झोयरमीसजायमेगं तु। उप्पायणसोलसर्ग एसणदोसा य इसगं तु ॥ l053॥8॥ संजोयणा पमाणे इंगाले चेव होति घूमे य । चत्तारि एकगा खलु एते ते होति णायव्वा । l054॥9॥ वारस ठाण इमे खलु वेदणमादी तु 1ति छ्त्त्त्थान्ना। आयंकादी छचिय अधरण धरणा य उवघातो ॥l055॥890॥ बेयण वेयाबचे इरियट्ठाए य स्ण्ज्म्त्त्त्थाए। तह पाणवत्तियाए cha8 पुण धम्म (1000)चिंताए ॥ 1 ॥ आर्यके उवसम्गे तितिक्खता बंभचेरगुत्तीसु । पाणिदया तवहेतुं सरीरचोच्छेयणढाए ॥ 2 ॥ वीसं पुण पुत्रुत्ता ते चेव य उम्गमादिणो होति। एते सबै मिलिया णौतिं खलु hA~ti उव्घाता॥l056॥3॥ आसीत ठाणसतं जस्स विसोहीए होति उबलदं । सो जाणती विसोहि उवघातं वावि उवहिस्स ॥l059॥4॥न्नुति उवघाता खलु तत्तियमेत्तावि अणुवघाताचि । एए दोण्णिवि मिलिता आसीत होति ठाणसतं ॥ la0 57 ॥ 5 // एयं चिय आसीयं सयं 1081पत्रकल्पभाप्यं - मुनि दीपरत्नसागर Page #21 -------------------------------------------------------------------------- ________________ 1 जिन्न्थेरजुव्हीहिण्। गुणिते होइम संखा जहकमेणं तु ठाणाणं ॥ / 40 58 ॥ 6 // दो चैव सहस्साई सहसयं चैव जस्स उवलद्धं सो जाणती विसोहि उवघातं वावि जिणकरये ॥ 7 ॥ दो ठाणसहस्साई पंचैव सपाईं hA~ti वीसाई सो जाणती विसोहि उपघातं वावि बेराणं ॥ 8 ॥ चत्तारि सहस्साई पंचेव सयाई होंति पण्णाई सो जाणती विसोहि उवघातं चैव अजाणं ॥ 9 ॥ एसो उ सोलसविहो अजीव कप्पो समासतो भणितो एत्तो य मीसकप्पं वोच्छामि अहाणुपुवीए ॥ 900 ॥ एत्तो छहिं सोलसहि य दोहिवि निष्फज्जती तु जो कप्पो दुगसंजोगादीओ सो सो मीसओ कप्पो ॥ 1 ॥ पव्वावण मुंडावण सिक्खोवट्टे य भुंज संवासे । एते छष्णायव्वा आहारुहादि सोलसयं ॥ 2 ॥ दुगसंजोगादीया सचित्ताचित्तमीस कप्पाणं । पत्तेय मीसगाविय यव्वा आणुपुब्बीए ॥ 3 ॥ पच्याचे मुंढावे पचावे चैव तहय सिक्खावे। पब्वावे उबठावे पव्वाचे चेव संभुंजे ॥ 4 ॥ पव्वावे संवासे एवं मुंडावणा दुचरिमेहिं । णेया दुगसंजोगा एवं सेसाबि संजोगा ॥ 5 ॥ तिचौपणछकजोगा एते सच्चित्तदवियकप्पम्मि पत्तेयं संजोगा एत्तो अचित्त वोच्छामि ॥ 6 ॥ आहारे उबहिम्मि य आहारे तह उवस्सए चेव । एवं जा णक्खछेदण ता आहारेण चारेजा ॥ 7 ॥ एवं अवसेसासुचि उवधादीएस उवरि उवरिं तु । णेया दुगसंजोगा जा पच्छिमो सूयिणहछेदो ॥ 8 ॥ एमेव सेसगावी तिथगाईयावि सङ्घसंजोगा । णेया जा सोलसगो एते पत्तेय अचित्ते ॥ 9 ॥ चित्तेतराण दोहवि एतो संजोगता मुन्नेय्वा। मीसगकप्पे णेया दुगमादी सत्रसंजोगा ॥ 990 ॥ पव्वावे आहारंपि देइ पव्वाविएऽवि उवहिं च पव्वावे उपस्समणं एवं णखछेयणं जाव ॥ 1 ॥ एतेण कमेणेवं दुगतिगमादी तु सव्वसंजोगा । णेयव्वा जा पच्छिमो बावीसमो होइ संजोगो ॥ 2 ॥ एतेसिं सव्वेसि संखाणयणम्मि आन्न्न्नोवाओ। पत्तेयमीसगाण य इमो तु कमसो मुणेयब्वो ॥ 3 ॥ एगादेगुत्तरिया पदसंखपमाणओ ठवेयव्वा गुणगारभागहारा तेसिं हेडा उ विवरीया ॥ 4 ॥ पढमं रूवं गुणए भागं च हरे हवेज जं लद्धं । तम्मिवि पडिरासितगुणितभाइए जं भवे लद्धं ॥ 5 ॥ एवं ठाणं ठाणं pddiraasiygunnitbhjiyldaaii| एगादीसंजोगाण होंति संखप्पमाणाई ॥ 6 ॥ एकादी संजोगाण होति एवं तु लवखणं दिनं । एते सबै मिलिता तेसट्ठि होंति संजोगा ॥ 7 ॥ एकगसंजोगादिसु उप्पज्जंते उ जत्तिया भ्ण्गा। तेसिं संखाणयणे करण तु इमं मुणेय ॥ 8 ॥ एकगसंजोगादिसु जत्तियमित्ता हवंति ठाणा उ तत्तियमेत्ता दुयगा ठावेयशा कमेणं तु ॥ 9 ॥ पडिरासिय पडिरासिय aNNoSNeNa'mbhasAhi ते दुय्गा। जावंतिडं ठाणं गुण एवं जा भवे संखा ॥ 920 ॥ एकगसंजोगादिसु एक्केके भंगसंख तावतिया सच्चिय एकादीहिं पुणरवि संजोगसंगुणिता ॥ 1 ॥ पत्तेयं पत्तेयं एकगमादीण सहजोगाणं । सा होति भंगसंखा जहकमेणं मुणेयवा ॥ 2 ॥ कह भंग भवंतेत्थं ? भण्णति दिक्खेक अब बहुया उ मुंडावणादि एवं दुतिचउभंगादिचारणिया ॥ 3 ॥ पच्चयहेतुं तहियं पत्थारो होति पत्थरेयचो । इमिणा उ लक्खणेणं तमहं वोच्छं समासेणं ॥ 4 ॥ भंगपमाणायामो गुरुओ लहुओ य अक्खणिक्खेवो मत्ता दुगुणा दुगुणो पत्थारे होति णिक्खेवो ॥ 5 ॥ एवं तू पत्थरिए पिच्छसु एकादिए उ संजोगे जे जत्थ उ णिवति पञ्चक्खं ते तहिं सब्बे ॥ 6 ॥ छकगसोलसगाणं जीवमजीवाण दोण्ह कप्पाणं एकगसंजोगादीण संखपमाणं इमं होति ॥ 7 ॥ छ चेवय पण्णरसा बीसा पण्णरस छक्क एको य एकगसंजोगादी छविहसच्चित्तकप्पम्मि ॥ 8 ॥ सोलस बीसं च सयं पंचेव सयाई होंति स्द्वाई। अट्ठारस बीसाई तेयालं अट्ठसट्ठाई ॥ 9 ॥ अद्वेव सहस्साई अहियाई अजीवछटुम्मि एकारस य सहस्सा चत्तारि सया तहा चत्ता ॥ 930 ॥ बारस चेव सहस्सा अद्वेव सया उ सतरा होंति अद्रुमसंजोगम्मिवि उफ मतो एव जायेको ॥ 1 ॥ समितदवियकप्पो तेवट्ठी होंति सङ्घसंजोगा पंच सता पणतीसा पण्णट्ठि सहस्स अश्चित्ते ॥ 2 ॥ सचित अचित्ताणं एते भणिया तु सव्वसंजोगा । पत्तेयं पत्तेयं एनोमीसाण वोच्छामि ॥ 3 ॥ अचित्तदव्वकप्पे संजोग पिहप्पि ठवेतूणं जितकष्पेक्कगसंजोग गुणित तेसिं फलमिणं तु ॥ 4 ॥ उण्णौतिं संजोगा दुगसंजोगम्मि मीसए कप्पे । सन्त सता वीसहिगा तियसंजोगाण बोद्धव्या ॥ 5 ॥ तित्तीसं चैव सता सहिगा तू चउक्कसंजोगे दस चेव सहस्साई णव वीसहिया य पंचमए ॥ 6 ॥ छत्ती (DI) स सहरसाईं दो चैव सनाई अटुअहियाई अडयालं च सहस्सा अडताला होंति सत्तमए ॥ 7 ॥ अट्ठद्विसहस्साइं छचेव सताई होति चत्तारि सतत्तरं सहस्सा दो चेव सया भवे बीसा ॥ 8 ॥ एमेव उक्क मेणविवमा परेण होंति बोद्ध्वा। छण्हंती जा सोले छच्चैव पदा मुणेया ॥ 9 ॥ एवं पण्णरस य बीस य बीसएण पण्णरस छक एकेण पत्तेयं पत्तेयं गुणिएवं रासिणो मुणसु ॥ 940 ॥ दोणि सता चत्ताला अट्ठार सया य होंति णायव्वा । अट्ठ सहस्सा चउसय ततिए मीसम्मि संजोगा ॥ 1 ॥ सत्तावीस सहस्सा तिष्णि सता चेव होंति णायव्वा पण्णद्विसहस्साई पंच सया वीस अहिया य ॥ 2 ॥ एकं च सयसहस्सं बीस सहस्सा सयं च वीसहियं एकत्तरिं सहस्सा लक्खेको छस्सता चेव ॥ 3 ॥ एकं च सतसहस्सं तेणउइ सहस्स तह य पण्णासा उक्कमतो सत्तेव य ठाणाई ततो य पण्णरस ॥ 4 ॥ तिण्णी सता तु बीसा दोणि सहस्साई चउसयजुबाई एकारस य सहस्सा दोणि सता चेव णायवा ॥ 5 ॥ छत्तीस सहस्साई चौरो यसता हवंति णायता सत्तासीति सहस्सा तिष्णि सता चैव सहिता ॥ 6 ॥ एवं च सतसहस्सं सट्ठि सहस्सा सयं च सट्टी य दो लक्खा अडवीसा सहस्स अट्ठेब य सयाई ॥ 7 ॥ दो 1082 पञ्चकल्पभाप्यं 1 मुनि दीपरत्नसागर - Page #22 -------------------------------------------------------------------------- ________________ चेव सयसहस्सा सत्तावणं भये shssaaii। चौरो सय अट्ठमए ठाणा सतंतिमे वीसा ॥8॥jh पढमे तह पंचमे जह बीए तह चउत्थए रासी । एकगगुणकारे पुण सोलसमादीनु जावेको ॥ 9 ॥ अचित्तदवियकप्पे संजोगा सवपिंडिता कातुण्। जितकप्पेकादीहिं गुणिते फलरासिणो मुणसु ॥ 950 ॥ तिण्णेव सतसहस्सा ठाणसहस्सा हवंति तेन्नुती। दो य सया य दसहिता एकगसंजोगसंगुणिता ॥ 1 ॥ पर्व चेव सयसहस्सा तेसीति सहस्स तह य प्न्नुवीसा। वियसंजोगचौकेऽवि एत्तिया चेव णायचा ॥ 2 ॥ सत्त सय दससहस्सा तेरस लक्खा ya niygsNjoge। पंच य पढमसरिच्छा अचित्तपिंडो उ अंतिमए ॥ 3 ॥ जियपिंडेणं पिंडो अजीवकप्पस्स संगुणा निय्मा। सो होति दवपिंडो तस्स उ संखा इमा होति ॥4॥ईयाल् सतसहस्सा अट्ठावीसं भवे सहस्साई । सत्त सता पंचहिया ठाणाणं मीसकप्पम्मि ॥ 5 ॥ जियाजियमीसगाणं kappANa'NNe'vi भ्ण्ग्स्ण्जोगा। पत्तेय मीसगाविय यत्रा आणुपुञ्चीए ॥ 6 ॥ पव्वावेको एक एको अणेगा अणेग एकंचा गाणेगेय तहा चउभंगो एव एकेके आ एवं एक्कं एकसि एकमणेगेवि etya'vi तहेव । चउभंगो णेयवो एक्कक्के छह तु पदाणं ॥ 8 ॥ एक्कक्कसि पयावे मंडावेक्कं तु एक्कसिं चेव । एत्य तु दुगसंजोगो चउभंगो होति णायब्बो ॥ 9 ॥ एवं दुततियचतुर्पचछक्कजोएहिं जत्तिया जे तु। संजोगा भगा यनु ते सव्वे हओण्ति णायव्वा ॥ 960 ॥ पव्वाचे मुंडेगं पब्बावेगं च मुंड गे या गो एक्कं च तहा णेगाऽणेगे य एमेव ॥ 1 ॥ एमेव सेसगावी दुग्तिग्चुप्ण्च्छ्क्क्स्ण्जोगा। buddhIya'NugaMnavyA सव्वेवि जहक्कमेणं तु ॥ 2 ॥ अचित्तेऽविय एवं एक्को एक्कस्स देति आहार्। एवं उवहीमादीसु सब्बेसुवि हओण्ति चउभंगा ॥ 3 ॥ दुगमादी संजोगा एत्वंपि तहेव hu~ti विष्णेया एमेवेक्को एकसिं आहारादीणि देजाहि ॥ 4 ॥ एवं दुगमादीया णेया etyapi svvsNjogaa| एवं ता अचित्ते मीसेऽविय बुद्धिए जोए ॥ 5 ॥ एक्को पच्वावेक्कं आहारादी य देनि 20 ettha'vi तहेव । संजोगा णेयव्वा जावतिया संभवे तत्थ ॥ 6 ॥ एसो तु दवियकप्पो तिविहोऽवि समासतो स्म्क्खातो। एत्तो समासतोऽहं बोच्छामि उ खेत्तकप्पं tu ॥7॥jN devalo-3 गसरिसं खितं णिप्पचवातियं जं c। एसो तु खेत्तकप्पो देसा खल अद्धछब्बीसं ॥l060॥8॥राय्गिः मगह चंपा अंगा तह तामलित्ति वंगा य । कंचणपुरं कलिंगा याराणसि चेवर कासी य ॥ 9 ॥ साएय कोसला गतपुरं च कुरु सोरियं कुसट्टा या कंपिल पंचाला अहिछत्ता जंगला चेव 10 ॥ 970 ॥ बारवती य सुरट्ठा मिहिल विदेहा य वच्छ कोस्ण्बी। णंदिपुरं संदिग्भा भहिलपुरमेय वलया य ॥ 1 ॥ बयराड वच्छ वरणा अच्छा तह मत्तियावति द्स्न्न्न्ना|सोत्तिय्म्ती य चेती वीतिभयं सिंधुसोवीरा 20 ॥ 2 ॥ महुरा य सूरसेणा पाचा भंगी यमास पुरिव्त्थ्त्था। सावत्थी य कुणाला कोडीवरिसं च लाढा y॥3॥ सेयवियाऽविय णगरी केततिअद्धं च आरियं भणितं । जत्थुप्पत्ति जिणाणं चक्कीणं रामकिण्हाणं ॥ 4 ॥ एतेमु विहरियव्वं खेत्तेमुं साहुभाषिएमुं तु। जस्थ य गुणा इमेत खेमाईया मुणेयव्वा ॥ 5 ॥ खेमो सियो सुभिक्खो अप्पप्पाणो उवस्सयमणुण्णो । एसो तु खेत्तकप्पो (पाखंडखेदमुको) गामणगरपट्टणाहणी ॥ .:.63 ॥ l061||6|| खेमो डमरविरहितो रोगासिवविरहितो सिवो होति|पुर्न्न्न्न्पान्न्देसो होइ सुभिक्खो मुणेयम्बो ॥l062॥7॥ जलुगासंखणगमुइंगपिसुगमसगादिविरहितो जो तु। सो होति अप्पपाणो अप्प अभावम्मि थेवे य ॥ l063॥8॥स्म्भूमिरेन्नुव्ज्जिय्रितुक्ख्मोव्स्स्या मणुण्णा u। गामा णगरावि य बहु पाउम्गा मासकप्पस्स la064 ॥ 9 ॥ सज(व्य)णजणो य भदो जहियं च म्न्नुन्न्न्न्साहुजोन्नीओ। तारिसए खेत्तम्मी समणुण्णाओ बिहारो तू ॥l065॥980॥ खेमो य सिवो य तहा खेमों सुभिक्खो य एष स्ण्जोगा। सु सत्तसु वा आन्नुपुत्रीए॥1॥ अहवोदयग्गिसाबदतकरवालभयवजिओ र्म्मो। णिरवेक्खोऽविय जहियं समणगुणविदू य जत्थ ज्ञ्नोल्.66॥2॥ एताणि चेव - सेमाइयाणि आरीयखेलसहियाणि । पुब्वभणियाणि जाणि तु ताई खल सत्त उ हवंति ॥3॥न्नान्न्स्स् देसणस्स य चरणस्स य जत्थ णस्थि अणायणा णस्थि ॥ 70 67 ॥ 4 ॥ उदगभयवुज्झणादी जह कोण्क्न्न्सिण्धुताम्लित्तादी। णस्थि जहिं अग्गिभयं निरग्गिसाहम्मियगिहा वा ॥ 5 ॥ जहियं च सावयभयं सीहादीणं ण विजए देसे। जहियं च णस्थि चोरा देहुव्हीप्ण्च्मोसादी॥6॥ वाला उ सप्पगोणसमादी बोहिगभयं च णस्थि जहिं । मणसो समाहिकारो सोरम्मो होति णायचो ॥ 7 ॥ मूरो अणण्णगम्मो जत्थ णरिंदो तहिं मुह्विहार्ण्। साहुगुणे य वियाणति कुणति यसाहुण जो रक्खं ॥ 8 ॥ अहिरण्णसुवण्णेते छज्जीवणिकायसंजमे न्निर्ता। जाणति जणो य एवं जत्थ तु साहुण गुणणिहसं ॥ 2068 ॥ 9 ॥ सज्झाओ जहिं सुज्झति कुदिद्वागिणो ण यावि जो होति। एसण इत्थी सोहीय जत्थ तहियं णिवासे तु ॥ 990 ॥ जहितं च अणायतणा ण संति के पुण अणातणा भणिता ? / साहम्मि भिण्णचित्ता मूलत्तरदोसपडिसेवी ॥1॥एतेहिण् जो देसो आइनो तह य अन्नतित्थीहिं । मच्छंधवाहगामा पुलिंददेसा अणायतणा ॥ 2 ॥ एतारिसम्मि खेने अप्पडियदेण विहरियावं तु आलंबणाई केइ तु इमाणि काउंण विहरति ॥ 3 ॥ वसही संथारो भत्त पाण वत्थे पडिग्गहे सेहा। सड्ढा य पुवसंथुय असदहते य प्द्दिब्ण्धो॥..64॥4॥ | फामुया एसणिजा य, णिवाया ya ritukkhmaa। एरिसा साहुपाउग्गा, वसही दालमडण्णहिं ॥ 5 ॥ एमेव य संथारा क्ण्व्ल्द्म्भादिव्त्थुनिफ्ना। सयणासणा य जहियं सुलभा जोग्गा य 1083 पञ्जकल्पभाप्यं - मुनि दीपरत्नसागर Page #23 -------------------------------------------------------------------------- ________________ साहूर्ण ॥ 6 ॥ भत्तं सुलभ मणुण्णं च एरिस णस्थि अण्णहिं तत्थ । जंगियभंगियमादी नहु सुलभा अन्नहिं वत्था ॥ 7 ॥ पडिगहगाऽविय सुलभा सेहा ya'nnatya नस्थि खेत्त्म्मि। अण्ण - स्थ दुङमा तू तेण तु एत्थं बहुगुणं तु ॥ 8 ॥ सड्ढा आहारादी दिति य जोग्गाणि संथुता चेव । पुरपच्छ दिट्ठभट्ठा य अण्णहिं णस्थि एरिसगा ॥ 9 ॥ उडुबदमासकप्पेण विहारो तं ण स्द्धिमेहिण्। संजमआतविराहण वचंते गामाणुगामं ॥1000॥न्नान्नादीन्न् य हाणी जोग्गं खेतं तु मामाणाणं । खेत्ताओऽविय खेत्तं संकमणे धुवमसज्झाओ ॥ 1 ॥ जे णीयत्ते दोसा मासंतो परिवसेण ते चेव । एवं मासविहारे मण्णंतो बहुविहे दोसे ॥2॥न्नो सदहति विहारं तेण तु ण विहरेति तस्स आन्नादी। मासोवरि च लहुओ णीयावासे य जे दोसा ॥ 3 ॥ ते सो पावति स एतेहालंबणेहिं अच्छ्तो। किं एगतेणेवं ? ण विसेसो भण्णती सुणसु ॥4॥न्निकार्न्न्म्मि एवं पडिबंधो कारणम्मि न्निद्दोसो। ते चेव अजयणाए पुणोऽवि सो पावती दोसे ॥ 5 ॥ काणि पुण कारणाई जेहिं चिढेज एगठाणम्मि ? / भण्णति पुश्रुट्ठिआ जे खेमसिवादिया दारा ॥ 6 ॥ तेसिं चिय पडिवक्खा अस्खेमे असिव तह य दुभिक्खे । बहुपाणु वस्सओ वा अमणुण्णो तु दयमादी ॥ 7 ॥ एतेहि कारणेहिं एगट्ठाणम्मि अच्छमाणा u। जदि जयण ण कुवंती ते चिय णीयादिया दोसा ॥ 8 ॥ का पुण जयणा तहियं ? भण्णति E तिहि कारणेहि उत्थित्स्स्। अण्ण उवस्सयमिक्खादिया त जयणा मणेयथा ॥ 9 ॥ अक्खेममादिएसवि अक्खेत्तेसंत कारणवसेणं । चि ताणं तहियं इमा त जयणा म्न्नेय्वा॥1.10॥ अक्खेमेवि सति पुरं संवर्ल्ड वावि आसयंती उ । अक्खेमं ca'paNatthA तहिं खेमं तो ण णिग्गच्छे ॥ 1 ॥ जदि असिवं तु बहिद्धा तैया अच्छंति ते तहिं चेव । दुभिक्खेऽवि ण णिति य अहवा सव्वस्थ दुभिक्खं ॥ 2 ॥ दुब्भिक्खें z2अयण तहियं अच्छंते वावि जयण तह चेव । बहुपाणे आउत्ता चंकमंते तु जयणाए ॥ 3 ॥ उवस्सए~ आउत्ता कुडमुहभूतीत वावि ल. खंता । अण्णाए वसहीए ठंति पमज्जति य अभिक्खं ॥ 4 ॥ जा जत्थ जयण जुज्जति अमणुण्णे उबस्सयम्मि तं कुज्जा। कयवरसोहणमादी दुग्गंधे गंध पकिरंती ॥ 5 ॥ उदगभए थलगामे थले च बसही तहिं तु गिण्हति । अग्गिभए~ मालबद्धे हम्मिततलगम्मि व वसति ॥ 6 ॥ रोगबहुले अपुच्छा णिवेजए चोरकिण्णे ण तु विहरे । सत्थेण वावि गच्छे ठायति व जत्थ णिरवाय ॥ 7 ॥ जहियं सावयदोसा (चा) तहियं एगाणितो ण गच्छेज्जा । गेण्ह वसहिं च गुत्तं गामस्स तु म्ज्झ्यार्म्मि॥8॥ विज्जामंतादीहिं वाले जीणेति रातो णवि ग्च्छे। रायं च पण्णविती साहुगुणमजाणमाणं तु ॥ 9 ॥ जत्थ जणो णवि जाणति साहुगुणे तहिं कहंति साहुगुन्ने। परिभोग अकालम्मी रति कुवंति सज्झायं ॥ 1020 ॥ दूरेण कुतित्थीए वजेती एसणं च पण्णवए । कुल(लगु)डाइत्थीचरियाइया य वज्जति च्र्न्न्त्त्त्था॥1॥ बजेज अणायतणा णाणादीणं च जत्थ उवघातो । एवं जहसंभवं तं करेज जयणं णिवसमाणो । ॥ 2 ॥ एसो तु खेत्तकप्पो उस्सग्गववायसंजुतो भ्न्नितो। एत्तो उ कालकप्पं वोच्छामि जहक्कमेणं तु ॥ 3 ॥ मासं पजोसवणा वुद्धावास परियायकप्पो य । उस्सग्ग पडिकमणे किति2 कम्मे व पडिलेहा ॥ ..65 ॥ 4 ॥ सज्झायझाणभिक्खे भत्तवियारे तहेव स्ज्झाए। णिक्खमणे य पवेसे एसा खलु कालकप्पविही ॥ .:.66 ॥ 5 ॥ पुवं तु मासकप्पो परूवितो सो न्निसीह्न्नाम्म्मि। णवरि तु इहारुवणा वणिज्जति मासे अतिरेगे ॥ 6 ॥ मासातीतं बसतो वसहीए तीएं चेव मास्ल्हूं। तह भिक्खायरियाएवीयारे तह पियारे y॥7॥प्रिसाद्दी संथारे सवेसेतेसु होति मास्ल्हूं। चत्तारि य उवधाता संथारे अपरिसाडिम्मि ॥ 8 ॥ पंचेते मासिया खलु चाउम्मासं च मिलिय सोते। णव मास mAsa'tIe उदुबद्धे संवसंतस्स ॥ 9 ॥ लहुगा । तु vAsa'tIte बसहीते सेस होति ते चेव । भिक्खायरियादीसुंजे भणिता maas'tiitmmi॥1030|| आरोवणा उ एसा कालदुवे वण्णिता अणिताणं । एत्तो पज्जोसवणासामायारिं पवक्खामि ॥ 1 ॥ पजहेत्तु बासजोग्गं पहिया अच्छंति वासुदिक्ख्ण्ता। जे अंतरातु गिण्हे तं सर्व तेसि खेत्तीणं ॥ 2 ॥ अह पुण वचंताणं यासाजोगं तु अंतरा वास्ण्। आरद्ध डहरगामे ण पहुचति एगवसही y॥3॥ अण्णोण्णसुहितार्ण बहवो सागारिया ण तीर्ति। परिहस्तुइ ताहे वज्जे गुरुसागरियं णवरि एकं ॥ 4 ॥ अवसेस समायारी पज्जोसवणाए बषिणय णिसीहे । सच्चेव णिव सेसा इमम्मि दारम्मि णायचा ॥ 5 ॥ वुड्ढस्स तु जो वासो वढी व गतो तु कारणेणं तु। एसो तु बुड्ढवासो तस्स तु कालो इमो होति ॥ 6 ॥ अंतोमुहुत्त कालं जहणमुक्कोस पुश्वकोडी तु। मोनुं गिहिपरियागं जं जस्स व आउगं तित्थे ॥ 7 ॥ मरणे अंतमुहुत्तो देसूणा पुत्रकोडि कह होजा। जो तरुणो चिय समणो असमत्थो विहरितुं जातो ॥ 8 ॥ कदा-विजा चरियं लाघवोए तबस्सी, तत्तो तयो देसितों सिविम्ग्गो। अहाविहं संजम पालैत्ता, दीहाउणो वुड्ढवासस्स कालो ॥ ..67 ॥ 9 ॥ विज्जा तु बारसंग करणं तस्स गहणं मुणेयवं सुनं वार समाओ तत्तियमेत्ता य अत्थेवि ॥ 1040 ॥ चित्तुं सुत्तत्थाई वार समा देसदसणं च क्त्ण्। चरियं भंतेग8 लापविएणं तु तिविहेणं ॥ 1 ॥ उवकरणसरीरिदिय एवं तिविहं तु लाघवं होति। uvakaraNa'rattaduvo घरेति ण य गिण्हए अहियं l069।2॥ संघयणधितीजुत्तो अकिसो ण तु धूर्देह्सारीरो। वसिदिओ तबस्सी च उत्यमादी तवो चित्तो(चो)|l070॥3॥ कुवतेण अछित्ति णाणादी desio tu mokkhpho| सुत्तत्थुपदेसेणं संजमियं संजमेणं च ॥ 4 ॥ काऊण अयो(ta'yo)च्छित्ति बारस वासाइं न्निच्मुजुत्तो। दीहाउतो तु सूरी पडिबजेऽभुजयविहारं ॥ 5 ॥ अन्भुजयमचयंतो अगीयमीसो च ग्च्छ्प्द्दिब्दो। अच्छति जुण्णमहलो कारणतो बावि अनोवि ॥ 6 ॥ जंघाबले व खीणे गेलण्णे सहायतो व दोबल्ले । (271) 1084पञ्चकल्पभायं मुनि दीपरबसागर 84 Page #24 -------------------------------------------------------------------------- ________________ अहवावि उत्तमढे णिफत्ती चेव तरुणाणं ॥ 7 ॥ खेत्ताणं व अलंभे कयसलेहे व त्रुन्न्प्रिक्म्मे। एतेहि कारणेहिं बुड्ढावासं वियाणाहि ॥ 8 ॥ केवतियं तु वयंतो खेतं कालेण विहरितुं अरिहो। केवतियं च अणरिहो बलहीणो वुड्ढवासी तु ? ॥9॥दुन्निवि दाऊण दुवे सुत्तं दातूण सुत्तवजं चाएवं दिवैढमेगं अणुकंपादीसुवी ज्त्न्ना॥.:.68॥1050॥ दोण्णिवि सुत्तत्थाई दुवेत्ति जो जाति गाउए दोषिण । जाव तु भिक्खावेला एस तु सपरकमो थेरो ॥ 1 ॥ एमेव अदाऊणं अत्यं अहवा अदातु दोण्णिवि तु । दो गाउयाई दोष्णी पुण्णाए भिक्खवेलाए ॥ 2 ॥ एवं दिवडढमेगं च गाउयं तिमि होंति एक्केक्के । गमया तु मणेयवा विहरणारिहो स थेरो तु॥3॥ एस सपरक्कमो तु जो पुण दाऊण उभय सुतं वा । गच्छेज अद्धगाउय सपरक्कमों होति एसोवि ॥ 4 ॥ सोते विहरती एतेसु दुगाउयं दिवढं वा । जे जंति गाउयं चिय तिण्हंपेतेसि वुड्ढाणं ॥ 5 ॥ जेऽवि य गाउयमदं उभयं सुत्तं च दातु ग्च्छ्ति। तेस. णुकंपा तु इमो कायब्वा होति तिबिहा u॥6॥ विस्सामण उबकरणे भत्ते पाणे अलंबणे चेव । तं च विजाणति कालं गंतु वाएति जो जत्थ ॥ 7 ॥ जयणा सुद्धालंभे पणगादी सा तु होति न्नाय्वा। अपरकम तु ये एत्तो वोच्छ समासेणं ॥ 8 ॥ खेतं तु अगाउय कालेणं जाव होति दिवसो u। खेतेण य कालेण य जाण जायति दोसो देहस्स जाब म्ज्झ्न्न्हो। सो विहरति सेसो पुण अच्छति मा दोण्हवि किलेसों ॥ 1060 ॥ भमो वा पित्तमुच्छा वा, उद्धसासो व खुम्भ्ति। गतिविरिए वसंतम्मि, एवमादी ण रीयति ॥ 1 ॥ गच्छपरिमाणतो तु सहायगा तस्स होंति काय्बा। सत्तेव जहण्णेणं तेण परं होन्ति गावि ॥ 2 ॥ caubhAgatibhAga'ddha सधेसिं गच्छतो प्रीमान्न्ण्। संतासंतासंती वुइटावासं वियाणाहि ॥ 3 ॥ अट्ठावीसं जहण्णेण, उक्कोसेणं स्त्ग्ग्सो। गच्छं गच्छं समासज्ज, चतुभागी विभायए ॥ 4 ॥ जदि हओण्ति अट्ठवीसं चतुहा गच्छो तु तो विभजति तु। सत्त उचौभागेणं ते दिजंती सहाया तु॥5॥ पुण्णम्मि मासे ते णिति, सत्त अण्णे उति तु। एवं अतिति णिति य, मास मासंमि सत्त तु॥6॥ एवं दोसा ण होती तु, उवट्ठाणादि जे भ्वे। तेणं तु अट्ठवीसाए, चउभागा विव(भ)जिता ॥ 7 ॥ अट्ठावीसं UNA दुहासतीए उ ते ह्वेजाहि। संताअसति अगीया बाला वुड्ढा अजोग्गा वा ॥ 8 ॥ संतासतीए पुजति तत्तिया तेण तिषिण दुस्सिन्न्को|भागा उ विभैयत्रा इगवीसाचोडसत्तण्हं ॥9॥दो संघाड अडंती भिक्खएको यगेण्हए उव्हिण्। थेर दुवेणीणे सत्तसु जयणेसा litt(bhikkh)maadiisu||1070|| वुड्ढावासे जयणा खेत्ते काले वसहीय स्ण्थारे। खित्तम्मि णवगमादी हाणी जावेकभागो तु॥1॥ धीरा कालच्छेदं करेंति अपरक्कमा तहिं थेरा । कालं च अविवरीयं करिति तिविहा तहिं जयणा ॥ 2 ॥ कालच्छेदो मासं अण्णा वसही तु भिक्खमादीणि । अट्ठसु उडुबद्धेसुं चउमासे सेक्कवासासु ॥ 3 ॥ कालं अश्विवरीयं उडुबद्धे वासवासियं ण क्रे। वासावासे य तहा उडुबद्धं वादि ण करिति ॥ 4 ॥ तिविह जयणेति इणमो tiviha'NukaMpA तु होति वुद्द्द्ध्स्स्। जह कायव्वा इणमो तमहं वोच्छ समासेणं ॥ 5 ॥ आहारे जयणा कुत्ता, तस्स जोगे य पान्ने। णियया मौया चेव, cha'vetA'NesaNAdisu // 6 // काणिट्ट पक आमे पिंडघरे चेव तह य दारुघ्रे। कडगे कडगतणघरे वोच्चत्थे होति चउगुरुगा ॥ 7 ॥ कोहिमघरे वसंतो आलितमि ण डज्झते तेणं । काणिट्टगादिगहणं रक्खइ य णिचातवसही तु ॥ 8 ॥ वसहि णिवेसण साही दूराणयणम्मि जो उ पाउम्गो । असतीय पाडिहारि मंगलकरणम्मि णीणेति ॥ 9 ॥ वसही य अहा. संथड चंपगपट्टो व चम्मरुक्खो वा । थिरमउओ संथारो असतीय न्निवेस्न्नात्थान्ने॥1080॥ असतीइ साहिबाडग(गड) सग्गामे चेय तह य प्र्गामे। कोसद्धजोयणादी बनीसं जोयणा जाव ॥ 1 ॥ थिरमउओं अपडिहारी घेत्तचो तस्स असति प्द्दिहारी। पितिपज्जयादिफलगं मंगलवुद्धी घरे जंतु ॥ 2 ॥ केइ गिहत्था तं उस्सवादि अचिंति ण प्रिभुज्ण्ति। तं पणइया तु गिहिणो विति य एअम्ह मंगलं ॥ 3 ॥ देजह नवर छणम्मि अच्चियमहितं पुणोषि न्नेजाः। तं घेतूणं फलग उस्सवदिवसम्मि पेसति ॥ 4 ॥ पुण्णम्मि अप्पिणती अण्णस्स व वुइढवा. सिणो देंति । मोनूण वुड्ढवासं आवजति चतुलहू सेसे ॥ 5 ॥ पडियरति गिलाणं वा सर्य गिलाणोवि तत्थवि थेव्। भावियकुलेसु अच्छति असहाए रीयओ दोसा ॥ 6 ॥ ओमादी तबसा वा अचएंतो दुबलोवि एमेव । पडिवन उत्तिमढे पडियरगा वावि तण्णिस्सा ॥ 7 ॥ तरुणाणं णिप्फत्ती आततरे चेव होति न्नाय्वा। कालियसुय दिट्ठिवाए तेसिं कालोऽय्मुकोसो॥8॥ संवच्छर व झरते वारस वासाई कालिय्सुत्स्स्। सोलस य दिविवाते एसो उक्कोसतो कालो ॥ 9 ॥ वारस वासे गहियं तु कालियं झरति वरिसमेगं तु । सोलस भूतावाते गहणं झरणं दस दुवे y॥1090॥ गहणझरण कालियसुते पुश्वगते य जदि एत्तिओ कालो। आयारकप्पणामे कालच्छेदो तु कतरेसिं? ॥1॥आयार्क्प्प्न्नाम्ण्ति णिसीहं तत्थ मास्मुद्द्ब्दे। वासासु चउम्मासं एसो कालो तु कतरेसिं? ॥ 2 ॥ भणिओ य-थेरेण समाणेणं कारणजातेण एत्तिओ कालो। अजाणं पणगं पुण णबगग्गहणं तु सेसाणं ॥ 3 ॥ हिम्मवणट्ठा एतेसिं चेव एयं तु कार्न्न्जाय्ण्। जेहिं उ गुणेहिं जुत्ता दिजते ते इमे होति ॥ 4 ॥ जे गिहिउ~ धारयिउंच जोग्या, थेराण ते दिति पिहजए तु। गिण्हंति ते ठाणठिता सुहेणं, किचं च थेरस्स करेंति सच ॥ 5 ॥ आसज खेत्तकालं बहु पाउम्गा ण संति खित्ता u|न्निच्ण् च विभत्ताणं सच्छंदादी बहू दोसा ॥ 6 ॥ जह चेव उत्तिमढे कतसलेहस्स ठाति एमेव्। तरुणपडिकम्म पुण रोगविमुक्के 1085काफमूव्वारा paMcakaowari मुनि दीपरत्नसागर Page #25 -------------------------------------------------------------------------- ________________ बलविवड्ढी ॥ 7 ॥ बुड्ढावासातीए कालादी तेण उम्गहो तिविहो। आलंबणे विसुद्धे उग्गहा~ तकजि बोच्छेओ ॥ 8 ॥ जकारण वुड्ढीगतो वासो तहि कारणे अतीय्म्मि। मति पडि. भम्गा जे उ आयरिए उम्गहो णस्थि ॥ 9 ॥ दुबिहेवि कालतीते मासे चाउमास उम्महे छिण्णे । सञ्चित्तादी छिण्णो आलंबणे तम्मि छिण्णम्मि ॥ 1100 ॥ कारणसमत्ति पुरओ जो a. च्छति उग्गहे तहिं होति। सचित्तादी तिबिहे ण तस्स तहियं इमं जातं ॥ 1 ॥ आगासकुच्छिपूरो उग्गहपडिसेहियम्मि जो कालो। ण हु होति उगाहो सो कालदुगे वा अन्नुन्न्न्नाओ॥2॥ जह णाम कोति पुरिसो छाओ आकासकुच्छिपूरिच्छे । ण हु होति सोयि तित्तोऽमुत्तत्ता उवणओ एवं ॥ 3 ॥ कालदुवेत्ति अणुण्णा गिम्हाए जत्थ चरममास कतो । अण्णक्खेत. 'सतीए तत्थ ठियाणोग्गहो होति ॥ 4 ॥ एमेव वासतीते दस राया तिणि जाव उकोसो। वासणिमित्तठिताणं उग्गहों छम्मास उक्कोसो ॥ 5 ॥ तक्कजसमत्तीएवि रायदुट्ठपरचक्क असिवादी। एतेहिं कारणेहि तु उग्गहो hota'tIte'pi ॥ 6 // एतेसु उग्गहेसुं Abhava'Nabhavavitta भणिएसा । अयमण्णो तु पगारो आभवमणाभयंते य ॥ 7 ॥ suhasIla'NukaMpAtahie य संबंधि खवग गेल्न्न्न्ने। सचित्ते ससिहाए पैद्विए धारण दिसासु069|त्न्नुय्पि णेच्छए दुक्खं, सुहं चाखती स्दा। सुहसीलो एस अक्खाओ, सातागार्व्न्निस्सितो॥9॥सुह्सी. लयाए सेहं कोई पेसेज अन्न्न्न्साह्न्न्। पलिमंथं मण्णंतो दुक्खं खू सारखेउं जे ॥ 1110 ॥ असहायस्स व देजा कोई अणुकंपयाएं सेहं तु। आयट्ठीण व कोई पेसिज्जा धम्मसद्धाए ॥ 1 ॥ दिजा सिणेहओ वा संबंधी अस्स कोति स्न्य्चित्त्ण्। खमगो सयं व होजा खमगरस व पेसवेजाहि ॥ 2 ॥ देइ व गिलाणगस्सा वेयावचगुताए ashaae। अहवा सयं गिलाणो अचएंतो सारखेउं जे ॥ 3 ॥ पेसिंतस्स उ ससिहो असिहो पुण जस्स पेसिओ त्स्स्। एवं असंथरेणवि पेसियओजह गिलाणेणं ॥ 4 ॥ कह दातु पुणो मग्गति जम्हा सो अप्पभू तु दान्न्स्स्। तम्हा तस्सायरियो मग्गति समंतियादी वा॥5॥अह्वा जाहें सयं चिय सो सेहो जाव होति गीय्त्थो। तो जाणति आभको अहयं पबियाणं तु॥6॥ उडुवासवडढवासे एसो भणितो तु काल्क्प्प्विही। परियायकालकप्पं एत्तो बोच्छं समासेणं ॥7॥को रातिणितो होती? को वावी होति ओम्राइन्निओ?| भण्णति सुणसु विसेसं रातिणियओमरातीणं ॥ 8 ॥ संजमसेढी अंवो जो उ ठितो सो भ्वेहुराय्न्निओ। जो बाहिं सो ओमो एवं अतिसेसितो जाणे ॥l071॥9॥ तम्हा छउमत्थाणं जो पुचं ठावितो वेसुण्तु। सो होती राइंणिओ जो पच्छा सो भवे ओमो॥l072॥1120॥ सामइयसंजयाणवि सामइयं जस्स pushvmuccrit। सो होती रातिणितो इतरो ओमो मुन्नेय्को॥l073 ॥ 1 ॥ अठुस्सास जहन्नो का. उस्सग्गो उ होति बोद्ध्व्यो। अट्ठसहस्सुक्कोसो अहवा संवच्छरं वाचि ॥ 2 ॥ पडिकमणं देसिराइय पक्खिय चउमासि तय वरिसे य । एतेसिं वक्खाणं पुवं आवस्सए भणितं ॥ 3 ॥ कितिकम्मं कायचं काहे कति वाऽवि hot'horte?| एतेसिं णाणत्तं वोच्छामि अहान्नुपुबीए॥4aa पडिकमणे सज्झाए काउस्सग्गावराह पाहुन्ने|आलोय्न्न् संवरणे उत्तिमट्टे य वंदणयं ॥ 5 ॥ चत्तारि पडिक्कमणे कीकम्मा तिणि होति स्ज्झाए। पुतण्हे अवरण्हे कीकम्मा चोइस हवंति ॥ 6 ॥ सूरुम्गते जिणार्ण पडिलेहणियाए आढवणकालो । therANa'NuggayammI उबहिणा सो तुलेयत्रो ॥ l074॥7॥ पढमचरिमामु णियमा सज्झाओ पोस्सीम दिय्राओ। झाणं तु अत्य(इढ)पोरिसि बितियाए तं तु दिवसस्स ॥l075॥8॥ ततियाए पोरुसीए भिक्खग्गहर्ण तु होति काया। सेसं च पमाणादी होति इमं तू समासे(NA)णं ॥ l076॥9॥ पमाण काले आवस्सए य संघाडए य उब्ग्र्न्ने। मत्तग काउस्सग्गे जस्स य जोगो सपडिवक्सो ॥ 1130 ॥ भत्तट्ठीणंपि ओहे जह भणित तहेव होति एत्थ्ण्पि। एक वेलं भत्तं रत्तिं च ण कप्पए भोतुं ॥ 1 ॥ कालस्स पडिकमितुं मज्झण्हे ताहे होति गंतवं । वीयार भोलूण व सेस अकालो उ वीयारे ॥ l077॥2॥ चउसंझासु ण कप्पति सज्झाओ तासिमं तु काय । पुवावरासु दोसुवि काउस्सग्गद्विता प्रत्ति । l078॥3॥ दिणमज्झाए भिक्खं झाति अभत्तहितो तु जो साहू। राओ मज्झिआडाओ णिहामोक्खं करिती u॥ l079॥4॥न्निक्ख्म्न्न्ण् खलु सरए पाउसकाले पवेस पुवुत्तो। एसो तु कालकप्पो भावे कप्पं अतो वोच्छं ॥ 5 ॥ दंसणणाणचरिते तवसंजमसमीपंच(गुत्ति)हिं गुत्तो । हतरागदोस निम्ममखमदमणियमडिओ णिचं ॥ .:.70 ॥ 6 ॥ अणिगृहियबलविरितो परकमति जो झुत्त्माउत्तो। अत्तट्टकरणजुत्तो गुणभावणभावणिकंपो ॥ .:.71 ॥ 7 ॥ रिद्धीहिं कुलिंगीणं ण य देवातीहिं जस्स तू भावो । दसणविगलो जायति दसणमाराहियं तेणं ॥8॥न्नान्न्ण् दुवालसंगं ते चेव य पवयणं तु संघो वा। गहणम्मी उजुत्तो परतो तह पच्छलो यावि ॥ 9 ॥ चरणे णिबुजुत्तो मूलगुणेसुं सौत्तरगुणेसु । ण य अतियारं कुणती पच्छित्तेणं व सोहिकर्त ॥ 1140 ॥ तववारसंगजुत्तो समितीसहितो तिगुत्तिगुत्तो या रागदोसणिहंता णिम्ममों णियते सरीरेऽवि ॥ 1 ॥ कोहं जिणति खमाए मदवमादीहिं सेस्क्ल्सेऽवि। दमणियमा दोऽवेक इंदियणोईदिया होति ॥2॥न्नान्नादिएहिण् अणिगृहितो तु कम्मस्स न्निज्र्द्वाए। उजमति परकमती घडइत्तिय होंति एग्त्त्त्था॥3॥ जह सुत्ते णिदिडो तह कुवति जोतु अप्प्माएण्तो। सो हु जहुत्तो साहू नूर्णं मतिमं वियाणिजा ॥ 4 ॥ अत्तट्ठा मोक्सट्ठा ण तु इहलोगादिहेतुगं कुन्न्ति। करणं जोगतिएणं जयणाजुत्तोत्ति अववादे ॥ 5 ॥ मूलगुण उत्तरे या भावण पण1086 पञ्जकल्पभाप्यं - मुनि दीपरनसागर Page #26 -------------------------------------------------------------------------- ________________ वीस अन्निच्च्यादीया। मेत्तीपमोयकारुण्णमज्झत्यादीहिं णिकंपो । l080॥6॥ एसो अभावकप्पो अहवा णाणादिओ पुणो तिविहो। दसण पढम भण्णति णाणचरित्ता तदायत्ता ॥l081॥ 7 ॥ तो दंसणस्स चेव तु जेहिं पदेहिं तु होति उव्धातो। ताई इमाई बोच्छं णिक्खमणादीणि तु कमेण ॥8॥न्निक्ख्म्न्न् गमण भुंजण सहियवयणे य एक्वाय्न्निए। दसणणाणाभिगम रायकुमारे गणहरे y॥..72॥9॥न्निक्ख्म्न्ने vita'mhaM अं(a)धो व(वा)हाएतणाततो भ्ग्व्ण्। एरिसरविण दिक्से णिक्खते जेण साहणं ॥ 1157 ॥ पूजासकार II रुयी तेण पवत्तति कीस वावि जाणतो । वारिसए णिक्खंते जेणुदितो होति सक्कारो ॥1॥न्न् हु एवं वत्तवं सो च्चिय भगवन्नु जाणए एवं । ण हु भाणुपमा तीरै खजोयपभाहिं अतिसतितुं ॥ 2 ॥ गमणे तुरितं साहू गच्छंति अहो सुदिट्ट मिच्छूर्ण । सणियं वयंति णेवं वत्तवेवं तु भाविजा ॥ 3 ॥ ते लोगरंजणट्ठा सणियं गच्छे ण ध्म्म्स्द्धाए। ण य जुगपेहाए खलु विवरीयं साहुणो भावे॥4॥ जंपि कहिंचि सतुरितं तंपिय गेल्न्न्न्न्मादिक्जेसु। गच्छंती तु सुविहिता बहुतरमायं मुणेऊणं |l082॥5॥ भुंजेंति चित्तकम्मट्टिता व सकादि बोडियादी y। ण तहा साहू एवं भासते दसणविरोही ॥ 6 ॥ कुकुडताए मोणं करति जणरंजणट्ठताए u। भावय एवं साधू पुण णिजरवाए ॥ 7 ॥ जंपिय भासंति जती तंपिय कज-3 |म्मि थोव ज्य्न्नाए। इम मुंच चिट्ठऊ बा गुरुमादीणं च पाउमा ॥ 8 ॥ सक्कयपाढो गुरुगो दियाण एसा तु देविका भासा। समणाण पागयं तू थीभासाए उवणिबद्धं । l083॥9॥ तत्थवि सदियबयणं सदिया चेव णवरि जाणंति । sacesu'NuggahaTThA इतरं थीवालबुड्ढादी ॥ 1160 ॥ दिटुंतो सिणपल्लीणिवाणकरणेण होति कायद्यो । एकेण कतो अगडो वावि ससोवाण वितिएणं ॥ la084 ॥ 1 ॥ ततिएण तलागं तू tatya'gaDe केय्घ्द्दिय्मादीहिण्। तीरति उपभोत्तुं जे वितियं दुपदाण अभिगमं ॥ l.85॥2॥ दुपदचउप्पदमादी सवेसि तलाग होति अभिगम्मं । इय savya'NuggahatthaM सुतं गहितं गणहरेहिं ॥ l086॥3॥svvtth वेदसत्थं चरणे करणे य पढम (एग)वादणियं । विवरीयं समणाणं भावितो दंसणविराही ॥ 4 ॥ तत्थवि भावेयव्वं सो चिय अत्थो तु होति स्ब्वा()सिण्। सामुद्दसिंधवादी जह लवणसहाव सव्वेचि ॥ 5 ॥ दंसणपभावगाइं अहबा णाणे अहिजमाणं तु। अत्तट्ट परट्ठा वा जहर ंलंभ गेण्ह प्न्न्हान्नी॥6॥भिक्सुत्तिर्ज् पदम्मी भणितं जं वावि तंणिमित्तेणं । गच्छतो कि सेवे? असदहंतो अन्नाराही॥7॥ पध्वज अप्पपंचम रायसुतस्स तु दाइ उ समणुजाणति अंते पडिणीतो सो तेण ॥ 8 ॥ तत्थविय फासुभोती सुत्तत्थाई करेंत अच्छंति । जणइत्तु सुतेक्कक्के अमूढलक्खासु इत्थीसु ॥ 9 ॥ ते रजेसुं ठाविय पुणरवि गच्छंति गुरुसमीवं तु। आलोइय णिस्सल्ला कयपच्छित्ताण तो तेसि ॥ 117 ॥ संकप्पियाणि पुष्विं आयरियादी पदाणि गुरुणा तु। पच्छागताण ताण य तदिवस चेव दिन्न्न्नाई॥1॥ परियाय|म्मिणिद्वे जं दिण्ण तगं तु जो न shhti। सुहसमुदितस्स जं वा कीरति तू रायपुत्तस्स ॥ 2 ॥ तत्थवि भावेजेवं पत्तिकडाई तु तेहिं थेरान्न्ण्। रायसुतदिक्खितेण य उम्भावण पवयणे । होति ॥ 3 ॥ असहुस्स जं च कीरति अज्जसमुहस्स चेव गुरुणो तु। एयं असहहंते विराहणा दंसणे होति ॥ 4 ॥ तत्थवि भावेयचं जेणायत्तं कुलं तु तं र्क्खे। अन्नस्सवि कायई गिलाणगस्सेस उवदेसो ॥ 5 ॥ इति एस समासेणं दंसणकप्पो तु आहितो एवं । एतो तुणाणकप्पं वोच्छामि अहाणुपुवीए ॥ 6 ॥ सुत्तुद्देसे वायण पडिच्छ पुच्छ परियट्ट अन्नुपेहा। आयरियउबज्झाया अह होति तु सुत्त्क्प्प्विही॥..73॥7॥ आयारमादि कातुंसुयं तु जा होति दिढिवादो तु|अण्गान्न्ण्ग्प्वित्तुण् कालियमुक्कालियं चेय्॥8॥ तं पुण सबंपि भवे संवादसमुट्टियं व्न्निजूद्ध्ण्। पत्तेयबुद्धभासित अहव समत्तीय होजाहि ॥ 9 ॥ ससमयवादं संवादमाह जह केसिगोयमिजाती । पण्णवणादसकालियजीवाभिगमादि णिजूढं ॥ 1180 ॥ पत्तेयबुद्धभासिय इसिभासियमादिगं मुन्नेय्व्ण्। केवलणाणसमत्तीय भासिता चोइस उपुवा ॥ 1 ॥ एतं सुतं तुजं जत्थ सिक्खितं जेण जह तु जोगेणं । तं तह चिय दायर्च एसो खलु एयं पुण सुतणाणं बायणजोगं तु जारिस होति । तं वोच्छामी अहुणा सुत्तस्स य लक्खणं जं तु ॥ 3 ॥ जित परिजितं अमिलितं अविचामेलियं अवाविद्धं । घोस णिकाइय I. हिय मुविमग्गिय हेतुसम्भावं ॥ ..74 ॥ 4 ॥ फुडविसदसुदर्वजणपदमक्खरसंधिकारणमणूर्ण । पादप्पयाणुलोमं णिउत्तसुत्तेत्ति सुयकप्पो ॥ .:.75 ॥ 5 ॥ णिपुणं विपुलं सुद्धं णिकाइयं अस्थतो सुपरिसुद्धं । हितणिस्सेसकर बुद्धिवड्ढणं फलमुदारजुतं ॥ ..76 ॥ 6 ॥ सगणामं व जितं खलु परिजिय हेढुवरि उवरितो हेवा। मिलिते उ धण्णणातं विचामेलो उ अन्न्न्नोन्न्ण्॥7॥ अज्झयणुहेसाणं मुत्ते मीसेति कोलिपयसं वा। तं चेव य हेठुवरि वाविढे आवलीणातं ॥ 8 ॥ घोस उदत्तादीया nnikaaiy'kkhevsidi(h)प्रिसुद्। ईहित सयं मतीए विचारित एव णेयत्ती ? ॥ 9 ॥ साहम्मियवेहम्मियहेऊहिं मग्गिओ उ स्म्भावो। जस्स तु मुत्तस्स भवे तं होति सुदिट्ठसम्भावं ॥ 1190 ॥ णिस्संदिर फुड खलु संजुलं यावि पुत्वमबरे(चरमेणं । / विसदं अणिगूढत्थं वंजणसुदं सौवयारं ॥ 1 ॥ अत्थुवलद्धी जत्थ तु तं होति पदं तु अक्खरा व्ना। संधी संबंधो खलु सुत्ता सुत्तस्स जो कोति ॥ 2 ॥ एतेहिं गुणमहितं पादातु सिलोगमादिणं होति। गजम्मि य पदसंखा अणुलोमं जण पडिलोमं ॥ 3 ॥ पुब्बिल परिलेणं जंण विरुज्झति तु तं तहा तहियं । अत्थेण जोइयं तू णि उत्तमेतारिसं होति ॥ 4 ॥न्न्य्हे. 1087पञ्जकल्पभाप्यं - मुनि दीपरत्नसागर * Page #27 -------------------------------------------------------------------------- ________________ तुवादभंगियगणितादी अस्थओ य णिउणं तु। विस्थिण्णत्थं विउलं मूगादीवायणाहिं च ॥ 5 ॥ सुद्धं तु सुग्गिहीतं अलियादीदोसवजियं वाचि। अत्थे णि(ण)काइयं खलु णिकाइय अहव, बंधेणं ॥ 6 ॥ अविरुद्धों अक्सरेहिं jassa'ttho तह य समयमविरुद्धे । तं अस्थतो विसुद्धं हितं तु इह्लोय्प्र्लोए॥7॥ अहियं सेयकर तू णिस्सेसकर तयं मुन्नेयी। उप्पत्तीमादीण य बुद्धीण विवद्धणं जं तु ॥ 8 ॥ तस्स फलं तु उदारं अबाबाहं अणोवमं सोक्खं । एसो तु सुत्तकप्पो एत्तो वोच्छामि उहेसं ॥ 9 ॥ उदिसियव उबट्ठिएं अणुवट्ठिते उदिसते च्तुल्हुगा। अणलोइएऽवि लहुगा तम्हा आलोइउहिसणा ॥ 1200 ॥ आलोयणा य विणए खेत्त दिसामिगहे य काले य । रिक्खगुणसंपदाऽविय अभिवाहारे य अट्ठमए ॥ .::7 ॥ 1 ॥ अण्णगणागत पुच्छे केवैय सहायगा गुरूणं तु? / एवं पुट्टो सोऽविय वदेज एगादिय इमे उ ॥ 2 ॥ एगे अपरिणते या, अप्पाहारे य थेरे। गिलाणे बहुरोगे य, मंदधम्मे य पाहुडे ॥ 3 ॥ एतारिस विउसजे आगतते सोहि होति pushuttaa। आयारकप्पणामे सीस पडिच्छे य आयरिए ॥4॥एय्दोस्विमुक्क्ण् तु आगतालोइए पडिच्छति तु। आलोयणा तु एसा सेसा दारा जहाऽऽवासे ॥5॥न्न्व्रिण् कालदारं गुणदारं caiva Isi bhaasissN| अंगसुयक्खंधाणं उद्देसा सुक्खपक्खम्मि ॥ 6 ॥ पण्णत्तिमहाकप्पे सुतादि सरदे सुभिक्ख्काल्म्मि। णेमित्तियादि पुच्छिय उदि. सणा होति काय्वा॥7॥ सेसं कालविहाणं पुषत्तं तं तु होति णायचं । केहिंगुणेहिं जुतस्स तु उदिसिय? इमे सुणसु ॥ 8 ॥ अघोच्छित्ती स्ण्वेग्विन्न्युव्वेय्व्ज्भीरुस्स्। पुवण्हे जोगसमुट्टितस्स उद्देसणाकप्पो ॥ 9 ॥ वायगवाइजते गुणा तु बायणविहिं च बोच्छामि। चायगवादिजंते गुणाण दारा इमे होति ॥ 1210 ॥ अप्पणो य दढा रक्खा, विपुलो य थाऽऽग्मो। सुयणाणस्स य पूजा, जिणाण chiddey(nnaapNt)ducchlddo||.:.78||1|| ummaggaM vaccaMto appA rakkhijate tu nniymennN| सुण्हादिद्वैतेणं सुतवावारोवओगेणं ॥ ..79 ॥ 2 ॥ उवउत्तस्स तदढे णिजरलाभो तयो य विउलो u। इंदियपणिही य तहा पसस्थझाणोवओगो y॥3॥ जं अचाणी कम्मं खबेइ बहुयाहिं वास्कोद्दीहिण्। नाणी तिहिं गुत्तो खवेइ उस्सासमेतेणं ॥ 4 ॥ बारसविहम्मिवि तवे सम्भितरबाहिरे कुसलदिढे । णवि अस्थि णवि य होही सज्झायसमं तयोकम्मं ॥ 5 ॥ सुयणाणुवदेसेणं वाइंतेणं च गिण्हगेणं c। सुतपूजा होति कया तंच जितं होति वायंते ॥l087॥6॥ सुयपूजाए य पुणो सुतोवएसेण वट्टमाणेण । वाएंतम(ग)हिजते ANA तु कता जिणिंदाणं ॥ 7 ॥ सुयणाणुवदेसेणं वायंता गिण्हतो ya pNtehiN। Na caijati challe बंतरमादीहिं देवेहिं ॥ 8 ॥ वायणगुणा तु एते समासओ वषिणता mae kmso। वायणविहिं तु एत्तो वोच्छामि अहाणुपुटीए ॥ 9 ॥ अत्ताण परिस पुरिसं hita'Nissiya परिजित जियं काले। विद्वत्थं फुडवंजण णिचावण णिवहणसुद्धं ॥ ..80 ॥ 1220 // तवुसी गंधियपुत्तो रनो रयणघरिए दोभासे। देवीआभरणविही दिटुंता हओण्ति आयरिए ॥ .:.81 ॥ 1 ॥ अत्ताणं तु तुलेती सत्तो मिण वत्ति वायणं दातुण्। जाणेजा पुरिसेऽविय जो घेत्तुं जत्तियं तरति ॥ 2 ॥ बहुयं घेत्तु समत्ये बहु देती अप्प गिण्हते अप्पं । विचामेलणदोसो अतिबहुते तस्स दिजते ॥ 3 ॥ परिणाम अपरिणामा अतिपरिणामा य तिविह पुरिसा तुणाऊण छेदसुतं परिणामगें होति दायव्यं ॥ 4 ॥ इह परलोगे य हितं अणिस्सियं जंतु न्निज्र्हाए। न उ वाइ गारवेणं आहारादी तदवाए ॥ 5 ॥ उक्कैतोवैयं परिजियं tu jiya eva agunnyNtevi| कालित्ति कालियादी कालो जो जस्स तं तहियं ॥ 6 ॥ जस्सवि जाणति अत्थं दिट्ठत्थं तं तु भण्णती सुत्तं । फुडवियडवंजणं तू वयणविसुद्धं मुणेयर्व ॥ 7 ॥ तं होती णिववणं जो वाएंतो तु ल्हादि उप्पाए। णिवणसुत्तमेयं जो अक्खित्तो उ णिवहति ॥ 8 ॥ तौसारामे तौसे पुरण पलोएं आगते किए। जाव पलोए ताव तु कई विपरिणत अन्नहिं गिण्हे ॥ 9 ॥ एवं जो आयरिओ पुट्टो संतो विचिंतयति अत्य्ण्। विप्परिणमितुं तस्स तु सीसा बच्चंति अन्नत्य ॥1230॥jh मुलाणाभागी आरामी सो तहिं तु स्ण्वुत्तो। तह णिज्जराणभागी आयरिओ होति एवं तु ॥1॥जेन्न् पुण पुवदिट्ठा तौसा आरामिएण होति थिण्। सो देति लहुं तौसे मुखस्स य होति आभागी ॥ 2 ॥ एवं आयरिएणं jeNa'ttho पुष्वि चितिओ होति। सो वाएति लहु लहुं णिजरभागी य होएवं ॥ 3 ॥ एमेव गंधिपुत्ते जाणमजाणे य गंधभाणे तु। आभागी अणभागी उवसंधारोऽविय तहेव ॥ 4 ॥ सेणियणिवस्स हत्थी तंतुयमच्छेण गहिओं ज्ल्म्झे। सिरिघरिओं दओभासं मग्गिओं णवि जाणि कत्थं को?॥5॥ जा मम्गति ता हत्थी पडितो रण्णा विणासिओ घ्रिओ। बितिओ मरिगतों दिनंमि तक्खणा मोइते पूया ॥ 6 ॥ एमेवायरियम्मिवि उवसंधारो तहेब कायो। चिंतणसमवाकरणे णि. जरलाभे अलाभे y॥7॥र्न्न्न्नो दो देवीओ पेसाडी बालभी य व्हाय्ण्ति। पेसाली हारावे आभरणे वाडभीए तु॥8॥ जह वेडी आभरणं आवासे तह इमंपि न्नायाम्। उवसंधारो तह चिय आयरिए होति काय्बो॥9॥ एवं ता वाएंतो भणितो अहुणा पडिच्छगं वोच्छ्। जारिसगुणेहिं जुत्तो वाएयचो तु सो होति ॥ 1240 ॥ अणुरत्तो भत्तिगतो अतिंतिणो अचवलो अलदो या अवक्खित्ताउत्तो कालण्णू पंजलिउडो y॥.:.8॥1॥ संविग्गो महविओ अमुती अणुवत्ततो विसेसण्णू । उजुत्तमपरितंतो इच्छितमत्थं लभति साः॥...83॥2॥ जो तु अवाइजतो ण रुज्झ(रूस)ती जह ममं ण वाएति। सो होई अणुरत्तो भत्ती पुण होइ सेवा उ ॥ 3 ॥ मज्झ न देइत्ति न जो तिंबुरुकढ व तडतडे दिवसं । न य आहारादीसुं तदभावो'. तितिणो एसो ॥ 4 ॥ गइठाणभावभासादिएहिं नवि कुणै चंचलत्तं तु । गाणंगणिओ न भवे अचंचलो सो मुणेयचो ॥ 5 ॥ आहारादुकोसे जो लचूर्ण तयं न अत्तटे । एस (272) 1088पञ्चकल्पभायं मुनि दीपरत्नसागर Page #28 -------------------------------------------------------------------------- ________________ न लुदो वक्खेवणा तु सदादिविसएसु ॥ 6 ॥ लीहालेठुगमादी जो य पढंतो ण करति वक्खेवं । अव्वक्खित्तो एसो आउत्तों अणण्णमणसो तु ॥ 7 ॥ आहारादी काले कालण्णू होति उवणयंतो u। सुत्तत्थं गिव्हंतो कुण अंजलि पंजलिकडो तु ॥ 8 ॥ संविग्गो दो मिगो भावे मूलत्तरेसु tu jyNto। madavio जोऽमाणी अमुयी विसमत्तणेऽवि जो ण मुए ॥ 9 ॥ आगारइंगितेहिं णातुं हियैच्छितं उब्विहेति। गुरुवयणं पडणुलोमे एसो अणुवत्तओ णामं ॥ 1250 ॥ जाणति तु जो विसेसं हिताहितादीण सो विसेसण्णू । णवि होति णिविसेसो समचंदणलेठुचिक्खाहो ॥ 1 ॥ उजुत्तो उ अणलसो अप्परितंतो तु थूलभद इव । सुत्तत्य णिजराओ मोक्खो वा इच्छियत्यो तू ॥ 2 ॥ पुच्छणकप्पो अहुणा जाति पुच्छिज संकियादि तु । ताति भण्णति इणमो अहकर्म आणपत्रीए ॥ 3 ॥ पदमक्खरमद्देसं संधी सुत्तत्य तभयं चेव । घोस णिकाइत इंहित विमग्गित हेतुसम्भावं । / .:.84 ॥ 4 // पदमादी जा घोसो बुत्तत्था होति एते स्धेवि। हिययम्मि णिकाएउं पुच्छति तु णिकाइयं एयं ॥ 5 ॥ पुछावरेण इंहित एय मए एव होति ण व होति? हेतूहिं कारणेहि त सुविमग्गिय एव तु मएत्ति ॥ 6 ॥ सम्भावो अत्यो खलु संविधाई तु पुच्छते ताई। एयाई चिय कमसो परियट्टे चेव अणुपेहे ॥ 7 ॥ अहुणा तु अहीयत्वं केरिसयाणं स्मी। समणेणं । आयरिउवझायाणं तमहं वुच्छ समासेणं ॥ 8 ॥ उम्गमउप्पायणएसणाएं हिरवेक्खों न्नीय्प्द्दिसेवी। सुत्ते अविट्ठसारो आयरिओ ण कप्पती सो u॥9॥ उग्गमउप्पायणएसणाइ साविक्खों णितियपरिवज्जी । सुत्तम्मि दिट्ठसारो आयरिओ कप्पई सो u॥.:.85॥1260॥ सुत्तस्स सारों अत्यो सो दिट्टो होति जेण बुद्धीए । सो होति दिट्ठसारो आयरिओ तू मुणेयब्बो ॥l088॥1॥ एमेव उवज्झाओ गुणेहिं जुत्तो तु होति णायव्यो । एतेसिं तु सकासे सुत्तत्था होति घेत्तव्वा ॥ 2 ॥ आयरिय उवज्झाया णाणुण्णाया जिणेहिं सिप्प्त्त्त्था। णाणे चरणे जोयावगति तो ने अणुण्णाता ॥ 3 ॥ एसो दुणाणकप्पो जहकमं वणितो स्मासेन्न्ण्। एत्तो चरित्तकप्पं बोच्छामि अहान्नुपुत्रीए॥4॥ जम्हा चरिजते तू चरियं वा तेण तो चरिनं तु । त पुण अप्पडिसेवे सुद्धमसुद्धं तु पडिसेवे ॥ 5 ॥ पडिसेवणा तु दुविहा कप्पे दप्पे य होंति न्नाया। एतेसिं तु विभासा जह भणिय णिसीहणामम्मि ॥ 6 ॥ एसो चरित्तकप्पो छबिहकप्पो य एस अक्खा. o। सत्तविहकप्पमेत्तो योच्छामि अहकमेणं तु ॥ 7 ॥ ठितमट्टितजिणथेरे लिंगे उवही तहेव स्ण्भोगे। एसो तु सत्तकप्पो णेयव्यो आणुपुवीए ॥ ..86 ॥ 8 ॥ ठियमद्वितकप्पाणं होति विसेसो इमो मुन्नेय्व्यो। पुरपच्छिमाण व ठिओ अठिओ पुण मज्झिमजिणाणं ॥ 9 ॥ कतिठाणेहिं ठितो खलु ठितकप्पो होति तू मुणेयव्यो ? / कहहि व अद्वितकप्पो ? ठिताठितो होति चोडछो? ॥ 1270 ॥ दसठाणठितो कप्पो पुरिमस्सय पच्छिमस्स य जिन्न्स्स्। कतरे दस ठाणातू? भण्णति आचेलगाइ इमे॥1॥ आचेल(ल)कोहेसिय सेज्जातररायपिंडकितिकम्मे । जेट्टपडिकमणे मासं प्ज्जोस्न्नाक्प्पे॥..87॥2॥ एतेहिं दसहि ठितो ठितकप्पो होति तू मुणेयो । चौहिं ठितो छहिं अठितो अद्वितकप्पो पुण इमेहिं ॥ 3 ॥ सिज्जातरपिंडे या कितिकम्मे चेव चाउजामे y। राइणियपुरिसजेट्ठो चउसुवि एतेसु होति ठितो ॥ 4 ॥ आचेलुक्कुदेसिय णिवपिंडे चेव तह प्द्दिक्म्न्ने। मासं पज्जोसवणा उप्पेतःणवहिता कप्पा ॥ 5 ॥ दुविहो होति अचेलो संताचेलो ya'saMtacelo या titthakara'saMtacelA असंतचेला भवे सेसा ॥ 6 ॥ दुविहो होइ अचेलो पडिमाचेलो तहा प्रिजुन्न्न्नो। पडिमाचेलो दुविहो सावेक्खो चेव न्निर्वेक्खो॥आन्निग्न्नो अचोलपट्टो हिरवेक्खो सो भवे अचेलो u|न्निग्न्नो सचोलपट्टो सावेक्खो सो पुण अचेलो॥8॥न्निगिन्नो णिवसणो अवसणो अचेलो य अकडिपट्टो य । पडिमाचेलस्सेए नामा एगडिया होति ॥ 9 ॥ उम्गमौपाधणएसणाए जदि hu~ti अप्रिसुदाई। मोलुगरुयाणि ताणि तु अपरिजण्णाई चेलाई ॥ 1280 ॥ उम्गमौपायणएसणाए जदि hu~ti सुप्रिसुदाई। मोडलहुयाणि ताणि तु परिजुण्णाई तु चेलाई ॥ 1 ॥ एत्तो सावज्जाई चेलाई स्ण्ज्मोव्घातीन्नि। बजित्ता विहरतो होइ अचेलो अपरिजुण्णो ॥2॥न्निग्घित्राग्दोसो अणवजेहिं अहाप्रित्तेहि। अपेहिवि विहरंतो होति अचेलो उपरिजुण्णो ॥ 3 ॥ णिस्वहतलिंगभेदे गुरुगा कप्पइय कार्न्न्ज्जाते। गेलण्णरोगलोए सरिरविवेगे य कितिकम्मे ॥ 4 ॥ असिवे ओमोदरिए रायढे पवादिदुढे वा। आगार्3हे अण्णलिंग कालक्खेवो व गमणं वा ॥ 5 ॥ सालीघतगुलगोरस णवेसु बढीफलेसु जातेसु । दाणट्ठ करणसड्ढा आहाकम्मे णिमंतणता ॥ 6 ॥ आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे या तं पुण आहाकम्मं णायचं कप्पती कस्स? ॥ 7 ॥ संघस्स पुरिमपच्छिमसमणाणं तह य चेष समणीणं । चौरो उवासगाणं पच्छा सण्णायगागमणं ॥ 8 ॥ संघस्स मज्झिमे पच्छिमे य समणाण तह य स्म्न्नीर्न्न्। चौरो पडिस्सताणं पच्छा सण्णायगागमणं ॥ 9 ॥ उजुयजड्डा सवे पुरिमा चरिमा य बकजड्डा u। तम्हा तेसि संरक्षण सर्व पडिकुटुं ॥ 1290 ॥ अवगतजड्डा मज्झिमसाहू वह चेव तं प्रिन्न्म्ण्ति। कप्पाकप्पं दंसिय तेसिं बरंच पडिकुटुं ॥ 1 ॥ पुरिमाण दुब्धिसोझो चरिमाणं(मो पुण)वरणुपालओ कप्पो । मझो विसुद्धचरणो एवं कप्पोऽणुगंतव्यो ॥ 2 ॥ आयरिए अभिसेगे भिक्सुम्मि गिलाणगम्मि भयणा तु । तिफ्सुत्तो अडविपवेस चौपरियट्टे तओ गहणं ॥ 3 ॥ असिवे ओमोदरिए रायबुढे पवादिदुढे वा। अद्धाणे गेलण्णे आहाकम्मं तु ज्य्न्नाए॥4॥ जदि सब्वे गीयत्था ताहे आलोयणोग्गहे भ्न्निता। 1089 पाकस्पभाष्यं - मुनि दीपरनसागर । Page #29 -------------------------------------------------------------------------- ________________ अह होति मीसगजणो पायच्छित्तं तवोकम्मं ॥ 5 ॥ चतुरो चउत्थभत्ते आयामेगासणे य पुरिमड्ढे । णिग्वीयं दायव्वं सतं च पुवोग्गहं कुजा ॥ 6 ॥ संपस्सोहविभागो समणा समणी च कुलगणस्सेव । कडमिह ठिते ण कप्पइ अहितकप्पे जमुदिस्स ॥ 7 ॥ आयरिए अभिसेगे भिक्खुम्मि गिलाणगम्मि भयणा तु । अडविपवेसे असती तियपरियट्टे ततो गहणं ॥ 8 ॥ तित्थगरपडिकुट्टो ANA अनायउग्गमोऽषिय न सुज्झे । अविमुत्ति अलाघवता दुलभसेज्जा विउच्छेदो ॥ 9 ॥ दुविहे गेलण्णम्मी णिमंतणे दब्बलभे असिवे । अवमोदरिय पदोसे भए य गहणं अणुण्णायं ॥ 1300 ॥ तिक्त्तो य सखित्ते चौहिसि जोयणम्मि क्द्द्जोगी। दब्वस्स य दुलभता सागारियसेवणा दवे ॥ 1 ॥ मुदिते मुदमिसित्ते मुदितो जो होति जोणि. सिद्धोतु। अभिसित्तो य परेहि सयं पभरहो जहा राया ॥ 2 ॥ ईसरतलवरमाईपिएहिं सेट्ठीहिं सत्यवाहेहिं । णितेहिं अतितेहि य याघातो होति साधुस्स ॥ 3 ॥ लोमे एसणघाते संका तेणे चरितभेदे य । इच्छंतमणिच्छते चाउम्मासा भवे गुरुगा ॥ 4 ॥ अण्णेवि hu~ti दोसा आइण्णे गुम्म स्यण इत्थीए । तषिणस्साएं पवेसो तिरिक्रसमणुया भवे दुट्टा ॥ 5 ॥ दुविहे गेलण्णम्मिवि णिमंतणा दा दुडभे असि। ओमोदरिय पओसे भए य गहणं अणुण्णायं ॥ 6 ॥ पढमं अभुट्टाणं कितिकम्मं अज्ज्सेविय्मुदार्। काय कस्स व केण वाचि काहे व कै. सुत्तो? ॥ 7 ॥ विणओ सासणे मूलं0 (Ava0 1228) ॥ 8 // जम्हा विणयति कम्म0 (Ava01229) ॥ 9 // पुचामेव य विणओ0(1) गाहा ॥ 1310 ॥ आयार विणय कप्प गुणदीवणा अत्तसोही उजुभायो। अजव महव लाघव तुट्टी पल्हायकरणं च ॥ 1 ॥ लहुओ गुरुओ मासो लहुगा गुरुगा भवे चुम्मासा। खुड्डग भिक्खू वसभे आयरिए अदुव विवरीय ॥ 2 ॥ जदिखुत्तो जदिवेलं णिक्खमए णिक्खमित्तु वा एति। तदिसुत्तो तवेलं सवे गुरुणो समुट्ठति ॥3॥vshiiy भिन्नमासो काइयभूमीय मासियं लहुयं । चत्तारि य सुकिलया ओगाहंतस्स भियाए॥4॥ भिक्खू वसभायरिया अजा ओवासगा य इत्थीओ। वादी राया संघो राया संघो उभयओवि (संधारओ य संघाड विभय ल्हु)॥5॥ लडुओ गुरुओ मासो लहुगा गुरुगा भवे चतुम्मासा । उम्मासा लहगुरुगा छेदो मूलं तह दुर्ग च ॥ 6 ॥ बंदण चिति कितिकम्मं पूयाकम्मं च विणयकम्मं c। काय करसव केण बावि काहे व कतिखुत्तो? ॥ 7 ॥ कतिओणयं0 (Ava0 1115) ॥ 8 // सेढीसमतीताणं कितिकम्मं जे य होंति सेद्धिग्ता। सेढीयबाहिराणं कितिकम्मं होति भइयचं ॥ 9 ॥ आयरियौज्झाए पवित्ति पत्ते. जयबुद्ध पुत्र्ध्रे। केवलणाणधरम्मि य काय णिजरहाए ॥ 1320 ॥ सेढीठाणे सीमाकने चत्तारि बाहिरा होति । सेढीटाणे दुगभेद पाय चत्तारिवी भैया ॥ 1 ॥ पत्तेयबुद्ध jiNakaBI प्पिया य सुद्धपरिहारिया अहालंदा । एते चतुरो दुगदुग भेया कजेसु बाहिरगा ॥ 2 ॥ अंतोवि होति भयणा ओमे आवषण संजती सेहे। बाहिपि होति भयणा अतिवा(वा)लग वायए सीसो ॥ 3 ॥ हेदृट्ठाणठितोऽवि हु पावयणि गणट्टिताए अव्र्म्मि। करजोगि सपिसेवति आदिणियंठोव सो पुज्जो ॥ 4 ॥ संकिण्णवराहपदे अणाणुतावी य होति अव्राहे। उनरगुणपडिसेबी आलंचणवजिओ वजो ॥ 5 ॥ गच्छपरिरक्खणट्ठा अणागतं आउवाय्कुस्ल्स्स्। एसा गणाहिपतिणो सुहसीलगवेसणा भ्न्निता॥6॥ दुविहे कितिकम्मम्मी बाउलिया मो न्निस्दृवृद्धीया। आदिपडिसेधियम्मी उवरिं आलोवणा बहुला ॥ 7 ॥ मुकधुराए(सं). (Ava01138) ॥ 8 // वायाए न्न्मुक्कारो0(aav01139)॥9॥ एतातिं अकुर्वतो. (Ava01140) ॥ 1330 // परियाव महादुक्खे मुच्छामुच्छे य किच्छपाणे y। किच्छुस्सासे य तहा समोहने चेव कालगते ॥ 1 ॥ चत्तारि छच्च लहु गुरु छेदो मूलं च होति बोद्ध्। अणवट्टप्पे य नहा पावति पारंचियट्ठाणं ॥ 2 ॥ परियाद परिस पुरिसं खेतं कालागमं च णाऊणं । कारणजाए जाए कीकम्मं होइ कायव्वं ॥ 3 ॥ दंसणनाणचरितं तबविणयं जत्थ जित्तियं जाणे । जिणपन्न भत्तीएं पूयए तं तहा पाय ॥ 4 ॥ सावजजोगविरैत्ति संजमो तेण होइ एग्विहो। रागहोसनिरोहोत्ति तेण दुविहो मुणेयधो ॥ 5 ॥ मणवयणकायजोगाण गिरोहो तेण होति तिविहो t। कोहमयमायलोभुक्रतोति चौहा स्न्नेयो॥6॥प्ण्च् वय इंदियाणि य पंचह सराई चिरति छ्काया। वतकायाकप्पकप्पादी अट्ठारसहा मुणेयत्रो ॥ 7 ॥ जोगे करणे सण्णा इंदिय भोमादि समणधम्मे y। अट्ठारससीलंगसहस्स संजमो होइ णातव्यो । l089॥8॥ कितिकम्मपि य दुविहं अम्भुट्ठाणं taheva pNdnnyN। समणेहि य समणीहि य जहक्कम होति कायचं ॥ 9 ॥ सव्याहिं संजतीहि कितिकम्मं संजताण कायव्वं । पुरुसुत्तरिओ धम्मो सव्वजिणाणपि तिथम्मि ॥ la0 90 ॥ 1340 // पंचजामो य धम्मो पुरिमम्स य पच्छिमस्स य जिणस्स । मज्झिमयाण जिणाणं चातुजामो भये धम्मो ॥ 1 ॥ पुरिमाण दुब्बिसोझो चरिमाणं दुरणुपालओ क्प्पो। मज्झिमगाण जिणाणं सुविसोझो सुरणपालो य ॥ 2 ॥ पुर्व तु उवट्ठविओ जस्सप सामाइतं कर्त पुर्व । सो होती जेट्ठो खलु जो पच्छा सो कणिट्ठो तु॥3॥ पुत्रोबट्ठो जेट्ठो होइत्ती इत्थ होति पुच्छा उ । उवठावणा तु कतिहिं ठाणेहिं? इमा भवे दसहा |l091॥4॥ ततो पारंचिता वुत्ता, अणवट्ठप्पा तु तिणि तु। दसणम्मि य बंतम्मि, चरित्तम्मि य केवले ॥l092॥5॥ अदुवा चियत्तकिच्चे, जीवकार्य स्मार्भे। सेहे य दसमे वुत्ते, जस्सुवट्ठावणा भणिता ॥ la0 93 ॥ 6 // अहवा पारंचेको अणवटुप्पो य होति एको y। दसणवंतो ततिओ चरिते य च्तुस्थोल्094॥ 7 ॥ पंचमो 1090पत्रकल्पभाप्पं - मुनि दीपरनसागर Page #30 -------------------------------------------------------------------------- ________________ -चियत्तकियो सेहो उट्टो य होति पोद्यो। एसो य छविहो खल चउविहो वा इमो अण्णो ॥l095॥8॥द्स्न्न्म्मि य यंतम्मि, चरिनम्मि य केयन्ले । चियत्तकिचे सेहे य. उबट्टप्पा तु आहिया ॥ 9 ॥ दंसणचरिनयंते pAraMca'NavaTTaovi प्रिस्ण्ति। ने जेण भवंती उ एवंएसा भवे चौरो ॥ 1350 ॥ सणवते य नहा जीवणिकाया य जो स्मार्भे। उट्टावणाए~ भयणा एतेसि होनि दोण्हपि ॥ 1 ॥ अणाभोएण मिच्छतं, सम्मत्तं पुणरागने । तमेव तस्स पच्छित्तं, सम्म (संजम) पडिवजए ॥ 2 ॥ आभोगेण उ मिच्छतं. संमनं पुन्न्राग्ते। जिणथेराण आणाए, मूलच्छेनं तुकारे॥3॥ उण्हं जीवणिकायाणं, अप्पज्झो तु विराह्तो। तिबिहेण पडिकते, मूलच्छेनं तु कारए ॥ 4 ॥ उण्हं जीवणिकायाणं, अणपज्झो तु चिराह्तो। आलोइयपडिकतो. सुद्धो हबति संजतो ॥ 5 ॥ जीवणिकायारंभे दंसणवते य भणिय पच्छित्तं । तं देय सुत्तविहिणा अण्णह देते इमे दोसा ॥ 6 ॥ अपच्छिने य पच्छिनं. पच्छित्ते अतिम्त्त्या। धम्मस्सासायणा तिवा, मग्गस्स य चिराहणा ॥ 7 ॥ उस्सुतं ववहरंतो, कम्मं बंधति चिक्न्न्ण्। संसारं च परदेति, मोहणिजं च कुवति ॥ 8 ॥ उम्मग्गदेसणाए, मग विस्स्प्द्दिवाये। पर मोहेण रंजंतो, महामोहं प्कुव्ति॥9॥स्प्द्दिक्म्न्नो धम्मो पुरिमस्स य पच्छिमस्स य जिन्न्स्स्। मज्झिमयाण जिणाणं कारणजाए पडिकमणं ॥ 1360 ॥ दुविहो य मासकप्पो जिणकप्पो चेव थपिरकप्पो या एकेकोऽविय दविहो अहितकप्पो य त्थिय्क्प्पो॥1॥ पजोसवणाकप्पो होति ठितो अहिओ य थेरान्न्ण्। एमेव जिणाणपी कप्पो ठितम. ट्टितो होति ॥2॥चातुम्मासुकोसो सत्तरि राईतिया जहण्णेणं । ठितमट्टितमेगतरे कारणवञ्चा(ना)sita'NNatare ॥ 3 // ठियमट्टितो य कप्पो एसो मे (मे) वणिओ समासेणं । अह एत्तो जिणकप्पं वोच्छामि अहाणपवीए ॥ 4 ॥ गच्छम्मि य णिम्माया थेरा जे मुन्नित्स्व्प्र्म्त्या। अग्गह अभिग्गहे या उति जिणकप्पियविहारं ॥.:.88॥5॥न्न्व्पुचि जहन्नेणं उक्कोसेणं तु दस अस्ण्पुस्स्न्ना। चोहसपुती तित्थं तेण तु जिणकप्प ण पबजे ॥ 6 ॥ वयरोसभसंघयणा suttassa'ttho तु होति प्र्म्त्थो। संसारसभावो वा णाओ तो मुन्नित्प्र्म्त्यो॥7॥ दोहा । पडिमाऽभिग्गहण bhttpaannss। दाहिनु उवारमाहि गिण्हत व्त्थ्पाताइ॥8॥ दवादभिरगहा पुण र्य्न्नाव्लिमादिगाव्वाद्ध्या। एतसु विदितभावा उवाति जिणकपियविहारं ॥ 5 ॥ परिणाम जोगसोही उबहिविवेगो य गणविवेगो य (य्न्निक्खेवो)| सेजासंधारविसोहणं च विगतीविवेग c॥. / य गणविवेगो य (य्न्निक्खेवो)| सेज्जासंथारविसोहणं च विगतीविवेगं च ॥ ..89 ॥ 1370 // गणहरठवणं च तहा अणुसट्टी चेच हय साण्सान्न्। सामायारी यतहा वत्तवा होति जिणकप्पे ॥ ..90 ॥ 1 ॥ अणपालिओ यदीहो परियाओ वायणावि मे दिजा। अग्भजयाण दोण्हं उबेमि कतरंण परिणामो सोहिणिमिन जोगाण भावणा सा इमा तु पंचविहा । तव सत्न सुतेगत्ते वले य तह पंचमा होति ॥ 3 ॥ एतेसिं तु विभासा उवरि भणिहिति मास्क्प्प्म्मि। सेसाई दाराई वोच्छामि समासतो इणमो ॥ 4 ॥ पुबुबहिस्स विवेगं कातुं गेण्हति अहागई उवहिं । अभिगहियमेसणाहिं उप्पादेउं सयं चेव ॥ 5 ॥ गणसण्णास करेती जो जहिं ठाणहितो तु पुव्म्मि। तं तत्थेव ठवेनी गणणिक्खेवं च इत्तरियं ॥ 6 ॥ सेजाएं अपरिभुत्ने ठायति तहियं तु एग्देस्म्मि। संथारं उप्पादे अहाकई एसणविसुद्धं ॥ 7 ॥ विगतीओ य ण गेण्हति गेण्हति भत्तं च सो अन्वाई। इय भाविओं हु जाहे ताहे ठवती गणहरं तु ॥ 8 ॥ गणहर गुणसंपन वामे पासम्मि त्थाविनान्न्। चुनातिं छुहति सीसे सचित्तादी य अणुजाणे ॥9॥त्थावेऊन्न् गणहरं आमं. नेऊण नो गणं सत्रं । निविहेण खमावेती सचालपुढ उलं गच्छं ॥ 1380 ॥ संवेगजणियहासा सुत्तत्यविसारता पवणुकम्मा चितेति गणं धीरा णिताविहु ने जिन्नान्नाए॥1॥ णिद्धमहरानि सेसं परन्लोगहितं गुरूण अन्नुरूव्ण्। अणुसहि देति नहिं गणाहिबनिणो गणस्सेवं ॥ 2 ॥ नवणियमसंपउत्ता आव्स्स्ग्झान्न्जोग्माहीन्ना। संजोगविप्पजोगे अभिग्गहा जे समन्थाणं ॥ 3 ॥ मुप्पने णिसिरंतेहिं गणोची चिंतिओ हवति सो उ । णिदाए दिट्ठीए Andoe नं गणं सर्व ॥ 4 ॥ वायाए महुराए आसासे अपरिसेस णिस्सेसं । गुरु अणुरूव जहरिहं सचालवुढानि रानिणिए ॥5॥त्यों होनि पारसविहो दुह णियमो इंदिओ य न्नोइण्दी। आवाससमायारी चोदवा चकवाला तु ॥ 6 ॥ सुनत्थझाणजोगे ADINA नेमु होइ जुत्ता u। सोविय संजोगा णियमा ऊ विपओगता ॥ 7 ॥ तह उवहीउपायण दवादीया अभिग्गहा जे तु। सनि सामन्ये नेमुवि मा हुपमायं करेजाऽणु ॥ 8 ॥ अथवा अभिम्गहा ऊ कुवंति जिणा यजे समस्या y। एवं सासिनु गणं नाहे गणहारि अप्पाहे ॥ 9 ॥ गणसंगद्वग्गहरक्खणे तुमं मा हु काहिसि प्माद्ण्। ठितकप्पो हु जिगाणं गणघरपरिवारिया गच्छे ॥ 1390 ॥ मज्ञाररसियसरिसोचमं नुम मा काहिसि विहार्ण्। मा णासेहिसि दोष्णिवि अप्पाणं चैव गच्छं च ॥ 1 ॥ bar3हतओ विहारो जिणपण्णनो दुवालसंगम्मि । जह जिगकप्पियपरिहा. रियाण सेसाणवि नहेव ॥ 2 ॥ परिबमाणसइढो जह जिणकप्पो नहा क्रिनासी। अकरितमप्पणा ऊण ठवे अण्णं इमं गाउं ॥ 3 ॥ जो सगिहनु पन्टिनं अलसो तु ण विज्झवे पमाएणं । सो णवि सदहियच्चो परपस्दाहप्पसमणम्मि ॥4॥न्नान्न्ण् अहिजिऊणं जिणवयणं दंसंणेण रोएना। ण चएति जो घरेनुं अप्पाण गणं ण गणहारी ॥5॥न्नार्न्न् अहिजिऊर्ण जिणवयणं दंसणेण रोएना। चाएति जो धरेतुं अप्पाण गणं स ग्न्न्हारी॥6॥न्नान्न्ण् अभिज्झिऊणं जिणवयणं दंसणेण रोएना। न चएनि जो ठवेडं अप्पाण गणं न ग्न्न्हारी॥3॥ 1091पञ्जकल्पमाप्यं - मुनि दीपरत्नसागर Page #31 -------------------------------------------------------------------------- ________________ याणाणं अभिझिऊणं जिणवयणं दंसणेण रोएत्ता|थाएति जो ठबेर्ड अप्पाण गणं सो ग्न्न्हारी॥8॥न्नान्न्म्मि दसणम्मि य तवे चरिने य स्म्न्न्सार्म्मि। ण चएइ जो ठयेउं अप्पाण ॥ गणं न गणहारी ॥5॥न्नान्न्म्मि दंसणम्मि य तये चरिने य स्म्न्न्सार्म्मि। चाएति जो ठवेउं अप्पाण गणं स गणहारी ॥ 1400 / / एसा गणहरमेरा आयारत्याण पपिणना सुने। लोगमुहाणुगताण अपच्छंदा जहिच्छाए ॥ 1 ॥ लाहसुयसहनिहादि विसय तेसि तु जे भये र्त्ना। अप्पच्छंदाने ऊ विहारों ण तु नेस्न्नुन्न्न्नाओ॥2॥ उगम उपायणएसणा उचस्तिम्स र्क्ख्न्न्त्त्त्थाए। पिडं उवहि सेज सोहितो होति सचरिती ॥ 3 ॥ सीताचेति विहारं सुहसीलत्तेण जो अचुद्दीओ। सो नवरि लिंगसारो संजमसारम्मि न्निम्सारो॥4॥ तिन्थगरो चतुणाणी सरमहिनो सिज्झिय्त्र्य्धुव्म्मि। अणिगृहियबलविरिओ नयोवहाणम्मि उजमति ॥ 5 ॥ किं पुण अबसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होनि ण उज्जमियर सपनवायम्मि माणुस्से ? ॥ 6 ॥ संखित्ताविव पबहे जह बड्दति वित्थरेण pvhNtii। उदधितेणं च णदी तह सीलगुणेहि वड्दाहि ॥ 7 ॥ कुणमप्पमाय आवस्सएहिं स्ण्ज्म्त्योव्हान्नेहि। णिस्सारं माणुस्सं दाइभलाभं वियाणिना । / la0 96 ॥ 8 // तिवकसायपरिणता परपरिवादं च मा क्रेजाः। अचासायणविरता होह सदा संजमरता y॥l.97॥9॥ सुस्सूसगा गुरुणं चेइ यभत्ता य विणयजुत्ता y। सज्झाए आउत्ता साहूण य वच्छन्न णिचं ॥l098॥1410॥ एस अखंडियसीलो बहुस्सुतो य अपरोक्तावी y। चरणगुणमुट्टियत्ति य घण्णो (ग्ण) आणयरीते(ति)घोसणगं ॥ 1 ॥ चादति भाणिऊणं एयं णे मंगलंति ज्ण्प्ता। आर्णदांसुपाद मुचंति गुणे सरता से॥2॥ कतरे गुणा उनम्सा जे सुमरंता नु तस्स ने सीसा?| भण्णनि इणमो मुणसू ते भण्णं ते समासेणं ॥ 3 ॥ सवस्सदायगाणं समसुहदुक्खाण न्निप्प्क्ण्पान्न्ण्। दुक्खं खु चिसहिडं जे चिरपवासो गुरुणं च ॥r. 99 ॥ 4 ॥ सीलैडगुणड्डेहि य बहुम्सुएहि य अपरोक्ताबीहिं । पवसंतेहिं मएहि देसा ते खंडिया होति|l0100॥5॥ अणुसद्धिं दाऊणं तहिं पसम्मि तिहिमुहूत्तम्मि । अह सण्णिहिनं संघ असति गणं तं स्माहृय्॥6॥ जिणवरपादसमी पडिबजे गणधराण व स्मीचे। चोइसपुष्पी तह चेइए य असतीय bar3अमादी ॥ 7 ॥ धामाव(वासावि)हारविजढा काउं गहणं च गाहणं चेव । सुत्नत्थझरियसारा गेहंनि अभिग्गहे धीरा ॥ 8 ॥ जिणकप्पियपाउम्गा अभिग्गहा गिण्हती ण अन्ना u। जिणकप्पो केरिसस्सा कप्पति पडिवजिउं? सुणसु ॥ 9 ॥ कप्पे सुत्नत्यविसारयस्स sNghynnviriyjunss| एतारिसस्स कप्पति पडिवजिउ होति जिणकप्पो ॥ 1420 ॥ जिणकप्पे संघयणं भणितं पढमं tu hoti nniymenn| विरियं तु भण्णति धिनी तीएं जुतो व्ज्कुइद्द्स्मो॥1॥ कोनि पुण ण पडिबजे सो पुण णियमाउ कारणेहिं तु । काणि पुण कारणाणि य? इमाई ताई णिसामेह ॥ 2 ॥ देहस्स दुचलतं आयरियाणं च दुभ्प्सादा। रोग पडिबंध न सहति सीउण्हादी च्प्द्दिभागी॥..91॥3॥ मुत्तस्थाणिवि घेत्तुं दुबलदेहो तुने ण चाएति। गुरुर्ण च अणणुकूलत्तणेण णाराहिओ सूरी ॥ 4 ॥ आयरिया अपसण्णा मुत्तपसायं nu ne Na kuvNti| णाहीनं तेण सुतं जावइएण तु पजत्तो ॥ 5 ॥ सोलसविहरोगाणं अहवा गाई अभिदुएणं तु। णाधीतं होज सुतं ते य इमे पण्णिता रोगा॥ 6 ॥ कासे सासे जरे दाहे. जोणीसले bhgNdle। a. रिसा अजीरए दिट्ठी, मुद्धसूले अकारे॥7॥ अच्छिवेयण तह कण्णवेयणा कंडु कोढ द्गूर्ण्(स्रे)| एते ते सोलसवी समासनो वषिणता रोगा॥8॥ अण्णो पडिबंधेर्ण गुरुकुलयासं ण चेव आव्सी। तेणं णाहिजति ऊ के पुण पडिचंधिमे सुणसु ॥ 9 ॥ सो गामो सा वैया तं भत्तं भदओ जणो जत्था एनाई संभरंतो गुरुकुलवासं ण रोएनि॥1430॥ सकारो संमाणो पूजा मे भोइओ नहिं गामे। आयरिओ महतरओ एरिसता से(मे)तहिं सड्ढा ॥ 1 ॥ सच्छंदुट्टाणणिवजणस्स सम्छंदगहितभिफ्सस्सा सच्छंदजंपियस्स य मा मे सविएगागील 11 ॥ 2 ॥ एएहि u. अभागी सीताईणं ण देति उ उर्ण्तु। तो णाहिजति सो ऊ गुरुकुलवासं asevNto॥3॥ enehi Na paDibaje aNusaTThI dArica prismnN| kA पुण सामायारी जिणयप्पे होतिमा सातु ॥ 4 ॥ खेते काल चरिते तिस्थे परियाग आगमे वेदे । कप्पे लिंगे लेस्सा गणणा झाणे y'bhimgaahe॥5॥ पथ्यावण मुंडावण मणसाऽऽवष्णेऽवि से अन्नुग्घाना। कारण णिप्पडिकम्मे भत्तं पंथो य त्तियाए॥6॥ एसो जिणकप्पो खलु समासतो पण्णितो सविभवेणं । एनो उ थेरकप्पं समासओ मे णिसामेहि ॥ 7 ॥ विविहम्मि संजमम्मि उ बांदो होति धेरकप्पो तु। सामइयछेदपरिहारिए य तिविहम्मि एयम्मिआठिय अहिए व कप्पे सामाइय्स्ण्ज्मो(o)मुन्नेयो। छेदपरिहारिया पुण णियमाओ होति ठितकप्पे ॥ 5 ॥ एतेमु धेरकप्पो जह जिणकप्पीण अग्गहो दोसु । गहणं ca'bhiggahANaM पंचहि दोहिं च ण तह इहं ॥ 1440 ॥ चाले बुझ्ढे सेहे अगीत्त्थेन्नान्न्द्ण्स्न्न्प्पेही। दुबलसंधयणम्मि य गच्छं प्राइसणाभणिता ॥ 1 ॥ जहसंभवं तु सेसा खेत्तादि विभासियव दारा उ । उवरिं तु मासकप्पो वित्थरता विभासते तेसिं ॥ 2 ॥ इति एस थेरकप्पो एनो योच्छामि लिंगकप्पं तु। नहित्य तु लिंगकप्पो इणमो जिणकप्पे भवती तु ॥ 3 ॥ रुढनहकक्खण(णि)यणो मुंडो दुविहोवही जहण्णो सिण्। एसो तु लिंगकप्पो णिवाचातेण णायव्यो हास्यहरणं मुहपोनी संखेवेण तु विह उपही u। पापातो चिकितलिंगे अरिस पमेहे उ कडिपट्टो । / 5 / / दुविहा अतिसेसाविय तेसि इमे पण्णिता समासेणं । bAhira'bhaMtaragA नेसि विसेस पपक्खामि ॥ 6 ॥ वाहिस्गो सरीरस्सा अतिसेसो तेसिमो उ बोद्द्दो। अच्छिद्दपाणिपातो विरोस्भ्स्ण्घ्य्न्न्धारी॥7॥ अभंतरमतिसेसो इमो उ नेसिं समासतो भ्न्निओ। उयहीविच अक्खोभो (273) मुनि दीपरत्नसागर 1092 पत्रकल्पभाप्यं - Page #32 -------------------------------------------------------------------------- ________________ TALKS24489 सूरो इव तेयसा जुत्तो॥8।अवाव्न्न्स्रीरो वैगंधो ण भवते सरीरस्स । खतमवि ण कुच्छ(कच्छ)तेसिं परिकम्मं णवि य कुवंति ॥9॥पान्निप्द्दिग्घ्धारी एरिसया णियमसो मुन्नेय्वा। अतिसेसे बुच्छामि अण्णेऽवि समासतो तेसि ॥ 1450 ॥ दुविह अतिसेस तेसि णाणातिसयो तहेव सारीरो। णाणातिसतो ओही मणपज्जव तदुभयं चेव ॥ 1 ॥ आभिणिचोहियणाणं सुतणाणं चेव न्नान्न्म्तिसेसो। निवली अभिण्णवच्चा एसो सारीरमैसेसो ॥2॥स्य्ह्र्न्न्ण् मुहपोत्नी जहणोवहि पाणिपत्तयस्सेसो । उक्कोस तिन्नि कप्पा रयहर मुहपोनि पणगेतं ॥ 3 ॥ णवहा पडिग्गहीणं जहष्णमुक्कोस होति caarshaa। nesi'veyANi चिय ऐरेगो पाय्निजोगो॥4॥ उबट्टणघंसणमजणा य नहनयणदंतसोभा y। एते उवघाया खलु हवनि जिणकप्पलिंगस्स ॥ 5 ॥ उबट्टणाइयाई उवगरणं चेव धेरकप्पीणं । भइयत्वों लिंगकप्पो गेलबाईहिं कजेहिं ॥ 6 ॥ कजम्मि गिलाणाइसु उबट्टणमाइया अन्नुनाया। दुगुणो चउम्गुणो या कारणओ होइ उवही उ ॥l0102॥7॥ रूढणहकक्खणि(ण)यणो मुंडो दुबिहोवही समासेणं । एसो तु लिंगकप्पो कारणवच्चासि t'nnnnyro|त्तालोय् खुर कत्तरीय मुंडं तिविहं तु होइ थेरान्न्ण्। असिवादिकारणेहिं कज विवजास लिंगस्स ॥ 9 ॥ निरुवहयलिंगभेदे गुरुगा कप्पइ य कार्न्न्जाते। गेलनरोगलोए सरीखेयावडियमादी ॥ 1460 ॥ वासनाणेणावि ह भेदो लिंगस्स नं अन्नुन्न्न्नान्ण्। चाउम्मासुकोसं सनरि राईदिय जहन्नं ॥ 1 ॥ एयं तु दवलिंग भावे समणत्नणं तु णाय । को उगुणो दवलिंगे? भण्णति इणमो सुणसु बोच्छं ॥ 2 ॥ सकार वंदण णमंस पूजा कणा य लिण्ग्क्प्प्म्मि। पनेयबुद्धमादी लिंगे छउमत्थ तो गहणं ॥ .:.922 ॥ 3 // वत्थासण सकारो वंदण अब्भुट्टणं तु णायचं । पणिवादो तु णमंसण संतगुणकिनणा पूया ॥ 4 ॥ लंग कुवतेताणि इण्द्मादीवि। लिंगंमि अविजते णो णज्जति एस विरतोनिल 103 ॥ 5 ॥ सहितो समणलिंगेणं, धम्मन्न संम(ज)तो भये । अलिंगं वेति न कीस, जाणतो ण । करे तुमं? ॥ 6 ॥ पत्तेयबुद्दो जाव उ गिहिलिंगी अहव अण्णलिंगी उ । देवावि ताण पूनि मा पुजं hohiti kuliNgN॥7||nn ya णं पुच्छति कोती केरिसओ होइ तुम्भ ध्म्मोति?| ण य सडिंगविहूर्ण ऊमत्थो जाणे विरोति ॥ 8 ॥ एसो तु लिंगकप्पो अहुणा वोरछामि उबहिकप्पं तु । जो जस्स भवे उवही जिणथेराणं झाक्म्सो॥9॥ ओहे उवग्गहे या दुविहोश उबही नु होति णायत्रो । ओहोवही तु तिण्हं ओवग्गहिओ भवे दोण्हं ॥ 1470 ॥ जिणकप्पे थेरकप्पे कप्पातीते य तिण्हमोघो तु। राणमुबग्गहिओ साहूर्ण संजतीणं च ॥ 1 ॥ वारस चोइस पणुवीस णव य एको य णिरुवही चेय्। जिणधेराजपत्तेयचुदतित्थकरतित्थकरे ॥ 2 ॥ पाणीपडिग्गहीता पडिगहधारी य होति जिणकप्पे । थेरा पडिग्गधरा कप्पादीया उ भजियवा ॥ 3 ॥ चियनियचौकपणए णव दस एकारसेव वारसगं । एते अट्ट विकप्पा उवहिम्मिवि होति जिन्न्क्प्पे॥4॥ अहवा दुगं च पणगं उबहिम्स उ होंनि दोनिवि बिक्प्पा। पाणिपडिग्गहियार्ण अपाउयसपाउयाणं च ॥5॥र्य्ह्र्न्न्ण् मुहपोत्ती एवं दुयर्ग अपाउयंगाणं । स्यहरणं मुहपोती तिन्नि य पच्छाद इतरेसिं ॥ 6 ॥ उग्गहधारीणंपिय दुविहो उवही समासओ होति। णवविह दुवालसविहो अपाउयसपाउयाणं च ॥ 7 ॥ पत्तं पत्ताबंधो पायट्ठवणं च पाय्केस्रिया। पहलाई रयत्नाणं च गोच्छओ पायणिजोगो ॥8॥र्य्ह्र्न्न्ण् मुहपोती अपाउय्गान्न्। इयरांस एसव य अतिरगा तिमि प्च्छागा॥9॥ एतं चंय दुवालस मत्तौ अतिरेग चोल्प्त्त्त्तोय्। एसो य चोहसविहो उबही खर धेरकप्पम्मि ॥ 1480 / / अजाणं एसेव य चोलत्याणम्मि णवरि कमढं तु । अतिरेग अंगलम्गा इमे उ अन्ने मुणेयवा ॥ 1 ॥ उग्गह गंतग पट्टो अड्ढोरुग चलणिया य बोद्ध्धा। अभिंतर वाहिनियंसणी य तह कंचुए चेव ॥ 2 / उक्कचिठय वेकच्छिय संघाडी चेव खंधकरणी y। ओहोवहिम्मि एते अजाणं पण्णवीसं तु ॥ 3 ॥ सत्त य पडिग्गहम्मी रयहरणं चेव होति मुह्पोनी। एसो तु णवविकप्पो उबही पत्तेयबुद्धाणं ॥ 4 ॥ एगो तित्थगराणं णिक्खममाणाण होइ उवही u। तेण परं णिरुवहि ऊ जावजीवाए तित्थगरा ॥l0104॥5॥ जिणा वारसरुवाई. थेरा चोइस्रुविन्नो। अजाणं पण्णवीसं तु, अतो उड्ढं उवग्गहो ॥ 6 ॥ एसो उवहीकप्पो समासओ बनिओ झाक्म्सो। संभोगकप्पमहणा समासतो मे णिसामेह ॥ 7 ॥ संभोगपरुवणया सिरिघर सिव(न)पाहुडे य स्ण्भुत्ते। दंसणनाणचरित्ते तबहेडं उत्तरगुणेसु ॥ ..93 ॥ 8 ॥ ओह अभिग्गहदाणग्गहणे अणुपालणा य उव्वाए। संवासम्मि य छट्टो संभोगविही मुणेयवो ॥ 5 ॥ उवही मुय भनपाणे, अंजलीपरगहे इय्। दावणा य निकाए य, अब्भुट्टाणेत्तियावरे ॥.:.94॥1490॥kidd'kmmrs य करणे. वेयावच्चकरणे इय । समोसरण सण्णिसेजा, कहाए य पबंधणा ॥ .:.95 ॥ 1 ॥ उम्गम उप्पाएसण निवेय परिकम्मणा य परिहरणा । संजोगबिहिविभत्ता उबहिम्मिवि होति उट्ठाणा ॥ 2 ॥ वायण पुच्छण पडिपुच्छ चिन परियट्टणा य कहणा y। संजोगविहिविभत्ता सुयठाणे होति छट्ठाणा ॥ 3 ॥ उग्गमउप्पाएसण लोयण संभुंजणा णिसिरणा य । संजोगविहिविभत्ता य भनदाणे य छट्ठाणा ॥ 4 ॥ बंदिय पणमिय अंजलि गुरुआलोवे अभिग्गहि न्निसेजा। संजोगविहिविभत्ता अंजलिकम्मेवि छट्ठाणा ॥ 5 ॥ सेजोवहि आहारे सीसगणाणुप्पयाण सज्झाए । संजोगविहिविभत्ता दावणाएवि छट्ठाणा ॥ 6 ॥ सेजोवहि आहारे सीसगणाणुप्पयाण सज्झाए । संजोगविहिविभत्ता निमंतणाएवि छट्ठाणा ॥ 7 ॥ अन्भुट्ठासण अंजलि किंकर अभासकरणमविभनी । स्ण्जोग्विहि। 1093पञ्चकम्पभार्ग्य - मुनि दीपरत्नसागर Page #33 -------------------------------------------------------------------------- ________________ विभत्ता अच्भुट्टावि छट्टाणा ॥ 8 ॥ सुत्तायाम सिरो णय मुद्धाणं सुत्तवज्जियं चैव्। संजोगविहिविभत्ता कितिकम्मे होंति छट्टाणा ॥ 9 ॥ आहारौवहिमत्तग अहिगरणविओसणा य सु(य) shaae। संजोगविहिविभत्ता बेयावच्चेऽवि छट्टाणा ॥ 1500 ॥ वास उडु अहालंदे पुहुत्त्साहार्न्नोग्घित्तिरिए। वुड्ढावासोसरणे छट्टाणा होति पविभत्ता ॥ 1 ॥ परियहणाऽणुओगे चागरणे परिच्छणा य आ (पुच्छ परिच्छणा) लोए। संजोगविहिविभत्ता सन्निसेजाए छट्टाणा ॥ 2 ॥ वादो जप्प वितंडा पैष्णियाऽणिच्छिया कहा होति । संजोगविहिविभत्ता कहापबंधेऽवि छट्टाणा ॥ 3 ॥ रागेणं दोसेणं अन्नाणाविरईय मिच्छत्ते । कोमामालोआसवदारेहिं तु राइउडेहिं ॥ 4 ॥ अविरयस्स बावत्तरिविहो. एसा वावत्तरी दोहिं गुणिया रागदोसेहिं चोयालं सयं अण्णाणातीहिं 216 कोहादीहि 288 आसवदारेहिं 360 राइमोयणउडेहिं 432 / 'बारस य चौडीसा छत्तीसा अडयालमेव सट्टी य बाबत्तरी उ एसो संजोगविही मुणेयव्वो ॥ 5 ॥ बारस य चौडीसा chattIsa'DayAlameva सट्टी य बावन्तरी त्रिगुणिया चोयालसयं तु संजोगा ॥ 6 ॥ चारसय चौडीसा chattIsa'DayAla चेव सट्टी य बावन्तरि उग्गुणिया चनारि सया उ बन्नीसा ॥ 7 ॥ जस्सेने संजोगा उबलदा अस्थतो य विस्स्न्नाया। सो जाणती विसोहिं उवघायं चैव संभोगे ॥ 8 ॥ जस्सेते संजोगा उवलद्वा अत्थतो य विनाता। णिजूहिउं समन्यो णिज्जूढे यात्रि परिहरिउं ॥ 9 ॥ सरिकप्पे सरिछंदे तुछचरिने विसितरए वा आयत्ति भत्तप्पाणं सएण लाभेण वा तुस्से ॥ 1510 ॥ सरिकप्पे सरिच्छंदे तु चरिते विसितरए वा । साहहिं संभव कुज णाणीहिं चरित्तगुत्तेहिं ॥ 1 ॥ ठितकप्पम्मि दसविहे ठेवणाकप्पे य दुविह्ह्म्न्न्न्न्य्रे। उत्तरगुणकप्पम्मिय जो सरिकप्पो स संभोगो ॥ 2 ॥ सत्नविहकप्प एसो समासओ वण्णिओ सविभवेणं एतो दस बिहकप्पं समासओ मे निसामेह ॥ 3 ॥ कप्प पकप्प विकप्पे संकप्पवकप्प तह य अणुकप्पे उकप्पे य अकप्पे तहा दुकप्पे कप्पे य ॥ 96 ॥ 4 ॥ गच्छाओं निम्गयाणं जिणकप्पियमादियाण कप्पो u। तं च समासेण अहं उलिंगेहामि इणमो उ ॥ 5 ॥ पिंडेसण पाणेसण उग्गह उद्दिट्ट भावणा चैव्। बारस य भिक्खुपडिमा एवमादी भवे कप्पो ॥ 976 ॥ पिंडेसण पाणेसण पंचुवरिमया सभिग्गहेगा y। सेसासु य अग्गहणं सेज्जोग्गह उवरिमा दोसु ॥ 7 ॥ उद्दिट्टित्ती हेडा जिणकप्पविही उ जो स्म्क्खाओ। खेत्ते कालचरिते इच्चाइ तहेव इहैंपि ॥ 8 ॥ पणुवीस भावणाओ महवयाणं तु hA~ti पंचन्हं बारस अणिच्चयादी तवसुत्तादी य पंचेव ॥ 9 ॥ एयाहिं भावणाहिं भावंती ते उ निश्चमपाणं । सोऽवि गच्छनिग्गय वेरग्गपरायणा धीरा ॥ 1520 ॥ बारस भिक्खुपडिमा आदिग्गहणेण लंदिया चैव तह सुद्धपारिहारी सवोऽवेसो भवे कप्पो ॥ 1 ॥ निच्छय निरास निम्मम निरहंकार परमट्ट दढजोगी । चत्तसरीरकसायो इंदियगामा य निग्गहिया ॥ 998 ॥ 2 ॥ जं चण्ण एवमादी सव्वणयविहाणमागमविसुद्धं । कप्पोत्ति नाणदंसणचरित्तगुणमावहं जाणे ॥ 99 ॥ 3 ॥ निच्छ्रयमतिणो णिच्छयणयडिया उडिता तु व्भारे। अहह्वावि णिच्छओ तू णाणादीयं भवे तितयं ॥ 4 ॥ णासंसद इहलोयं परलोयं वावि एस उ निरासो। निम्ममता तु ममत्तं ण करती अविय देहेऽवि ॥ 5 ॥ ण करेइ अहंकारं एरिसओ अहंति उत्त्म्गुन्नोघो। णिवाणं परमट्टो तस्साहणता उ दढजोगी ॥ 6 ॥ णिप्पडिकम्मसरीरो चतसरीरो उ होइ न्नायो। Na'caNeta'cchimalAdivi खंतिखमो उज्झियकसातो ॥ 7 ॥ सोइंदियमादीसु य विसयपयारेसु स्द्द्मादीसु। ण उवेइ रागदोसे इंदियगामा य निग्गहिया ॥ 8 ॥ सङ्घणयावी दुविहा नाणे करणे य hA~ti चोदवा । savaNayANaM'peyaM मतं तु जं (जो ) सुट्टितो चरणे ॥ 9 ॥ कप्पो णामं भण्णति जो आवहती उ नाणमादीणि वुढि बावि करती सवो सो होइ कप्पो उ । / 1530 ॥ कप्पो उ एस मणिओ अडणा एत्तो पकप्ण वोच्छामि। उस्सारकप्पमादी जहकमं आणुपुत्रीए ॥ 1 ॥ उस्सारकप्प लोगाणुओग पढमाणुओग संगहणी संभोग सिंगणाइय एवमादी पकप्पो उ ॥ 100 ॥ 2 ॥ आयारदिट्टिवादन्थजाणए पुरिसकारणविहष्णू । संविग्गम परितंते अरिहति उस्सारणं काउण्॥ 3 ॥ कारणे- अभिग्गते पडिबद्धे, संविग्गे य स्ल्द्धिए। अवट्टिए य पडिबुज्झी, गुरुअमुई जोगकारए ॥ 4 ॥ गच्छो य अलद्धीओ ओमाणं चेव अणहियासो y। गिहिणो य मंदधम्मा सुद्धं च गवेसए उवहिं ॥ 5 ॥ एएहिं कारणेहिं उस्सारायारिहो उ बोद्धवो । उस्सारो दिट्टिवादे धम्मका गंडियनिमित्तं ॥ 6 ॥ उस्सारकप्प एसो समासओ वण्णिओ मए एवं लोगाणुओगमित्तो वोच्छामि अहं समासेणं ॥ 7 ॥ मेहावी सीसम्मी ओहमिए कालगज थेराणं । सज्झतिएण अह सो खिसंतेणं इमं भणिओ ॥ 8 ॥ अनिवहुतं तेऽधीतं ण य णातो तारिंसो muhatto u। jantha thiro" hoi seho nikkhato aho hu bodava (nN)|| 9 // to eva समच्छं भणिओ अह गंतु सो पतिद्वाणं आजीवितगासम्मी सिक्खति ताहे निमित्तत्थं ॥ / 1540 ॥ अह तम्मि अहीयम्मी बडहेड निविट्ट अन्नय कया (कण्णया का ) ति । सालाहणो गरिदो पुच्छतिमा तिष्णि पुच्छाओ ॥ 1 ॥ पसलिंडि पढमयाए बितिय समुद्दे व केत्तियं उदयं ? ततियाए पृच्छाए महुरा य पंडिज व ण वत्ति 1 ॥ 2 ॥ पढमाए बामकडगं देइ तहिं सयसहस्समुद्धं तु। चितियाए कुंडलं तू tatiyAe~vi कुंडलं चितियं ॥ 3 ॥ आजीविता उवट्टित गुरुदक्खिण्णं तु एय अम्हंति । तेहिं तयं तु गहिनं इयरोचित कालक तु ॥ 4 ॥ णट्टम्मि उ सुत्तम्मी अत्थम्मि अणट्टे ताहे सो कुणै । लोगणुजोगं च तहा पढमणुओगं च दोऽवेए ॥ 5 ॥ बहुहा निमित्त तहियं पढमणुओगे य होंति चरियाई । जिणच - 1094 पञ्चकल्पभाष्यं 1 I मुनि दीपरत्नसागर Page #34 -------------------------------------------------------------------------- ________________ किसाराणं पुचभवाई निबद्धाई ॥ 6 ॥ ते काऊणं तो सो पाडलिपुत्ते उबट्टितो संघ बेइ कतं मे किंची अणुग्गहद्वाय तं सुणह ॥ 7 ॥ तो संघेण निसंतं सोऊण य से पडिच्छितं तं तु । तो तं पतितं तू णगरम्मी कुसुमणामम्मि ॥ 8 ॥ एमादीणं करणं ग्रहणं णिज्जूहणा पकप्पो ऊ। संगहणीण य करणं अप्पाहाराण तु पकप्पो ॥ 19 ॥ संभोगो संगहुबग्गहडता य वच्छ pIr3a बहुमाणो । साहारण कुलगणसंघठवण अणतिकमणमेव ॥ 101 ॥ 1550 // सुत्तत्थतदुमयादीहिं संगहोवग्गहो उ भ्त्तादी। बच्छ गुरुगिलाणे एवमादीसु जहकमसो ॥ 1 ॥ एत्थ भोयणेणं पीती भवतिक्कभाणजिमितत्ति । बहुमाणंपिय कुपति सहायगतं च तेणेव ॥ 2 ॥ केई अलद्धिमंता ण लभंति सलद्धिया चिय लभति । जं लद्धं सामनं संभोगमितो तु इच्छंति ॥ 3 ॥ कुलगणसंपत्थेरा मजायाओ ठवेंति हिंडता जह सकुले परिताणो (कुसलेऽय परिण्णा) णत्थी उपसंपया चैव ॥ 4 ॥ कुलगणसंघडवणा जाओ य कताओं तहिं तु येरेहिं । कुलबहुमज्जायाविव ताओ य इकमिज्जति ॥ 5 ॥ कजेसु सिंगभूतं कजं तू सिंगणाइयं होइ । तं चेतिसाहुसंजइ होजाहि सगच्छपरगच्छे ॥ 6 ॥ तं पुण होज्जाहि कतं कोइ भा संजइ जई वा मज्झेस दुवक्खरओ कहति सो पुच्छिओ आह ॥ 7 ॥ कीतो मे व पट्टो हार्ड वा आणिओ घरेलू वा । दारे वा से जातो अहवा सजाइ व पलावी ॥ 8 ॥ अकमिऊगं धेनुं दासाणि करेउ अहव लोभेउं वत्यासणमादीहि" तु तत्थ पमादो ण कायवो ॥ 9 ॥ गच्छस्स रक्खणट्टा चारितठिते अवस्स काय इहरा तू मज्जाता गच्छस्स उ फेडिया होइ ॥ 1560 ॥ आणाए~ जिनिंदाणं अणुकंपाए य चरणजुत्ताणं । परगच्छे य सगच्छे सङ्घपयतेण कायां ॥ 1 ॥ अणवत्थवारणट्टा उच्छ्रदितओ कुसीलेऽचि । लिंग अणुम्मुयंते जीवति बुद्धधम्मो य ॥ 2 ॥ अणुसट्ठी धम्मकहापञ्चविओ जै न मुंचती पावो। ताहे अतिसत्तीए इमाई कुज्जा उ करणाणि ॥ 3 ॥ अंतद्वाणी ओसोत्रणी य पासायकंप वेयालं । अभिओग भ संकम आवेसण वेयणकरी य ॥ 102 ॥ 4 ॥ अंताणं काउं हरेति ओसोवणं च काऊणं वेयालमुडबेउं भेसेति तगं अमुचतं ॥ 5 ॥ अभिओग वसीकरणं चिज्जा संकामणं च अन्नत्थ । मस्स कंपणं वा आवेसेट व भेसेति ॥ 6 ॥ साहम्मियवच्छलं कुणमाणेणं तु एव कत होइ अण्णे य गुणा उ इमे हवंति ते मे निसामेह ॥ 7 ॥ मिच्छत्ता संमत्तं सम्मदिट्ठी चरितओलंभं । चरितद्विते चिरतं मलणा य पभावणा तित्ये ॥ 8 ॥ तम्हा साहुनिमित्तं सङ्घपयत्तेण एव काय्ह्ण्। अहुणा चेतिनिमित्तं जंकायचं तगं वोच्छं ॥ 9 ॥ चोदेइ चेइयाणं खेतहिरण्णे व गामगावादी । लमांतस्स व जइणो तिकरणसोही कहं णु भवे ? ॥ / 1570 ॥ मन्नै एत्थ विभासा जो एयाई सयं विम्ग्गेजा। तस्स ण होती सोही अह कोइ हरेज एयाई ॥ 1 ॥ तत्य करेंत उवेहं जा सा भणिया उ तिगरणविसोही सा य ण होइ अमत्ती य तस्स तम्हा निवारेजा ॥ 2 ॥ सवत्थामेण तहिं संघेणं होइ लग्गियहं तु । sacarita'carittANa तु सचेसि एय कर्ज तु ॥ 3 ॥ तत्व पुण कयादि णिवो अन्नत्थ हविज तत्थ उ वयंतो लिंगत्येहिं समयं का मज्जाता भवे तहियं ? ॥ 4 ॥ भत्ते पाणे सयणासणे य सेज्जोवहीएं स्ज्झाए। वायणप डिच्छणासु य सुहसीले अत्तसंहारो ॥ 5 ॥ जहियं तु सावयादी कोइ करेनाहि संघभत्तं तु । तहियं तु न गेण्हेजा ण य बस उद्दिसेनासु ॥ 6 ॥ पाणगभत्तादीसुं ण य संघाडो ण यावि ते सुत्ते। वाहिति आसणेवि य ण जयंती एत्य उ उवेसो ॥ 7 ॥ सेनं वेदं उवहिं ण देति गेव्हंति वा ण संघाडं सज्झायंपि ण गेव्हे ण पडिच्छे चोयए वाचि ॥ 8 ॥ मोतुं राउलकजं उवएस वा mueja'haba एवं अन्नत्थ उदासीणो एसो खलु भ ( अ ) त्तसंथारो ॥ 9 ॥ परिवारं दिति तहिं रायकुले विन्नविंति ते चेव । जदि वा होज समत्थो मंतेजा तो सयं चैव ॥ 1580 ॥ जो पुण बंधवहादिसु उद्दवणचरित्तभंसरोहे वा णिरतंत्रणो समत्थो ण करेइ तहिं विसंभोगो ॥ 1 ॥ कोई वहबंधादी साहूण करेज अहव देवकुलं । पाडिज पडिमभंगं च करेजा कोइ पडणीओ ॥ 2 ॥ अहवावि निमित्तं तू अकहेमाणी तु कोइ रंभिजा णिरलंबणमगिलाणो ओरसविज्जादिसु समत्यो ॥ 3 ॥ जै नेच्छति मोदेउं तमसंभोयं करेति तो (बो) समणं । परितावणादिजं ते पावेंती तं च पावै य ॥ 4 ॥ केवैयं पुण कालं बंधादिगताण तेसि समणाणं कायचं तु मैमता ? भन्नै इणमो निसामेह ॥ 5 ॥ मज्जायसंपत्ते चिरमवि कायश्मप रितंतेण । मज्जायचिप्पहूणे सौवालंभं सतिं करणं ॥ 6 ॥ जदि अवराहे गहिओ भण्णति मोएम जदि पुणो ण क्रे। एरिसयमम्भुवगते मोदेउं पचुवालंभे ॥ 7 ॥ इहपरलोगं चइउं कुत्रंतेतारिसाणि जे इहई । ते पावेंतेताई परे य लोए दुहसयाई ॥ 8 ॥ एवं उबालमेत्ता मोदेउं जै पुणो करेमाणो पेप्पेज उदासीणं हवेज ते वाहि (रि) या समणा ॥ 9 ॥ एवं तु समासेणं एस पकप्पो मए स्म्क्खाओ। एतो उ समासेणं वोच्छामि विकप्पमडुणा उ ॥ 1590 ॥ अतिरेगं परिकम्मण तह भंदुष्पायणा य बोद्धवा । एमादि विकप्पो ऊ tastha'irege इमं होइ ॥ 1 ॥ एगेण अलेवकडं कप्पो saMghADa'levaga पकप्पो तिप्पभिदं तु विकप्पो मत्तगभोगो y'nnttttaae॥ 103 // 2 // पादेगेण अलेवं गेहे जिणकप्पिया उसो कप्पो थेराण दोषि पादा संघाडेणं च हिंडंति ॥ 3 ॥ तत्येगपडिम्गहए भत्तं लेवाडगंपि गेव्हंति । एगत्थ दवं मत्तग दोन्हंपी रित्तम पकप्पो ॥ 4 ॥ तिप्पभिति हिंडंती णिकारण मसएस वा गिव्हे। सो होइ विकप्पो ऊ तत्थ य सोही इमा होइ ॥ 5 ॥ जदि मायणमावहती तति मासा जदि दिना उ आगेती। तावैया चउमासा बितियाए रोवणा भणिया ॥ 6 ॥ समणीण तिन्ह कप्पो चौपंचन्ह भ 1095 पञ्चकल्पभाष्यं - मुनि दीपरत्नसागर भक Page #35 -------------------------------------------------------------------------- ________________ णिओ पकप्पो u|तेन्न् परेण विकप्पो एत्तो उवहिं तवोच्छामि ॥7॥तिन्नि उभणिया कप्पो अतस्ता विपइणा प्क्प्प्विही। उप्पायगकजाणं तिहाणारोवणा भ्न्निया॥..104॥8॥ग्न्न्. नाय पमाणेण य उवहिपमाणं दुहा मुणेयत्रं । गणणाएं जिणाणं तू एको दो तिषिण चा कप्पा ॥ l0105॥9॥ दो रयणी संडासो सोत्थीओ बावि होति आयामो। रंदा दिवड्ढहत्य एय पमाणपमाणं तु ॥ l0106॥1600॥ दो खोमिओन्निएको थेराणं तिणि होति ग्न्न्न्नाए। आयामायपमाणा दुहत्य अदं च विच्छिन्ना l0107॥1॥ एसो उ भवे कापो पकप्पो 3 गिलाणए गरुणं वा। चरसन्न वाचि पाउण mANa'tirinaM च धारेजा|l0108॥2॥ कारणे पकप्पों होती विकप्पोंणिकारणे म्न्नेयो। उपायगो पनि बतिरेगं धरेजाहि ॥ 3 ॥ गणणाएं पमाणेण व गचट्ठाए उतं पमोतृणं । जो अण्णो अतिरेगं घरेइ सोही उ तस्स इमा॥4॥ चाउम्मासुकोसो मासिय मज्झे य पंच य जहण्णे । तिवि. हम्मिवि उवहिम्मि अतिरेगारोवणा भणिया ॥ 5 ॥ अतिरेगउबहिदारं संखेवणोदितं अह इयान्निण्। परिकम्मदार बोच्छं अप्परिकम्मो जिन्नान्नुव्धी॥6॥ कारणविही पकप्पो थेराणं अविहीए विकप्पो उ । परिकम्मणा उएसा भंडपाय अतो वोच्छं । आगाहग गहण गेज्मं च जहासंखेणिमे नुन्नाया। पुरिसे पडिमा उपही तिमि तिगा भाव्सुदाई|..105॥8॥गाह्गों गीयन्थो खल परिसो णियमेण होद गाय्त्रो। उदिवमादियाहिं गहणं पडिमाहि भणिनं तु ॥ 9 ॥ घेत्तवो उवही खलु तिन्न्न्नित्ताऽऽहारुव्हिसिज्त्ति। तिषिणवि निविमुदाई उम्गममादीहिं नियमेणं ॥ 1610 ॥ एगेण चेव गहणं कप्पो दोहिं भवे पकप्पो u। निप्पभितिं नु विकप्पो भने पाणे नहा उवही ॥1॥आदितिएन्न् उ गहणं वितियट्ठाणम्मि अन्भणुण्णातं । हंदि परिरक्खणिजो सुहारको(हाकरो सबसाहूर्ण ॥ ..106 ॥ 2 ॥ आदिनि होनि कप्पो तिग्तिगाहारुव्हिसेजाओ। गहणं तु होनि तिविहं उम्गममादी तिगविमुदं ॥ 3 ॥ वितियट्ठाण पकप्पो तत्थवि तिगसुद्धमेव घेत्त्। असतीय अणुण्णातं पणहाणीए असुद्धपि ॥ l0109॥4॥ केण पुण कारणेणं गच्छे असुदंपि उम्गमादीहि । घेपनि? भण्णनि सुणम् कारणमिणमो समासेणं ॥ 90110 ॥ 5 ॥ रयणाकरोत्र जम्हा उ आगरो होइ सबसुक्खाणं । नाणादीण य पभवो ततो य मोक्खो य तो रक्खे ॥ l0111॥6॥ आइमता महाणो कालो विसमो सपक्खओ दो दुभिक्ख्मादी)सो। आदिनिगभंगगेणं गहणं भणितं प्क्प्प्म्मि॥..107॥ l0112॥ 7 // नियनि(छ)कंतपमाणे अणुवासो पेव कारणनिमितं । परिकम्मण परिहरणे उवही अतिरिनगपमाणो ॥ 8 ॥ गच्छो सचालवुड्ढो गिलाणसेहादिएहिं आनिन्न्न्नो। एसो व महाणो तु नस्स तु दुलभं निगविसुद्धं ॥ 9 ॥ कालो विसमो दुरिभक्खमादि दोसा सपक्खओ उ इमे। पासस्थादी बहवे ओमाणतो तओ होति ॥ 1620 ॥ अहव असंविम्गावी जह महुराकोट्टैल्डगा केई। मायाए उग्गमती सदढा अविकोवि नवि जाणे ॥ 1 ॥ एएहिं कारणेहिं II अलभते आइतिगभंगगहणं तु। आदितिगमम्ममादी भंगा तु भंसणा होनि ॥ 2 ॥ कारणता तिविहपी माणं तु अतिकमज उ क्दादि। कि पुण तिवह माण? म ॥ 3 ॥ हवति पमाणपमाणं खेत्तपमाणं च कालमाणं च । एतं तिविह पमाणं अतिक्कमो नेसिमो होति ॥ 4 ॥ अनिरेग पमाणेणं निण्ह परे(य के)णंपिणाम गिन्न्हेजा। खेतओं atiK- कमोतु परतोवि दुगाउया मग्गे ॥ 5 ॥ कालपमाणातिकमे कुजा पाउरणगं अकालेऽपि । वसती कालातीतं असिवादणुवासणं एवं ॥ 6 ॥ परिकम्मणमविहीए बलियडजदुचलम्मि कुजाहि । दातभरंभे सीतेण अदिओ उभियं पंतो ॥ 7 ॥ अतिरित्तपमाणं वा धारिजइ कारणेहिं एएहिण्। सो सो पकप्पो न निकारणओ विकप्पो u॥8॥ संकप्पो उइदाणिं सोय पसन्थो य अपसन्थो या एतेसि दोण्डपी परूवणा होनिमा kmso॥9॥dsnnnaanncrine अणुपारण पत्थणा पसस्थो u। इंदियविसयकसाएस अप्पसस्थो उ sNkaaposh..108॥1630|| दंसणपभावगाई सस्थाई कहमहं अहिजेजा। जो चितेय(I)एसो संकप्पो दसणे होनि ॥ 1 ॥ नाणइयारं ण करे कहं च नाणं अहं अहिजेजा? / इति नाणे चारिते मुद्धचरित्नो कह होजा? ॥ 2 ॥ उनर उत्तरिएहि चारिनगुणेहि कह णु विह्रेजा। एसोनु चरित्नम्मी संकप्पो सत्यगो भणितो ॥ 3 ॥ सदादींदियन्याण पन्थणा नह य रागगमणं नु। कोहादिकसायाण य अज्झप्प होति अपसत्यं ॥ 4 ॥ एसो खलु संकप्पो एनो vocchAma'haM नु उवकप्पं । उनकप्पती करेनि उवणेइ व होति एगट्ठा ॥ 5 ॥ भत्तेण व पाणेण व उपकरणेण व उचग्गहं क्न्न्ति। उक्कप्पर्3a गणधारी उवकप्पं तं वियाणाहि ॥ 6 ॥ खुहिओ पिवासिओ वा सीतभिभूतो व ण नरनी पदिनु । तस्स करेइ उवम्गह पडतकुदडस्स वा थूणा ॥ 7 ॥ जो उप्पाएं समाहि पक्षिह नाणदसणे चरणे । तत्तो य तवसमाहि नस्स समे निजरा होति ॥ 8 ॥ भत्तेण व पाणेणं उवकरणेणं व उग्घित्देहो। जो कुणै सि समाहि नस्सावरणं हणति दाना ॥ 9 ॥ भत्तस्स व पाणस्स व उवकरणस्स व उक्ग्घ्क्र्स्स्। जो कुणै अंतरायं नस्सावरणं पवड्ढेनि ॥ la0 113 ॥ 1640 // एसुवकप्पो भणिओ एनो बोच्छं अहं तु अणुकप्पं । अणुसहो तू नहियं पच्छाभावे मुणेयो ॥ 1 ॥ नाणचरण इढयाणं पुवायरियाण अणुकिति कुन्नि। अणुगच्छद गणधारी अणुकप्पं न वियाणाहि ॥ 2 ॥ गुणसयसहस्सकलियाण गुणुनरतरं व अभिलसंताणं । जे सेत्तकालभावा आसजा जोगहाणि भवे ॥ .:.109 ॥ 3 // गुणसयकलिओ जम्मो मोक्खो य गुणुनरो मुन्नेयो। सामायारीहाणी तु जोगहाणी मुणेयब्वा ॥ 4 ॥ senANa'satI अदाण उच्चखिनम्मि काल दुभिक्खे । भावे गेलण्णादिसु सुद्धाभावे तु जदसुदं ॥ 5 ॥ गेण्हेजाऽहारादी नाणादीसू व उजमण कुजा। अणसणमादी व तवं (274) 1096पत्रकम्पभाष्यं - मुनि दीपरत्नसागर Page #36 -------------------------------------------------------------------------- ________________ अकरेमाणम्स साहुस्स ॥6॥न्नेग्ण्त्न्निज्ज्रा से जह भणिया सासणे जिणवराणं । जोगनियत्तमईणं सुहसीलाणं तवो छेदो ॥ 7 ॥ सुहसीलदुट्ठसीला तेसिं अप्फासु गेन्न्ह्मान्नान्न्ण्। जं आवजे तहियं तवं च छेदं च तं पावे ॥ 8 ॥ उक्कप्पो AT य इयाणि उहद कप्पोऽवि होड उक्कप्पो । अहवावि छिन्नकप्पो उकप्पो अहवण अबेतो॥9॥ उम्गमउप्पायणएसणासु निक्खों कंदमूलफले । गिहिवेयावडियासु य उकप्पं तं वियाणाहि ॥ 1650 ॥न्नाम्न्नि थंभणि लेसणि वेयाली चेव अवेयाली। आदाणपाडणेसु य अण्णेसु य एवमादीसु ॥ ..110 ॥ 1 ॥ tsegiNdiymucchnnsNseimmcchmrnnmbhioge|roddaahrnn taha भदंड भेय अग्न्निस्स्|..111॥2॥न्नाम्न्नि रुक्खफलाणं पडिमाणं देउलाण यूभादी। थंभणि पदमविण चलति लेसणि लेसेति अंगाई ॥ 3 ॥ विहिहाण य आणणि अहब णिमुक्कावणम्मि वेयाली। उहविऊण णिवाओ तक्खण esa'ddhaveyAlI // 4 // गम्भाणं आदाणं करेति तह सारणं च ग्म्भान्न्ण्। अभिजोग बसीकरणे विजाजोगादिहिं कुणै ॥ 5 ॥ विच्छिगमच्छिगभमरे मंडुके मच्छए तहा प्क्खी। संमुच्छावेमादी जो जोणीपाहुटेणं c॥6॥ पसूद्दवियं जागं आहरण मंत रोहकम्मे y। कोहादि भदंडो थंभणि अगणिस्स मंतेणं ॥ 7 ॥ एमादि अकरणिजं निकारणे जो करे तू भिक्खू । सञ्चो सो उक्कप्पो एत्तों अकयं तु बोच्छामि ॥ 8 ॥ निक्विवणिरणुकंपो पुष्फफलाणं च साडणं कुन्नि। जं ca'nna एवमादी सचं तं जाणसु अकप्पं ॥ ..112 ॥ 5 ॥ जो उ किवं ण करेई दुक्खत्तेसुं तु सबसत्तेसु । निरवेक्खो रीयादिसु पवत्तई निकियो सो u॥1660॥ सहसा य पमाएण व परितावणमादि बिंदियाईणं । काऊण णाणुतप्पड गिरणुकंपो हवै एसो॥l0114 ॥ 1 ॥ सत्तट्ठमठाणेस सट्टाणा सेवणाए~ सट्टाणं । गच्छागादम्मि उ कारणम्मि बितियं भवे ठाणं ॥ 2 ॥ सत्तट्ठमठाणाई उक्कप्पो चेव तह अकप्पो y। ते निक्कारणसेवी पावै सट्टाणपच्छित्तं ॥ 3 ॥ पत्तम्मि कारणे पुण रायबुट्ठादियम्मि आगाढे । जयणाएं क्रे। माणो होति पकप्पो ठि(चि)तिहाणं ॥ 4 ॥ दसणनाणचरिते तवविणए निचकाल पास्त्थो। णिचं चणिदिओ पवयणम्मितं जाणसु दुकप्पं ॥ 5 ॥ दुकप्पविहारीणं एगतासायणा य बंधो y। आसायणाय बंधेण चेव दीहो तु संसारो ॥ 6 ॥ दंसणनाणचरिते तबविणए न्निच्काल्म्ज्त्तो। निचं पसंसिओ पवयणम्मित जाणसु सुकप्प ॥ 7 ॥ सुकापावहाराण एगता वीसतिविहं तु वोच्छामि|त्स्स् उ दारा इणमो संगहिया तीहिं गाहाहि ॥ 9 ॥ कप्पेसु णामकप्पो ठवणाकप्पो य दवियकप्पो याखिने काले कप्पो दंसणकप्पो य सुय्क्प्पो..113॥1670॥ अज्झयण चरिनम्मि य कप्पो उवही नहेव स्ण्भोगो|आलोय्न्न् उवसंपद तहेव uddes'nnunnnnaae|..114||1|| अडाणम्मि य कप्पो अणुवासे तह य होइ त्थित्क्प्पो। अहितकप्पो यतहा jiNadhera'NuvAlaNAkappo / ..115 // 2 // जो चेव दवियकप्पो उधिहकप्पंमि होति ब्क्खाओ। सो चव निरवसेसो जो य विसेसोऽत्थ तं वोच्छं ॥ 3 ॥ एस पुण तिविहकप्पो अहव इमं bhaavkppmjjhynn| sarva vA सुयनाणं दायचं केरिसे होइ ? ॥ 4 ॥ सुपरिच्छियगुणदोसे सेलघणादीहिं तू परिच्छाहिं । मुविसोहियमिच्छमले उंडि. तभोम्मादिणाएहिं ॥ 5 ॥ सवंपिय सुयनाणं सुत्तत्थो सढिए ण उ अस्द्द्द्धी। अह पुण को परमस्थो विसेसओ पवयणरहस्सं? ॥ 6 ॥ पवयणरहस्समेयाणि चेव भन्नति छेदसुत्ताणि । ताणिण दायव्याणि भन्नति मुत्तम्मि को दोसो? ॥ 7 ॥ अप्पंपिय तं बहुगं अरहस्समपारधारए पुरिसे। दुग्गतगमाहणेविव जह वैरगहीरगादीया ॥8॥jh फेलमाहणेणं रत्थाए वैरहीरतो ल्दो। सो अण्णस्स दरिसिओ तेणवि अण्णस्स सो सिहो॥9॥ एवं परंपरेणं रन्नो कन्न गओ तुसो ताहे। ताहे दंडिओं न्ना हडो य सो वारहीरो से॥1680॥ एवं अपरिणयस्सा किंची अववादकारणं सित्तुण्। सो कहयति अन्नेसिं परंपरेणं चरणणासो ॥ 1 ॥ तम्हा परिच्छिऊणं देयं विहिसुत्त्ब्द्ध्पेद्ध्स्स्। परिणामगस्स जइणो ण उ देयं अपरिणामस्स ॥ 2 ॥ दचियकप्पों समभिगओं ण भणिय जं हेट्टनं भणामित्ति । सो भन्नती विसेसो इणमो वोच्छं समासेणं ॥3॥drsh तु गेण्हिया सुद्धं गविसिय गवसणा दुविहा। अविहीय विहीए या अविहीय । इम मुणेयचं ॥ 4 ॥ दद्याणि जाणि काणिवि गहणं लोए उति साहून्न्ण्। तेसिं तु संभवं ममामाणे ण उसाहते अत्यं ॥5॥अविहीय् दोस पिंटुबहिसेजसज्झायनिस्वमपवेसे । णवकगहदुयचौके एते सव्वे ण पार्व्ति|.:.116॥6॥ सालीतुंबीमादी आहारे फलिहमादि उवहिम्मि । रुक्खा पुण सेजट्ठा एमाधिगमो हुसाहूर्ण ॥ 7 ॥ एयाइं पुच्छिऊणं कत्थ पइण्णाणि? तहिं तहिं ग्च्छे। अविहिगवेसण एसा जह भणिया पिंडजुनीए ॥ 8 ॥ आहारोबहिसेजाण नाण. दव्येहि होइ निप्फ्त्ती। वेसणमिरिएपिप्पलिआबगघयतालगुलमादी ॥ 9 ॥ हिमवंते पिप्पलीओ मलए मरिचाण होइ निस्स्फ्नी। हिंगुस्स रमढविसए जीरगमादी य जो जत्थ ॥ 1690 ॥मा अम्हं अट्टाए गावो कीना हढा व दूढा वा। फरमादी मा सक्खो बरोक्तिओ अम्ह अत्त्त्ताए॥1॥ एमादि विमम्गंतो पभवं नाणादियाण प्रिहान्नी। तह वत्थपायसेजाण मरति सो अंतरा चेव ॥ 2 ॥ एवं सो हिंडतो भनं पाणं च ठाणमुवहि c। कह उम्गमे उ कह वा सज्झायं कुण उ हिंडतो? ॥ 3 ॥ जो निक्खमणपवेसे कालो भणिओ उ वासुद्दुब्द्धो। दुचौकं उडुबद्ध विहारों हेमंतगिम्हासु ॥ l0115॥4॥न्न्व्मो वासावासे एसो कप्पो जिणेहिं प्न्न्त्तो। एयस्स संखमाणं वोच्छामि अहं समासेणं ॥ la0 116 ॥ 5 // दोनि सया चत्ताला उबद्ध एत्तिओ विहारो u। वासासू पण्णासा पणगं पणगं हसति एर्ग्॥6॥ पुरपच्छिमममाणं सधेसि एस काल्वोच्छेओ। णिचं हिंडतेणं विराहितो होति सो नियमा ॥ 7 ॥ नम्हा खलु उप्पत्ती न एसियवा उ तेसि दवाणं । jassa'hA निष्फर्म तं गंतुं एसए मैमं ॥ 8 ॥ ऐबहुय दुस्खभ वा गाउं दचकुलदेसभावे या पुच्छति सुद्धमसुद्धं ताहे गहणं अगहणं वा ॥ 9 ॥ अहवा पुट्ठो भणेजा समणादिकयं व अहव निक्खिन्ण्। परिवर्त वावि भवे तत्थ उ दारा इमे होति ॥ 1700 ॥ समणे समणी सावय साविगसंबंधि इढि मामाए। राया तेणे पक्खेवे या निक्खेवयं कुज्जा ॥ 1 ॥ दमए दुभगे भट्टे, समणे उभे य नेन्ने। ण य णाम ण वत्नई, बुट्टे रुट्टे जहा बयणं ॥ 2 ॥ एनसि दाराणं विभास भणिया जहा य क्प्प्म्मि। स चेव निरवसेसा णायचा sabadadhesu ॥3||jN पुण जत्थाइणं दो खित्ते य होज काले या तहियं का पुच्छा ऊ जह उजेणीएं म्ण्द्देसु?॥4॥एमेव् माहमासे किसराए संखडीए का पुच्छा ? / विच्छिन्ने वकुलम्मी पहुए दम्मि का पुच्छा? ॥ 5 ॥ तम्हा उ गहणकाले मूलगुणे चेव उत्तरगुणे या सोहेजा दधस्स उण मूलओ तस्स उप्प्त्ती॥ 6 ॥ किचे पामिचे छिजए य निष्फत्तिओ य निस्स्फ्न्न्न्ने। कर्ज निष्फत्तिमयं समाणिते होति निष्फलं ॥ 7 ॥ कंडितकीतादीया तंदुलमादी तु होज स्म्न्न्त्त्त्था। निष्फत्ती सा उ भवे आयट्ठा कासु निष्फण्णं ॥8॥t होइ कप्पणिजं जं पुण समणट्ट होज निष्फण्णं । तं तु ण कप्पति एत्थं च चोदए 1097 पञ्चकल्पभाप्यं - मुनि दीपरत्नसागर Page #37 -------------------------------------------------------------------------- ________________ चोदओ इन्न्मो॥9॥ निफलिओ य निष्फण्णओ य गहणं tu hoja smnnss। निष्फत्तिओ असुदे कहण्णु निष्फण्णते सोही? ॥ 1710 ॥ एवं गवेसियो कि एगट्टाणगं privrt?| भण्णति अफासुदब्वेण चेव गहणं तु साहूणं ॥ 1 ॥ तो तेणं साहणं किं कर्ज होइती विगप्पे(तु गविट्टे )णं । अपणंपिय एगकुले ण हुआगरों सब्बदव्याणं ॥ 2 ॥ तिकडयमादीयाणं सबदवाण स्ण्भ्वेग्कुले। ताणि य गवेसमाणे हाणी सचेव नाणादी ॥ 3 ॥ tamha'pappaM परिहर अप्पप्पविवजओ विवजति हु। अप्पप्पं साहेनो विवजति ण च साहेति ॥ 4 ॥ निष्फत्ती समणट्ठा समणट्ठा जं च होति निष्फणं । गहियं होज जयंतेण तत्थ सोही कहं होइ ? ॥ 5 ॥ सुयणाणपमाणेण ऊ उपउत्तो उजुयं gvsNto। sudo jai वावण्णो खमओ इव सो असढभावो ॥ 6 ॥ जो पुण मुकधुराओ निरुजमो जैपि सो उन्नाव्न्न्न्नो। तहविय आवष्णो चिय आहाकम्मं परिणओच ॥ 7 ॥ एयस्स साहणटुं अहवा अन्नपि भन्नए एत्था कारगसुत्नं इणमो तमहं वोच्छ समासेणं ॥ 8 ॥ अंगम्मिवि चितिए तनियगम्मि जे अस्थ कुसल! जिण दित्त्त्था। एतेसु जुत्तजोगी विहरतों अहाउयं बु(जुज्झे । / ..11719 ॥ अंगरगणा पढमं आयारो तस्स बितिय्सुय्ख्ण्धे। तस्सवि बीयज्झयणे उद्देसे तस्स ततियम्मि ॥ 1720 ॥ जन्येयं सुनं खल से य अवस्संण होज सुलभो u। अहवावितईएनी अज्झयणम्मी तिज्म्मि॥1॥ तस्सवि ततिउसे आदीसुत्तमि अज्झयणम्मी तैज्जम्मि ॥ 1 ॥ तस्सवि ततिउद्देसे आदींसुत्तम्मि जं समक्खायं । जदि संकमो असतो ताहे जयणाएं जनो u॥2॥ देसणंपि हु कोडि अच्छंनो सो विसुज्झती न्निय्मा। नम्हा विसुद्धभावो सुज्झति नियमा जिणमयम्मि ॥ 3 ॥ बाहिरकरणे जुत्तो उवओगमहिडिओ सुतघराणं । जं दोस समावष्णोवि णाम जिणवयणओ सुद्धो॥4॥ दव्येण य भावेण य सुदमसुदे य होइ चउभंगो । तइओ दोसु विसुद्धो चउत्थाओ उभयह असुद्धो ॥ 5 ॥ चितिओ भावविसुद्धो दब्वविसुद्धोय पढमओ होइ । अहवावि दोसकरणं दोभाषे य दुविहं तु॥6॥ भावविसुद्धाराह(हार)को दवओं मुद्धो व hota'suddho य । जे जिणदिट्ठा दोसा रागादी तेहिं ण उ लिप्पे ॥ 7 ॥ एतेसामण्णतरं कीयादी अणुवउत्तों जो गिण्हे । तट्ठाणगावराहे संवढियमोऽवराहाणं ॥ 8 ॥ आवणे सट्ठाणं दिजइ अह पुण पहुं तु आव्स्स्न्ने। तहियं कि दाय? भण्णइ इणमो सुणह वोच्छं ॥ 9 ॥ तहियं कि दायचं? तबो व छेदो तहेव मूलं वा । कत्येयं भणियंती? भण्णति तु णिसीणामम्मि ॥ 1730 ॥ वीसैमे उद्देसे मास चउम्मास तह य छ्म्मासे। उग्घातमणुग्घायं भणियं सवं झाक्म्सो॥1॥ एसो उदवियकप्पो जहकर्म पण्णिओ समासेणं । एत्तो य खेत्तकप्पं वोच्छामि गुरूवएसेणं ॥ 2 ॥ आदी छकनियत्ती उपणिया जम्मि जम्मि खेत्त्म्मि। एतेसि सनिकासे सालंचो मुणी बसे खेत्ते॥..118॥3॥ छविहकप्पो आदी तह जारिसगा णिसेविया खेत्ता। अखेमासिवमादी ण कप्पती तारिसे वासो॥4॥ खेमादि अलभंतो पडिकुडेहिपि वसति ज्य्न्नाए। दुयगादी संजोगा यक्खाणं सनिकासस्स ॥ 5 ॥ अक्खेमे असिबम्मि य असिव वने वसिज अक्खेमे। तहियं उबहिविणासो असिवे पुण जीवणासो u॥6॥ एवं ओमादीसुं संजोगा तिगचौकगादीया । वसिय जेसु जहा तमहं वोच्छं समासेणं ॥ 7 ॥ कडजोगि सनिकासे बहुतरगं जत्थुवम्गहं जान्ने। थोवतरियं च हाणि तत्वाऽनयरे दुविहकाले ॥ 8 ॥ एतेसामन्नयरे आलंबणविरहिओ वसे खेत्ते । कालद्द्यावराहे संबढियमोऽवराहाणं ॥ 9 ॥ संवड्ढियावराहे तवो व छेदो तहेव मूलं वा । आयारपकप्पे जं पमाण णेमाण चरिमम्मि ॥ 1740 ॥ एसो उ खेत्तकप्पो अहुणा योच्छामि कालकप्पं तु । जावातुतं तुझीणं अणुपाले ताव सामनं ॥ 1 ॥ गीयसहाओ विहरे संविग्गेहि व जयणजुत्तो u। असतीवि मग्गमाणे खेत्ते काले इमं माणं ॥ 2 ॥ पंच व छ सत्त सने अनिरग वावि जोयणाणं तु । गीयस्थपादमूलं परिमग्गिजा अपरितंतो ॥l0117॥3॥ एकं व दो व तिषिण व उकोसं बारसेव वासाई। गीयत्वपादमूलं परिमग्गेज्जा अपरितंतो ॥ l0118॥4॥ पंच व छ सन सत्ने अनिरगं वावि जोयणाणं तु । संविग्गपादमूलं परिमम्गिजा अपरितंतो ॥ 5 ॥ एक व दो व तिषिण व उक्कोसं चारसेव वासाई । संविग्गपादमूलं परिमम्गिजा अपरितंतो ॥ 6 ॥ संविग्गो गीयत्यो भंगचाउके उ प्द्ध्म्मुव्स्ण्पा। असतीइ ननिय चितिए चउत्थर्गचाणो उ उपसंपे ॥ 7 ॥ उकमओ खल लहुगा चतुरो लहुगा चउत्थभंगम्मि । jassa'TTA उपसंपदतं नस्थि चउत्थभंगम्मि ॥ 8 ॥ एतेसिं तु अलंभे एगो थामाव्हार्म्क्र्तो। विहरेज गुणसमिद्धो अणिदाणो aagmshaato॥9॥ कालम्मि संकिलिडे छकायदयावरोवि स्ण्विग्गो। जयजोगीण अलंभे paNaga'NNatareNa संवासो ॥ 1750 ॥ paNaga'NataraM पासत्यमादिभंगे चउत्थए जयणा । जस्थ वसंती ते ऊ ठाति तहिं वीसु vshiie॥1॥ तेसि णिवेदेऊणं अह नत्थ ण होज । अन्नवसही u। ण वहेज वा उदंत वसेज तो एकवसहीए ॥ 2 ॥ अपरीभोगोगासे तत्थ ठितो तू पुणोविय जेजा। आहारमादिएहिं इमेण विहिणा जहाकमसो ॥ 3 ॥ आहारे उवहिम्मि य गेलपणागाढकारणे वावि । थामावहारविजढो असती जत्तो ततो गहणं ॥ 4 ॥ आहारौबहिमादी उप्पादे अप्पणा विसुद्ध तु। असती सतलाभस्सा जो तेसि साहुप्क्खीओ॥5॥ सो उ कलाई पुच्छिजते उदाएति यावि सो तेसि । तहवी अलभंतो नु जयती पणहाणिक जालहुगा ॥ 6 ॥ संविम्गपक्ससहिता साह उप्पादएज सुदं तु। असती पणहाणीए जैत्तु अप्पे पडिग्गहणं ॥ 7 ॥ तह असती तब्भायणमाणीयं गिण्हती तहिं चेव्। नियगेऽवि पडियाहगे गेण्हति पासस्थपाया ऊ॥8॥ उहिल पुराणगहिन अप्परिभुनं तु गिण्हनी सिण्। असती तएयरंपिय जदि य गिलाणो भवे तस्थ ॥ 9 ॥ तस्थवि जैज एवं असती सव्वंपि से क्रेजित्रे। अह्वा तेवि गिलाणा हवेज ताहे करे सोऽपि ॥ 1760 ॥ एतत्थं अच्छिज्जति गच्छे अप्न्नोस्स्न्न्ज्ण्तुसाहिज्। कीरनिणपमाओ खलु नम्हा गेलणे कायवो ॥ 1 ॥ दीहो चमडहतो वा कम्मोदयओ हवेज आत्ण्को। मडहो अदिग्घरोगो तविवरीओ भवे इतरो ॥ 2 ॥ कालचौकं वा खलु काय होइ अप्पमत्तेणं । उडुबद्धे । बासासु अ दिय राउ चउक्कमेतं तु ॥ 3 ॥ जिणवयणभासियम्मी निजर गेलण्णकारणे विउला। आतंकपौरताए कतपडिकैया जहनेणं ॥ 4 ॥ जह भमरमहुयरिंगणा णिवयंती कुसुमियम्मि वणसंडे । इय होइ निवैयव्य गेटण्णे कद्दयस्जदेणं । ल. 125 ॥ 5 ॥ सयमेव दिटुपाढी करेंति पुर chata'jANagA वेज्। विजाण अटुंगं पुण णायवमिणं समासेणं ॥ 6 ॥ संविम्गमसंविग्गे दिट्ठत्थे लिंगि सावए स्न्न्न्नी। अस्सण्णि सणिण इतरे परतिस्थिय कुसल तेइचछं ॥ 7 ॥ पैदिणमलम्भमाणे वत्थु ठवियवगं भवे किचि । तत्थ उ भणेज कोई सुक्कं तु ठवे दवे दोसा ॥ 8 ॥ संसतंपि य सुक्खं तू, अणिहू~ च सुसाहर्ग । सुसारत्थं तग होइ, इतरे दोसा बहू इमे ॥ 9 ॥ निबे दवे (निदोदए)पणीए अपमजण पाण तक्कणाऽऽयरणा । एए दोसा जम्हा तम्हा उ दवं न ठाविजा ॥ 1770 ॥ भण्णइ जेणं कजं तं ठावेजा तहिं तु ज्य्न्नाए। आतंकविक्जासे चौरो लहुगा य गुरुगा y॥1॥ ज सेवियं तु किंची गेलन्ने तं तु जो उ 1098 पत्रकल्पभाप्यं - मुनि दीपरत्नसागर 24TATE Page #38 -------------------------------------------------------------------------- ________________ 1 पौणोऽचि । आसेवते उ साहू रसगिद्धो सेलओ चेत्र ॥ 2 ॥ तंबोलपत्तनाएण मा हु सेसात्रि तू विणासिजा निल्लूहंती तं तू मा अण्णोऽवी तहा कुजा ॥ 3 ॥ कालप्पाहिगारे पत्थिए होतिमोऽवि तस्सरियो । कालकिप्पी असिवादीओ मुणेयब्वो ॥4॥ असिवे ओमोयरिए रायद्दृट्टे पत्रादिदुट्टे वा आगाढे अन्नलिंगे कालक्खेवो व गहणं च ॥ .. 119 ॥ 5 // असिवे जति जतिपंता लिंगविवेगेण तक्खणं ग्च्छे। सव्वत्य वाचि असिवे कालक्खेवो विवेगेणं ॥ 6 ॥ ओमेऽवेवं कुजा पवादिदुद्वेण बुद्धिणो णातं । tatya'viya अण्णलिंग गिहिलिंगं वावि भासेजा ॥ 7 ॥ एयं चिय आगाढं अहवा देहस्स जा उ वावत्ती । णिविसयाणत्तीण व भत्तस्स णिसेहणा चेत्र ॥ 8 ॥ एतेसामन्नतरं अणगाढि लिंग (ढालंच) णो ण सेवेजा । तट्टाणतावराहे संवदियमोऽवराहाणं ॥ 9 ॥ संवड्ढितावराहे तवो व छेदो तहेव मूलं च आयारपकप्पे जं पमाण णिम्माण चरिमम्मि ॥ 1780 ॥ एसो उ कालकप्पो एतो वोच्छामि दंसणे कप्पं । सद्दहण लक्खणं तू जिणोवइट्टेसु भावेसु ॥ 1 ॥ उवरयछक्कायस्सवि आयरियपरंपरागते अत्थे। आगाढकारणेसुं सदहसु णिसेवणं तत्य ॥ 2 ॥ छक्काए सदहिउं इणमन्त्र पुणोवि सदहेय आगाढमणागाडे आयरियां तु जं तत्थ ॥ 3 ॥ दशे । खेत्ते काले भावे पुरिसे तिमिच्छि ashaae। एएहिं कारणेहिं सत्तविहं होइ आगाढं ॥ la0 120 ॥ 4 // एगादीया बुड्ढी एगुत्तरिया य होइ dshnnN। ओमत्थगपरिहाणी दशगाढं वियाणाहि ॥ la0 121 ॥ 5 // जंपति पुणो बिज्ञा सचितं दुलभं व दक्षं वा अप्पडिहणतो अच्छइ उद्दिसिउं जाव सो ठाति ॥ 6 ॥ जाहे उदिट्टहाणी ताहे ओमत्यहाणिए भणति । अम्हे करेमो जोग्गं अलंभे एयस्स किं कुणिमो ? ॥ 7 ॥ एवं तु हावयंता खेत्तं कालं व भावमासज्ज । ता जूहंती जाब उ लंभे जेसिं तु दशाणं ॥ 8 ॥ अह पुण भणेज एवं अवस्समेतेहिं कज्ज दवेहिं । एवं दवागाढं तहिं जए पणगहाणीए ॥ 9 ॥ खेत्तागाढं इणमो असती खेत्ताण मास्जोग्गान्न्ण्। असित्रं वा अन्नत्था नदीय का हो रुद्वा उ ॥ la0 122 ॥ 1790 // आयरियादिअगारग अहवा अन्नत्य सावया होज अंतर जहिं च गम्मै वाला तह तेणखुभियं वा ॥ 1 ॥ एएहिं कारणेहिं खेत्तागाढम्मि एरिसे पत्ते अच्छंति असढभावा एगरखेत्तेऽवि जयणाए ॥ la0 123 ॥ 2 // कालस्स वाचि असई वासावासे वियारणा नत्थि एएहिं कारणेहिं कालागाढं वियाणाहि ॥ la0 124 ॥ 3 // वासाजोग्गं खेत्तं पडिलेहेडं तु कालो ण पहुत्तो वचंताण व अंतर वासं तू निवडियं पायं ॥ 4 ॥ डहरं va'MtarakhettaM ताहे तं चैव पुवखेत्तं तु। गंतुं वसती वासं समतीते वीतदसरातं ॥ 5 ॥ अतिउकडं व दुक्खं अप्पा वा वेदणा झ आउं एएहिं कारणेहिं भावागाढं वियाणाहि ॥ 120 ॥ 6 ॥ अचुकड सूलादी अहिडकाई उ वेदणा अप्पा । tattha'ggitAvaNAdI देहच्छेदो व गाढादी ॥ la0 125 ॥ 7 // जम्मि विणट्टे गच्छस्स विणासो वह य णाणचरणाणं । एएहिं कारणेहिं पुरिसागाढं वियाणाहि ॥ la0 126 ॥ 8 // तस्स उ सुद्धालंभे जावज्जीवं तु (वि) होत. | सुदेणं । काय तू नियमा पुरिसागाढं भवे एतं ॥ la0 127 ॥ 9 // जेण कुलं आयत्तं तं पुरिसं आयरेण र्क्खेजा। ण हु तुंबम्मि त्रिणट्टे अरया साहारगा होंति ॥ 1800 ॥ संजोगदिट्टपाठी फासुगौवदेसणासु जो कुस्लो। एयारि असती णायव्व निगिच्छमागाई । la0 128 ॥ 1 // मज्जणतूलिविभासा असणे पाउरणए य पाणे y। केवडियाण पदाणे अण्णहचित्तो गिलाणो वा ॥ 2 ॥ hoz2a व सहायरहिओ अव्वत्ता वावि अहव असमत्था एय सहायागाढं तम्हा उ मुणी ण विहरिज्ञा ॥ लः 129 ॥ 3 ॥ जावंति पवयणम्मी पडिसेवा मूलउत्तरगुणेसु । ता सत्तसु सुद्धेस सुद्धमसुद्धा ya'suddhesu ॥ la0 130 // 4 // आगाढमणागादे एवं जं जत्थ होइ करणिजं । तं तह सहहमाये दंसणकप्पो हवै एसो ॥ 5 ॥ एसो दंसणकप्पो अरुणा सुतकप्पमो उ वोच्छामि । जे तत्थ होंति वियो अहिजते जेण वा विहिणा ॥ 6 ॥ दुविहम्मि आगमम्मी सुने अत्थे य जे जहिं भावा । सुत्तमसुत्तकडाणं पवित्रं ताण अत्येणं ॥ 7 ॥ विन्थारो नाम सुत्तम्मि, गहिए अत्थो ऊ दिज्ज्ती। सुत्ते अहिजियब्वे तु, मजादा ऊ इमा भवे ॥ 8 ॥ पडिलेहण काऊणं सज्झायं पट्टवेउवादी आयरियादिणिसेज करेइ पच्छा य सज्झायं ॥ 9 ॥ पोरिसि सा तं झायं (काउं) चरिमाए पढिय पत्त प्द्दिलेहे। ताहे य अत्थपोरुसि इमिणा विहिणा करती ऊ ॥ 1810 ॥ काउस्सग्गे वक्खेवणाउ विकहाविमुत्तिया पयतो (त्ता)| अच्भुट्टाणे वा कालणाय अक्खेव साहरणा ॥ 1 ॥ अण्णोत्रिय सुयकप्पो सोयध्वं मंडट्रीय राइणिए । अणुओगधम्मयाए कीकम्मं होइ कायां ॥ 2 ॥ वक्खाओ सुतकप्पो एत्तो वोच्छामि अज्झयणकप्पं । दायव जेण विहिणा जम्गुणजुनम्स वा तं तु ॥ 3 ॥ जोए परियाए अणरिहे य अरहे ए विन्न्य्प्द्दिव्न्न्न्ने। सुत्तत्थतदुभए जे अज्झयणेसु अणुभागा ॥ 121 ॥ 4 ॥ जस्सागाढो जोगो तं आगाढेण चैव दायचं अणगाडे अणगाढं एतो वोच्छामि परियागं ॥ 5 ॥ संखपरीमाणं भणियं सुप्तम्मि तिवरिसादीयं । तं तेणं माणेणं उद्दिसिय भवे सुतं ॥ 6 ॥ खुड्डियविमाणपविभत्तिमादि दीहेविय तु (चित्त) परियाए । गवि दिजती अणरिहे अणरिह ते तू इमे होंति ॥ 7 ॥ तिंतिणिए चलचिते गाणंगणिए य दुच्चलचरिते । आयरियपारभासी वामावद्वेय पिसुणे य ॥ 8 ॥ आदी अट्टिभावे अकडसमायारिए त्रुन्न्ध्म्मे। गवि (छि)य पइण्ण गेण्हइ छेदसुए वज्जए अत्यं ॥ 9 ॥ डहरो अकुलीणो चि (ति)य दुम्मेहो दमग मंदबुद्धित्ति । aviya'ppalAbhalI सीसो परिभवै आयरिए ॥ 1820 ॥ सोऽवि य सीसो दुविहो पचावियओ य सिक्खिओ चैत्र । सो सिक्खिओऽवि तिविहो सुत्ते अत्थे तदुभए य ॥ 1 ॥ एतेसिं अणरिहाणं जे पडिवक्खा उ hA~ti सङ्केसिं । परिणामगाय जे तू ते अरिहा होंति णायवा ॥ 2 ॥ एतारिसे विणीए सुत्ते अत्ये य जतिया भेदा। अज्झयणुदेसेसु य ते सने असेसिए दिजा ॥ 3 ॥ esa'jjhayaNe कप्पो एतो वोच्छं चरित्तकल्पं तु । जे तु विहाण चरिते वतेसु गुरुलाघवं चेव ॥ 4 ॥ पंचविहम्मि चरित्तम्मि वण्णिया जे जहिं अन्नुभावा। एसो चरितकप्पो जहकम्मं होइ विष्णेओ ॥ 5 ॥ सामाइयादि पंचह अणुभागा तेसि जत्तिया भेदा । वयपंचगम्मि कतरं भारियरं लहुतरं किं वा ? ॥ 6 ॥ सवगुरुगी ya'hiMsA तीसे सारक्खणट्ट सेसाणि । श्रंभवतं च ततो ततो अदत्तं मुसं तत् ॥ 131 ॥ | लहुओ परिग्गहो सको बत्थादिरागनिग्गहणं । लोगे पुण गुरुगतरो सबेसि भवे मुसावादो ॥ la0 132 ॥ 8 // काऊणवि संवरणं मुसवज्जाणं तु सङ्घभंगेऽवि । ण भवति पष्णलोवो तेण मुसं भारितं लोए ॥ 9 ॥ जह वेणगा उ केती अचयंता मुसितु भिच्छुगविहारं । णियडीय ba~ti धम्मं सुणेमु अह भिच्छुगे ते य ॥ 1830 ॥ सौं मिच्छुवतारा चिणयं काऊण मिच्छुए आः। अज्जप्पभिई अम्हं बुद्धो सस्था बते देह ॥ 1 ॥ मुसबजा चाएमो धारेमो गेण्हिउं वते तेन्ना। वीसत्थभिच्छुगाणं मुसिउ विहारं समादत्ता ॥ 2 ॥ भिच्छू लवंति तेणे घेत्तुं सिक्खावयाणि मा अज्जो ! भंजह वदंति तेणा न हु पञ्चकवाय मुस अम्हे ॥ 3 ॥ गुरुलाघवचक्खाणं एवं तू सोहिकारणा 1099 पञ्चकल्पभाप्यं मुनि दीपरत्नसागर Page #39 -------------------------------------------------------------------------- ________________ RANAptic भिहितं । पत्तम्मि कारणम्मि उलयतरं पुत्र सेविजा ॥l0133॥4॥ काणि पुण कारणाणिं जेसु उ पत्तेसु जयणपडिसेवा । भन्नै ताणि इमाई कित्तेऽहं मे समासेणं ॥ 5 ॥ गच्छाणुकंपयाए आयरिय गिलाण आवतीए या पिडिसेवा खल भणिया एते खल कारणा ते u॥6॥ वोहियतेणादीसं गच्छस्सट्ठा णि(दाण)सेवणा होई। आयरियाण व अट्ठा विभास वित्थारओ एत्यं ॥7॥न्नाउण् तुंबविणासं अरगा साहारगाण एवं तु। आयरियस्स विणासे गच्छविणासो धुर्व एवं ॥ 8 ॥ आगाढे गेलण्णे कंदाति विभास आवती चुहा। दवावति खित्तावह काले तह भावओ चेव ॥ 9 ॥ एएहिं कारणेहिं अप्पत्तेहिं तु जो उ सेविजा|सुह्सील्याए जो (सो) उ आवजतिणविय सुज्झति हु 1840 ॥ जो पुण पत्ते कारण जयणा आसेवणं करेजाहि । तस्स चरित्सविसुद्धीजह भणति जिणो हितं इन्न्मो॥1॥ गच्छाणुकंपयाए आयरियगिलाणआवदि विदिन्न्न्ने। जत्थेव य पडिसेहो सचरित्तासेवणा तत्था ॥ 2 ॥ पुरिमस्स पच्छिमस्स य मज्झिमगाणं तु जिणवरिंदाणं । आसेवणा य सचरित्तया य अत्षेण अणुगम्मे ॥ 3 ॥ वयभंगपि करेंतो जह सचरित्ती कहं तु अत्येणं । अणुगंतवं एयं ? भन्नै आगाढकारणओ ॥ 4 ॥ जे केअवराहपदा किण्हा सुक्का bhave pvynnmmi। णिपरिसपरिच्छणाए दुगठाणेणं मुणेयबा ॥ 5 ॥ पडिसेहोऽणुण्णा वा पायच्छित्तेय ओह निच्छाइए। ओहेण उ सट्टाणं अत्थविरेगेण वोगडियं । / ..122 ॥ 6 // हिंसादवराहपदा किण्हे अणुघाति सुकिला ल्हुगा। |णिपरिसपरिच्छणा खलु जह कणगं तावणिहसेसु ॥ 7 ॥ एवं परिच्छिऊणं आयवयं गच्छमावती ज्ण्तु|नित्थार्य्म्मि पत्ते जयणाएं निसेव स्च्रित्ती॥8॥दुहान्ना मूलत्तर dappe ajae ya hoi pddiseho| kappe जयणा णु(बु)त्ता जो पुण |निकारणासेवे ॥ 9 ॥ पायच्छित्तं पावति तं दुविहं ओहियं व णेच्छइयं । ओहं तु जमावणं तं दिजति तम्मि सट्ठाणं ॥ 1850 ॥ णिच्छइयं अत्थेणं वीमंसित्ता उ दिजती ज्ण्तु। एयं अस्थविरेगं बोकडियं छविहं इन्न्मो॥1॥ कस्स । कहं कहिं तं वा कदिया णु कम्मि केचिर होइ? / छहाणपदविभत्तं अस्थपदं होइ वोगडियं ॥ ..123 ॥ 2 ॥ कस्सति गीतागीतस्स वावि कह जयण अजयणाए वा। कहिं अद्धाण वसंते कतिया णु सुभिक्ख्दुभिक्खे॥3॥ अहवा दित राओ वा कम्हिन्ती कारणे व इतरे वा। कम्हि व पुरिसजाते आयरियादीण अण्णतरे ॥ 4 ॥ केचिर कतिबारे खलु केवैकालं व सेवियं होजा । एवं छट्ठाण एवं सुद्धासुद्धे असुद्रियरे ॥ 5 ॥ संघयणधितिजुयाणं सहूण अरहं तु दिजए - तत्य । असहाथिरादीणं दिजति चाएति जं वोढुं ॥ 6 ॥ सोऊण कप्पियपदं करेति आलंबणं मिविहून्ना। रहसं च अणरहस्सं करेइ मैसूयओ पुरिसो॥7॥ माइट्ठाणविमुको अकप्पियं जो उ सेवते भिक्खू। तं तस्स कप्पियपद ंमायासहिते च्र्न्न्भेदो॥8॥ एसो चरित्तकप्पो एत्तो वोच्छामि उबहिकप्पं तु । सो पुण पुष्वाभिहितो ओहुग्गह(जु)त्तओ चेव ॥ 9 ॥ जो उ विसेसो एत्थं तं नवरं यह अहं तु वक्खामि । सुदुग्गमादिएहिं धारेयधो जहाकमसो M ॥ 1860 ॥ फासुयमफासुए यावि, जाणए या अजाणए । ओहोवहुवग्गहिते, धारणा कस्स केचिरं? ॥ 1 ॥ जै फासुवही कारणे गहिओ तू जाणएण तो धारे। जो जुण्णोऽजुनोवि हु अट्ट पकुवे तु छुम्भति हु॥2॥ फासुगें अजाअगएणं कारणगहिओ धरेजते ताव । jAva'NNo उप्पण्णो ताहे उ विगिंचए तं तु ॥ 3 ॥ अह पुण अफासुओ ऊ जाणगगहिओ उ कारणे होजा। जै गीयत्था sance to धारेती उ जा जिन्न्न्नो॥4॥ अम्गीतविमिस्सेहिं अणुप्पमम्मि नं vigicNti। aha पुण अफासुओ ऊ कारणे गहिओ अगीतेणं ॥ 5 ॥ उप्पण्णे उप्पण्णे अण्णम्मि विगिंचती ऊ सो ताहे । एवं चउभंगणं धारणता वा परिट्टवणा ॥ 6 ॥ सो पुण दुविहो उपही वयं पातं च होइ बोदछ । वत्थं तु बहु-5 चिहाणं पाता पुण दो अणुण्णाता ॥ 7 ॥ चोदेती पंचण्हं किण्णवि एगो पडिग्गहो होइ। ता दो एकेक्कस्स U? भण्णइ ण पहुचए एवं ॥ 8 ॥ तो चौ तिण्ह दुवण्हं अहवा एफेकतस्स एकेक ? / भण्णइ पाहुणगादिसु ताहे किं काहि तेकेणं? ॥ 9 ॥ अप्पा परो पवयणं जीवनिकाया य चत्त होंतेवं । वारत्तगदिटुंतो तम्हा दो दो उ घेत्तवा ॥ 1870 ॥ भणति जदेवं तेणं जिणकप्पी एगपातओ कम्हा ? / भण्णइ कारणमिणमो सुणसू जेणेगपादो u॥1॥ संगहियकु. च्छि जस पगहिय अप्पाहारे चियत्तदेहे y। णासण्णेऽणावाते णातिणिरुद्धे ठविय भाणं ॥ :124 ॥ 2 ॥ तिवली अभिनवच्चो कंकग्गहणी य स्ण्घिय्कुच्छी। जोयणमवि गच्छिजा सन्नाडो Dilassa'satI ॥ 3 // जसकारि पवयणस्सा ण यावि सुलभो से आहारो॥4॥ जदिविय हु कुच्छिपुरं लभति कदाती बहुस्स कालस्सा तंपिय से विद्धंसद तत्तकडिछे वजह बिंदं ॥ 5 ॥ teNa'rya वचं से तो गच्छति जाव मारियं नत्थिआन य बाहा उप्पजति चत्तं च सरीरगं तेणं ॥6॥न्नास्न्न्ण् जाइयंडिलं. गावात नियमेण u। विच्छिन्न दरमोगाद. सादोसविवज्जियं ॥ 7 ॥ निक्खिप्पि पडिग्गहगं वोसिरि यसो उ न्निलेवे। एण्ण कारणेणं जिणक. पिउ एगपातो उ ॥दा पातदुगस्स उ गहणे कारणमेतं समासओऽभिहित । अहुणा तु चोदयंती किं घेप्पइ वत्थमतिरेग? ॥ 9 ॥ किं तिहिण पहुप्पेजा एकेणाच्छादणा पकप्पम्मिआ गच्छे सकारणेनिय vocchedakaro psNgss||125 // 1880 // codetI किं तिण्हं गहणं ? ऊणेहिं जंण स्ण्य्र्ति। भणति एकेणावि हु संथरति ? पुणाह तो सूरी ॥ 1 ॥ छादणतो णासणओ ऊणेण कता bhave pkppss। mA hu पसंगविवढी UNa'hitaM तेण धारेति ॥ 2 ॥ गच्छो सकारणोनी गिलाणवुड्ढे य baalmshaadii। tesa'TThA अतिरेगं घेप्पर्3a मा होज दुलभंति ॥ 3 ॥ सीतादिभावियाणं मा हुणाणादियाण प्रिहान्नी। होजाहि तेण गेण्हति संथरती जावतीएणं ॥ 4 ॥ जदि एयविष्पहूणा नवनियमगुणा भवे निर्व्सेसा। आहारमादियाणं को णाम परिम्गहं कुज्जा ? ॥ 5 ॥ पंचमवओवघातो चोदेती व्त्य्मादिघ्न्न्म्मि। एगओवघाए घातो पंचण्हवि वयाणं ॥ l0134॥6॥ एवं तु चोदितम्मी बेंति गुरू ण उ परिग्गहो सो u। संजमगुणोवकारा उवघाति परिग्गहो होइ॥ 7 ॥ जम्मि परिग्गहियम्मी तसथावरघातणा प्व्त्त्ण्ति। गहणे गहिए धरणे सो नाम परिम्गहो होइ |l0135॥8॥ गहणे पुस्कम्मादी गहिए पुण होति प्च्छ्क्म्मादी। धरणे अप्प9 डिलेहा कीरति मुच्छात जा नत्थ ॥ 9 ॥ जम्मि परिम्गहियम्मी तसथावरसंजमा पवत्तंति । गहणे गहिते धरणे सो तू(गुणकारओ)ण परिग्गहो होइ॥1890॥रागादिविर्हिओ ऊ आहारादीण जं कुणै भोग्। ण हु सो परिग्गहो ऊनो कि आगुरुमादिणं पूया ॥ l0136॥1॥ कीरति आहारादिहिं ? भन्नति भणिता उ नियमसो सा u। तिथंकरहिं चेव उ तेण उ सा कीरए तेसि ॥ 2 ॥ तो किं पुयाहेउं पवत्तयंतीह नित्थगर नित्यं ? / अह कम्मक्खयहे ? पुट्ठो एवं इम आह ॥ 3 ॥ आहारौवहिपूजादिकारणा ण उ परुवितं तित्थ्ण्। णाणचरणाण अट्ठा तित्थं देसिंति तित्थकरा ॥ 4 ॥ तित्थं चौहा संघो तस्स य देसंति नाणमादीणि । नित्थगरणामगोत्नस्स खयट्टा अविय साभधा ॥ 5 ॥ नाणे चरणे गुणकारगाणि आहारुभिमादीन्नि। एतेण अणुण्णाता तहिं ठिताणं तु तो पूजा ॥ l0137॥6॥ एसो उवहीकप्पो वनियओ वित्थरं पमोनूणं । संभोगकप्पमेत्तो वोच्छामि अहं समासेणं ॥ 7 ॥ पुवमणिओ विभागो (275) 1100 पञ्जकल्पभाक्यं - मुनि दीपरत्नसागर Page #40 -------------------------------------------------------------------------- ________________ संभोगविही य दोहिं ठाणेहिं । दोसुवि पसंगदोसा sese atirega pnnve||8|| दसविहसत्तविहेहिं पछुत्तेतेहि दोहि ठाणेहिं । दोसुवि पसंगदोसा ण मुंजए अन्नसंभोई ॥ 9 ॥ जम्हा उ ण णजनी उम्गममादी उजे भवे दोसा। एएण अपरिभोगो अमणुष्णे होइ चोदशो ॥ 1900 ॥ जं तत्थ ण पत्तं तू तमहं वोच्छामि एतमतिरेगं । जे उ गुणा संभोगे ते वण्णेऽहं समासेणं ॥ 1 ॥ अणुकंपा संगहे चेब, लाभालामेऽविदापता । दावहवे य गेटण्णे, कंतारे अंचिए गुरू ॥ ..126 ॥ 2 ॥ बालादणुकंपणवा असहू atrNtsNghvaae। kei सलही अलखी तेसिं साहिल्लयट्ठाए ॥ 3 ॥ उप्पण्णे अगिरणे काहिति विओसणं नु अविदाही|न्न् य गच्छे बहिभावं उप्परओऽहंनि परिभूते ॥ 4 ॥ ममं अणेक्कभाणोत्तिकाउ मा एस पे(ग)च्छती पुधि । जत्थ उ कुले महाले लम्भति भिक्खा महल्ली ऊ॥5॥ तम्हा उ दवदवस्सा पुष्विं गच्छामहं तु तं गेहं । एते ऊ परिहरिया दोसा उ भनि स्ण्भोगे॥6॥ गेटण्णेण व एतस्स हिंडियं आणियं तु अण्णेहिं । भोक्खत्ति ya'sahuvaggo कतारे आणित सहहिं ॥ 7 ॥ एमेव अंचिएऽत्री गुरूवि मिण्हेउ annmnnss। eko पुण परितम्मति बाहिरभावं व गच्छेजा ॥ 8 ॥ एते उ एवमादी संभोगम्मि उ गुणा भवनी उ । नम्हा खलु कायचो संभोगों गुणन्निएण समं ॥ 9 ॥ एयाई ठाणाई जो तु सहू होतओ प्मादेति। अण्णे आणतेत्ती घेत्तूणं जं वतं केई ॥ 1910 ॥ सेसाण पालणट्ठा नो नं उम्मंडलिं करेंनी u। जै आउद्दति जुजनि नाहे मेलिजाइ पुन्नोऽवि॥1॥ अह पृण चोइजनो बहुसो गाउडए उतै दोस्। सति लाभलबिजुत्तो निजूहंती उतं ताहे ॥ 2 ॥ अह मंदलामलदी ण य जोगं जुजती अह्त्थाम्। सो हि खरंटेऊणं मेलिजर्3a मंडलीए उ ॥ 3 ॥ किं कारण णिजुहणा? जं साहूणं गृन्नुन्स्थ्रान्न्ण्। ण करेई वच्छल तेण उ णिजूहणा तस्स ॥ 4 ॥ एवं आयरिएण उ जोगो सबस्स चैव गच्छस्स । वोढबो दिट्टतो गएण इत्थं इमो होइ॥5॥jh गयकुलसंभूओ गिरिकंदरविसमकडगरोस् । परिवहति अपरितंतो णियगसरीमग्गने द्ण्ते॥l0138॥6॥ तह पवयणभत्तिगओ साहम्मियवच्छलो अस्द्ध्भावो। परिवहति अपरिततो खित्तविसमकालदुग्गेसु ॥ la0139 ॥ 7 // जै एकभाणजिमिता गिहिणोऽविय दीहमेनिया होण्नि। जिणवयणबहि भूना धम्मं पुत्रं अयाणता ॥ l0140॥8॥किण् पुण जगजीवसुहावहेण संभुंजिऊण समणेणं । सको हु(न)एकमेको नियोविवरक्खिउं देहो ? ॥ 20141 ॥ 9 // केरिसयं सं जे केरिसय पावि ऊ ण संभुजे? / भण्णइ उम्गमसुदं भुजे असुद्धं ण भुजेजा ॥ 1920 ॥ चोदेआहारादी उम्गममादी असुद्ध मा भुजे। जं पुण अपेहणादीकालादीहिं उवयं तु ॥ 1 ॥ नं पुण सुद्धोवहिणा मा समयं एकहिं न ब्ण्धेजा। संघासेर्ण नम्स उ उवघाओ mA hu suddhss?॥2|| bhannati suddhassa जती संघासेणं तु होइ उप्धाती। सुबेण असुदेण(दस्सा)'पि पावै सुद्धी तव मएणं ॥ 3 ॥ अह उवघातोनि मतं संफासेण उमता विसोही ने। णणु ने इच्छामेनन य इच्छामिनओ सिदी॥4॥ उवघातों विसोही वा णन्धि य जीवस्सभावओ एसो। उवघातो विसोही वा परिणामबसेण जीवस्स ॥ 5 ॥ तस्सेव पसत्यस्स उ परिणामस्स अह रक्खणट्ठाए । कीरै संभोगविही गच्छपसनीइ मा गच्छे ॥ 6 ॥ संभोगकापदारं एवं खलु वणियं मए एव्ण्। आलोयणकप्पविहिं एनो वोच्छं समासेणं ॥ 7 ॥ दुपिहपडिसेवणाए दोहाण दुयागताण ठाणाणं । जस्सेव उ अभिमुहओ आयोएजा नदबाए..12जादा दपिया कपिया चेव. दुविहा पडिसेवणा । दप्पियाए उ दोडाणा, मूले तह उत्तरे चेव ॥ 9 ॥ कप्पियाएवि एमेव, दो ठाणा उ वियाहिया। जयणा अजयणा चेव, एकेका य वियाहिया ॥ 1930 ॥ जम्सेव अभिमुहोली जं चेव य काउ पिहरने पुर्तो। आयरियौवमाया नस्सेव उ तं तु आलोए ॥ 1 ॥ अहवा जं जह सेवित मूलगुणे व उत्तरगुणे या पाणतिवातादीसु य वएसु तं तं तहाऽऽलोए ॥ 2 ॥ अहवा मोक्खाभिमुहो मोक्सट्टाए उ अट्ठकम्माणं । अणलोहए ण मुंबनि कम्हा? इणमो निसामेहि ॥ 3 ॥ जैविय तवगणजनो होइ मणस्सो अन्न्व्रिय्साद्दो। ण करेति दुक्खमोक्खं सादरणे पततियां ॥4॥त्ण् पण केरिसगस्स उ वियडेय तु? जाणतो जो तु। अविजाणते ण कम्पनि अजाणतो जो अगीयस्थो ॥ 5 ॥ पायच्छित्तमयाणतो, ठाणे ठाणे अहाविहिं । आलोयणाए उपसंपयाए ण हु होति पाउम्गो ॥ 6 ॥ किं कारणं? ण याणति सोहिं साहुस्स सोहिकाम्स्स्। ठाणे ठाणे पुढवादिएमु मूलतरे वापि ॥ ॥ पाणनिवातादीसु य कारण णिकारणे य ज्य्न्नाए। आलोयणगुणदोसदरिसणेणं हु पाउम्गो ॥ 8 ॥ गुण अणिगृहियमादी दोसा पुण गृहणादिया होति। एते ण याणे अगीतो तम्हा उ इमस्स णालोए ॥ 9 ॥ पायच्छिनं वियाणतो. ठाणे ठाणे अहाविहिण्। आलोयणाए उवसंपयाए सो होइ पाउम्गो ॥ 1940 ॥ paDisevaNa'tiyAre दुविहे काले पपंधवोच्छेदे । एकेक छकएणं आलोयण मा पडिच्छाहि ॥ ..128 ॥ 1 ॥ पडिसेवणाऽतियारा दुबिहा मूलगुण उत्तरगुणे या परिसेवणकालोऽविय दुविहो ऊबद्ध वासे y॥2॥ अशोच्छिन्न पचंध तचिवरीयं तु होइ वोचिट । वयनककायठकाकप्पादी छकमेकेकं ॥ 3 ॥ अकप्पादिछक्कमिणं अकप्प गिहिभायणं ca pliyNko। tato ya गिहिणिसिजा होइ सिणाणं च सोभा y॥4॥ एतेसि छक्कगाणं एक्केस्कं जं तु होइ आवण्णो । तं तं आलोएं तहा पच्छिते याचि आयरिओ ॥ 5 ॥ आलोयणववहारो संवासिपवासिया ऊ अव्राहा। संवासिया उ गचर्3e पवासिता कारणगतम्स ॥ 6 ॥ अहवा जा अणवट्ठो ना संवासी न होंति अव्राहा। पारंची य पचासी पवसति गच्छाओं जेणं तु ॥आ पंचपिहो समाओ दाणम्गहणम्मि भइओं संवासे । पाचासिए ण दिजति ण य गहणं होई काय ॥ 8 ॥ आवनगपरिहरिए अणवढे येव doNha'venesi । णवि दिजति णवि घेप्पति न सेसाणं दाण गहणं च ॥ 9 ॥ आलोयणाएं कप्पो एसो भणिओ मए समासेणं । उपसंपयाएं कप्पं एत्तो उ समासओ वोच्छं ॥ 1950 ॥ दुविहम्मि आगमम्मि उ पावणा पेप आयरणया य । पण्णवणगहणाणुपालणाएं उपसंपया भ्होइ॥1॥ आगमहे उपसंपदा उस य आगमो भवे दुविहो । सुतं अत्यो य तहा पारगए तत्य उपसंपा ॥ 2 ॥ दो आयरिया पारग कत्थ उ उपसंपदा नहि कुजा?| जो णितणनरं भासनि अह निउणं दोवि भासंति ॥ 3 ॥ सामा यारी पडिलेहणादि जो तत्थ आवराचेति । दोसुवि समुजतेसू जो तहियं धम्मकहिओ u॥4॥ तावि यदु सिक्खियथा समायस्सेव जेण नं अंगं । दोसुवि धम्मकही जो नहियं गाहगो होइ ॥ 5 ॥ गाहणसनिजतेसुं दोसु अवी कत्थ होति उपसंपा? / अतरंतासहुवर्ग विसेसओ जो उ पालेति ॥ 6 ॥ एतेसु विसिद्भुतरो अण्णाहिंतोऽरिहाइ upsNpe। itaro hoi ajoggo jaiviya so hoi गीयत्यो ॥ 7 ॥ जो उ असंचिग पुण प्न्न्न्न्व्न्नाकोक्दिओत्तिकाऊन्न्ण्। उपसंपनै बालो तस्स इमे होंति दोसा u॥8॥सीह्मुह्ण् वन्यमुहं उयहिंव पलित्तर्गव जो प्विसे। असिवं अवमोयरियं धुर्व सि अप्पा प्रिच्त्तो॥9॥ तह चरणकरणहीणे पास जो उ पक्सिते मिक्स्। जयमाणे upajAhiu~so 1101पजकल्पभाष्यं - मुनि दीपरत्नसागर Page #41 -------------------------------------------------------------------------- ________________ ठाणे परिचयनि निषिण ॥ 1960 ॥ एमेव अहाउंदे कुसील ओसन्नमेव स्ण्स्ने। जं निचि परिचयंती नाणं नह दंसण चरित्नं ॥ 1 ॥ कं पुण उपसंपजे ? तत्य इमे गच्छ hA~ti च्त्तारि। एगो देह लएइ य वितियो देई न गेव्हा u॥2॥ ननिओ न देनि गिहरण य देव ण गेण्हती चटन्थो u। पढमे उपसंपजइ लेसा उनओ Na'NuNNAyA ॥ 3 // बितिए णिजरलाभ न लभति गेलनमादिकजेसु । ततिए गिलाणकारण अहवसले मरणदोसा ॥ 4 ॥ doNi'vi चउत्थे दोसा होइ अवस्थू य तेण सो न्म्हा। पढमम्मि जे गुणा खलु हति ने मे निसामेह ॥ 5 ॥ भत्तोपहिसयणासण दाणम्गहणे(लो) य एक्मेक्स्स्। हट्टगिलाणे कयकारिते य अणैकमो ज(जो')स्थ ॥ 6 ॥ जो पुण ते तूसंतो करेल उवसंपदं असुदेसु। निट्ठाणगाभिलासी हवैनु बोसट्टतिट्ठाणो ॥ 7 ॥ किंण ठिओ सि तहिं चिय? पुट्टो जंपेइ तस्सिमे दोसा । अप्पियसज्झायादी णस्थि य ते यावि जतितस्स ॥ 8 ॥ जं दोसं आभासति तं दोसं अप्पणा स्माव्ज्जे। जोबि पडिच्छइ नं न सोऽविय नं चेव आवजे ॥ 9 ॥ गच्छस्स जोवसंपे असुद्धमावजती तगं सौं । जो पुण पडिच्छमाणो अविणीयादीहिं दोसेहिं ॥ 1970 ॥ दुसेउ ण पडिच्छति न संति ते यावि तस्स जदि दोसा। ताहे जं सो वदती तं दोसं अप्पणाऽऽवने ॥ 1 ॥ जं च असुद पटियति रागेणं नस्स जे भवे दोसा। वोसट्ठतिगट्ठाणादि ने उ सो अप्पणा पावे ॥ 2 ॥ अव्हा अणरुह उपसंपदा य भणिया उ होंति दोऽबेते । अयमण्णो उ अणरिहो मुरी उपसंपदाते u॥3॥ आहारे उबहिम्मि य पगासणा होइ अन्न्रिह्म्स्द्द्द्धे। एगंतणिजस्टा संविग्गजणम्मि उहेसो ॥ ..129 ॥ 4 ॥ आहारौवहिसेजालभिहामी तेण संगहं कुन्न्ति। होहामि वा पगासो लोए ण ऊ निजरहाए ॥ 5 ॥ एए होति अरिहा निनिणिचलचिनमादिणो जे य । अहवावि मंदसड्ढे आकट्टिविकहिए वावि ॥ 6 ॥ जो पुण इमेहि पंचहि ठाणेहिं वादे सो भवे अहो। saMgahuvaggahaNijjarasutapajavajAta'vocchinI // 7 // तस्स पुण णिज्जरट्टा बाइंतस्स नियमेण मूरिम्स । आहारोवहिपूजापगासणा चेव भवती तु॥8॥ विणएगाहारादी उक्कोसा तस्स होति दाय्वा। काले कालणुरूवा जे वावि सभावाणुरुवा ॥ 9 ॥ उच्छूढसरीरो उ जैविय सो मंडलीय भुंजति ऊ। तहविय मत्त. मना ऊजह गानमसामि सामिणा गण्ह । हिडतस्स पुण इम तस्स उदासा भवती u॥1॥ बाए पित्ते गणालोए, कायकिलेसे अचिण्त्ता। मेढी अकारए वाले, गणचिंताब-13 ट्टि वादिणो ॥ 2 ॥ एतेसिं दाराणं वक्खाणुवार चिनिज उद्देसे । ववहारे भणिहिती वित्थरओ इह समासेणं ॥ 3 ॥ भत्तीए तु गुणाणं पगासणा तस्स तेहिं काय्वा। एयारिसो महापा उजुत्तों अन्न्ज्ज्कालीओ॥4॥ थामावहारविजढो तवसं जमसुट्टिओ जिय्क्साओ। बहुसुय बहुआगमिओ भत्तीएं पगासए एवं ॥ 5 ॥ एसुवसंपदकप्पो वोच्छं उद्देसकप्पमहुणा u। उदिसण वायणति य पाढणया चेव एगट्ठा ॥ 6 ॥ सुनस्थनदुभयाई पवायते नाव जाव संधा(सट्टा). णं । बहुपचवाययाए विजढे भजियं तु स्ण्धा(stttthaa)nnN॥..130|| 7||sNdhaannmNtgmnnN asivAI pnycvaad'nnegvihaa| विजढेती निक्खिने जोगे भइओ पुणुक्खेवो ॥8॥जि कारणेण केणई निक्खिनो नो सि उक्खिव पुन्नोवि। अह दप्पा णिक्खिनो तो ण उ उक्खिप्पती भुजो ॥ 9 ॥ उदिम्मि य अंगे सुयखंधम्मि य तहेव अज्झयणे । आसज पुरिस कारण तिट्टाणे hoi pddisehoN|..131||1550|| अंगादी उद्दिढे पुरिसं दठूण अप्रिन्नामादी। अच्छति वसट्टरा(या दिहि अविणीयादी व णाऊणं ॥ 1 ॥ ताहे निक्खिप्पनि ऊ तिट्ठाणे जंतु भणिय पडिसेहो । तं सुत्तमत्थतदुभय एतेसिं तिण्ह पडिसेहो ॥ 2 ॥ एसुहेसणकप्पो अहुणा बोच्छं अणुण्णकप्पं तु। कम्ही काले गहणं वत्थादीणं अणण्णानं? ॥ 3 ॥ वन्यपादग्गहणे वासावासेसु निगमो स्र्दे। तिगपणगसत्तयदुगाउयम्मि अप्पोदगं जाणे ॥ .:132 ॥ 4 ॥ वत्थादीणं गहणं णाणुण्णातं तु होइ वासामु। वासादीएं परेणं दुमासे अण्णे उ गेण्हति ॥ 5 ॥ तेसिं पुण णेनाणं सरदे jar3a दोण्ह गाउयान्न्ण्नो। दगसंघट्ट जहण्णेण तिण्णि पंचेव मज्झिमगा ॥ 6 ॥ सत्तेव उ उक्कोसा गिम्हम्मी तिषिण पंच हेमते । वासासु य सत्त भवे परेण खित्तं Na'NuNNAnaM ॥ 7 // अप्पोदगति मग्गा जंतं रीयासु वणिर्य पवितं ar3e जोयण दगघट्टा जाव सनेव ॥ 8 ॥ वत्थंपायरगहणे णवसंथरणम्मि प्द्ध्म्त्थान्न्म्मि। एत्तो वहक्कमम्मि उ सट्टाणासेवणा सुही । / ..133 ॥ 9 // पढम ठाणुस्सग्गी तेणं तू नवसु होइ खिनेसु। वत्थादीणं गहणं तत्व य होइ उ विहारो॥2000॥न्न्व्त्थान्नाइक्मे पुण हवती सट्टाणओ विसुदो u। कि पुण ने सट्टाणं अववादे असति तो होइ ? ॥ 1 ॥ अवबादेणं गहणं उस्सग्गो चेव होइ सो नाहे । गेण्हनस्स उ कारणे सुदी तह चेव बोद्वा॥2॥ जह गिरोहतुस्सगे सुदी उवहिस्स एवं चिनिएणं । गेण्हंतस्स विसुद्धी सट्टाणं एवमक्खानं ॥ 3 ॥ अहवावि इमे अण्णे, णव उट्ठाणा वियाहिया। दवाईया उइणमो, वोच्छामि अणुपुषसो ॥ 4 ॥ दो खेने य काले य, वसही bhikkhmNtre। सज्झाइए गुरू जोगी, एने ठाणा वियाहिया ॥ 5 ॥ दवाणाहारादिणि जादि तु सुलभाई तम्मि खेत्त्म्मि। खितं विच्छिन्नं खलु वनंतसुणंतगगणस्स ॥ 6 ॥ वत्तण परियटुंती सुर्णति अत्थं गणो उबालादी। तस्स पहुबति खेत आहारादीहि सथरणं ॥ 7 ॥ काले तनियाएं वेला वसही जोम्गाओं bhikkha sulbhNti| Na विगिट्टमंतराविय सज्झाओ सुज्झति जहिं च ॥ 8 ॥ सुलभं आयरियाणं जोगं जोगीण सुलभ पाउगं । एते ते नव ठाणा जहिं उस्समोण गहण तु॥9॥ उस्सग्गेण विहारो संथरमाणाण णवमु खिनेमु। तो सब्बुग्यावही नवि pAr3e यावि दगघट्टे ॥2010॥न्न्वि दूरे गच्छंती णवगस्स असंभवे वितियठाणं । दगघट्टे बहुएवी पेढे दुरपि गच्छेजा ॥ 1 ॥ दुलमम्मि वत्थ। पाए ऊहिएरओण्पि नवसु ग्च्छिना। एमेव vihAropihukhettANa'satI मुणेयधो ॥ 2 ॥ आलंचणे विमुद दुगुण तिगुण चउम्गुण वावि । खेनं कालातीत समणुण्णात पकप्पम्मि ॥ 3 ॥ एस अणुण्णाकप्पो अहुणा अद्धाणकप्प वो-24 ब्छामि। जेहिं च कारणेहि अद्धाणं गम्मए इणमो ॥ 4 ॥ असिवे ओमोयरिए रायबुट्टे भए व आगाद्धे। देसुटाणे अपरक्कमे य अद्धाणओ पणगं ॥ 5 ॥ उहहरे सुभिक्खे अद्धाणपक्जणं तु दप्पेणं । दिवसादी चठलहुगा चउगुरुगा कालगा होनि ॥ 6 ॥ उग्गम उप्पायणएसणाएं जे खलु विराहते ठाणे । नंनिप्फन्नं तस्स ऊ पायच्छित्तं तु दायच्वं ॥ 7 ॥ पुढवी AU तेऊ चेव वाऊ वणस्सति तसा य । णतेमु परित्तेसु य जं जहिं आरोवणा भणिया ॥ 8 ॥ लहुजो गुरुओ लहुगा गुरुगा चनारि उच्च लहुया या छगुरुय छेदो मुलं अणबटुप्पो य पारंची ॥ 9 ॥ असिवे ओमोदरिए रायबुट्टे भए व आगाद्धे। गीयत्था मज्झत्था सत्थस्स गवेसर्ण कुज्जा ॥ 2020 ॥ कालमकाले भोती णाऊण य अहिवर्ति अन्न्न्न्न्न्व्न्ना। भिच्छयमिच्छादिट्टी धम्मकहाए निमित्ते y॥1॥ सत्त्यसमए संखडि पत्थय(रिच्छ)णे खलु तहव पाण्ग्लिए। धम्मकहनिमित्तणं वसहा पुण दालिंगेण ॥ 2 ॥ सरथे पंथे तेण पंचविहो उग्घोय्वान्न्॥ 1102 पत्रकल्पभायं मुनि दीपरनसागर 5 Page #42 -------------------------------------------------------------------------- ________________ सुन्नग्गामे दबग्गहणं जयणाए गीयत्था ॥ 3 ॥ तुवरे फले य पत्ते गोमहिसे सूयरा य हत्थी य आतवमणायवे चिय जयणाए जाणगे गहणं ॥ 4 ॥ पिप्पलगसूतियारिगणक्खचणतलियपुडगबज्झे य कतियकत्तरिसिक्कग संवग लाउए चैव ॥ 5 ॥ वाइयपेत्तियसिंभियगुलिगाणं अगदसत्यकोसे y। जं ca'NNuvagahakaragaM गिन्हह अद्धाणकप्पम्मि ॥ 6 ॥ सीहाणुगा य पुरतो वसभाणू मग्गतो समणिति पंथे तंपिय जंता घरैति जा अद्धपजनी ॥ 7 ॥ इंडियमि चद्दिट्टी समुदाणनिवारणं च nishsie। सारुचिसन्निभद्दग वसभा पुण दवलिंगेणं ॥ 8 ॥ उवकरणचरित्ताणं विलोवणा sarIraloya'NAgADe / धम्मकहनिमित्तेणं पुलागकण आगाढे ॥ 9 ॥ असिवादिकारणेहिं अद्वाणपवणं अणुष्णातं । उवकरणपुङ्गपडिलेहिएण सत्थेण गंतवं ॥ 203 ॥ वचंताणं असहू कोई ण तरिज गंतु पादेहिण्। अपरक्कमो हु ताहे तवियं तु इमे विमग्गेजा ॥ 1 ॥ एगपुरे य दुखरे दुपए अणुबंधे तह य अन्नुर्ण्गा। अह भहएऽभिजायनि असती अणुसट्टिमादीहिं ॥ 134 ॥ 2 ॥ एगखुरा आसाती दुखुरा उट्टादि दुपय ज्द्द्द्दादी। अणुबंधी सकडादी अणुरंग पिसी उ (सिविय) बोद्धव्या ॥ 3 ॥ एतेसिं पुषुवट्ट खुरादि जाइत सिद्धपुत्तादी असतीय खुडतो वा लिंगविवेगेण कैति तु ॥ 4 ॥ आवासियम्मि सत्ये तस्सेव वर्गपि अपिणंति पुणो अह भणइ गता संता अप्पेजाहत्ति मम एयं ॥ 5 ॥ ताहे पच्छकडादी चारेती तेसि असइ उ खुड्डो लिंगविवेगं काउं चारेति जा गतद्वाणं ॥ 6 ॥ एवं दुम्बुरादी मुवि जयणा जा जत्थ सा उ कायया । सुत्तत्थजाणएणं अप्पात्रहुयं तु णायां ॥ 7 ॥ एतेसामन्नतरं अणगाढालंचणे न्निसेविजा। तट्ठाणगावराहे संवट्टियमोऽवराहाणं ॥ 8 ॥ संवट्टियात्रराहे तवो व छेदो तहेव मूलं वा। आयारपकप्पे जं पमाण निम्माण चरिमम्मि ॥ 9 ॥ अदाणकप्पो एसो अहुणा अणुवासणाए कप्पं तु । वोच्छामि गुरुवएसा अणुग्गट्टा सुविहियाणं ॥ 2046 ॥ अणुवासम्म उ कप्पे पण्णवग पडुच्च बहुविहा अत्था। अणुवासियाएं पगयं सुद्धा य नहा असुद्धा य ॥ 1 ॥ अणुवासत्यो बहुहा उडुवासे वसण अहह्व असिवादी वुढादीवासो वा अहवा अणुवसणमणुवासो ॥ 2 ॥ वसिउं पुणोवि वसती अणुवासिग वसहि सामैगी स्भा। तीयहिगारो एत्थं सा हुजा suddha'suddhA वा ॥ 3 ॥ पट्टीवंसादीहि वंसगकडणादिएहि तह चेव होइ असुद्धा वसही मूलगुणे उत्तरगुणे य ॥ 4 ॥ कालदुयातिरितं अविसुद्धासुं च तासु वसमाणो । पावति पायच्छितं मोत्तूर्ण कारणमिमेहिं ॥ 5 ॥ असिवे ओमोयरिए रायददुट्टे ए व आगा। गेलले उत्तिमट्टे चरित्त सज्जातिते असती ॥ 6 ॥ चाहिं savattha'sivaM तत्थ सिवं तेण काल्दुय्ग्म्मि। पुण्णेवि ण णिमाच्छे अणु पच्छाभाव अणुवासी ॥ 7 ॥ आलंबणे विसुद्धे सुत्तदुयं परिहरे पयत्तेणं । आसज्ज उ परिभोगं भयणा पडिसेवसंकमणे ॥ 135 ॥ 8 ॥ असिवादीहि बसंते सुद्धाए बसहीएं बसे साहू सुद्धासतीए जतती विसोहिकोडीएं पुर्व तु ॥ 9 ॥ भयणत्तिय जं भणितं putra'ppatarA'ttha जे उ जे दोसा । ते ते पृवं सेवे संकमणेऽवी इमा भयणा ॥ / 2050 ॥ अप्पाबहुं तुलेतुं जत्थ गुणा तू भविज्ज बहुतरगा गच्छे गच्छंताण व तं चेव तहिं करेजा उ ॥ 1 ॥ असिवादिणिट्टिए पुण अव ( पुत्र ) क्वेवेण संकमे त्त्तो। सत्थं तु पडिच्छंतो जै अच्छे तत्थ मुद्धो उ ॥ 2 ॥ रविणं अणुवासिय जे उ अणुवसे कप्पं कालद्द्यावराहे संघट्टयमोक्राहाणं ॥ 3 ॥ संवट्टियावराहे तवो व छेदो तहेब मूलं वा आयारपकप्पे जं पमाण णिम्माण चरिमम्मि ॥ 4 ॥ अणुवासियाए कप्पो एमेसो वणिओ समासेणं । ठिकप्पमो उ तत्तो वोच्च्छामि गुरूवएसेणं ॥ 5 ॥ गच्छाणुकंपयाए सुत्तत्थविसारए य आयरिए आगाढे पढमसंजत ओवग्गहिए पकप्पदुए ॥ 6 ॥ गच्छो जदि हीरेजा आयरियं वावि वायते कोई एरिसए आगाढे जस्स उ जा होइ लदी उ ॥ 7 ॥ सो तं न पमाएई पढमनियंठो पुलाग्ल्द्दीओ। गच्छोवग्गहहे कारण pakappadvia'NuNNA // 8 // दुपएत्ति साहुसाडुणि तदट्टहेतुं तु एव मूल्गुन्ने। भणिया सेवा एसा सीसो पुच्छइ उ अह इणमो ॥ 95 ॥ जह कारणम्मि भणिया मूलगुणेसुं तु एव प्द्दिसेवा। तह होज कारणम्मी पडिसेवा उत्तरगुणेचि 1 ॥ 2060 ॥ गुरुयतरएस एवं मूलगुणेसुं तु जै भवेऽणुण्णा । उत्तरगुणेसु तत्तो लहुयतरेसुं ततोऽणुष्णा ॥ 1 ॥ ठितकप्पेसो भणिओ अडणा वोच्छामि अट्टितं कप्पं संखेवपिंडितत्थं जह भणियमणंतनाणीहिं ॥ 2 ॥ वत्थे पादग्गणे उक्कोसजहण्णगम्मि अठिओ उ ठितमट्टिते विसेसो परुवितो संपकप्पम्मि ॥ 3 ॥ वत्थाणि य पायाणि य मज्झिमतित्थंकराण कप्प म्मि । बहुमोल्लाणिवि giShai अद्वियकप्पो समक्खाओ ॥ 4 ॥ मोगरुयपि वत्थं अट्टारसपणितरूवग जहणणं । एत्तो य सयसहस्सं उक्कसमोहं तु णायनं ॥ 5 ॥ ऊणगाट्ठारसगं वत्थं पुण साहूणो अणुष्णातं । एत्तो वैरित्तं पुण णाणुष्णातं भवे वत्थं ॥ la0142 ॥ 6 // जिणराणं कप्पं अहुणा बोच्छामि आन्नुपुद्दीए। जं जन्थ जहा निवयति समासतो तं तहा सुणसु ॥ 7 ॥ जिणथेराणं कप्पो जम्हा उ ठितम्मि अट्टिए चेव । ठिताट्टितकप्पाणं जम्हा अंतरगता एते ॥ 8 ॥ जो उ विसेसो एत्यं तं तु समासेण णवरि व्क्खामि। जिणथेराणं कप्पे जिणकप्पे ता इमं वोच्छं ॥ 9 ॥ दुयसत्तए तियचउक्कगस्स अद्ध्द्धेग्छेदेन्न्ण्। अवि होऊन कालकरणं पुणरावत्ती णविय तेसिं ॥ 136 / 2070 ॥ पिंडेसणा उ सन उ हवंति पाणेसणा दुसत्तेए चड सेजवत्थपाए तिष्णेते चौकगा hA~ti ॥ 1 ॥ दोष्णादिमा उ सत्तसु अवणेउं सेस उवरिमा पंच अद्धद्ध hA~ti छेदे दो दो अवणे चउक्केसु ॥ 2 ॥ गेव्हंति उवरिमासु तत्थ अवि धेनु अण्णतरियाए । हेडला गेहति जवि करे कालकिरियं तु ॥ 3 ॥ अणभिग्गहेण णवि ता गेण्हेति विही उ एस जिणकप्पे अहुणा उ थेरकप्पे वोच्छामि विहिं समासेणं ॥ 4 ॥ गहणे चउब्विहम्मि बितिए गहणं तु परमजनेणं । जं पाणवीयरहितं हविज तरमाणए सोही ॥ . . 137 ॥ 5 // गहणं चौब्जिहंती वत्थं पायं च सेज्ज आहारो। एतेसिं असतीए गहणं पढमं तु बीयस्स ॥ 6 ॥ त्रितियं पातं भन्नति किं कारण तस्स गहण पढमं तु? / तेण विण बोडिपि गिहिभायण भोगो हाणी य ॥ 7 ॥ अहवा चउविहं तू असणादी तत्थ होज गहणं तु तत्थ उ चितियं पाणे तस्स उ गहणं पढमताए । la0 143 ॥ 8 // असतीय फामुयस्ता तससहिए कंदवीयसहिए वा किं कारण? तेण विणा आसुं पाणक्खओ होजा ॥ la0 144 ॥ 9 // तरमाणों गेण्हती सुद्धं, अतरो पेले तह संथ संथरंतो उ गेव्हंती, पावति सद्वाणपच्छितं ॥ 2080 ॥ सत्तदुए दसए वा अणेगठाणेण वा भवे गहणं एतो तिगातिरितं गच्छे गहणं तु भइयवं ॥ 1 ॥ पिंडेसण पाणेसण सत्तदुगे तं तु होइ णायां दसगं एसणदोसा गट्ठा (हा ) णुग्गमे दोसा ॥ 2 ॥ एतो तिगातिरितं उग्गम उप्पायणेसणाऽसुखं भजियंति कप्पतित्ती tassa'satIe असुपि ॥ 3 ॥ एसो उ थेरकप्पो वोच्छं अणुपालणाए कप्पं तु । अणुपालेति सुविहिया गच्छं विहिणा उ जेणं तु ॥ 4 ॥ परियही परिवहंतओ य दुविहो पुणोवि एकेको उवसग्गखे तकालायसेण अजाण परिवही ॥ 138 ॥ 5 ॥ परियहियश्यं खलु परियही चेव -1103 पञ्चकल्पभाप्यं 1 मुनि दीपरत्नसागर Page #43 -------------------------------------------------------------------------- ________________ 1 1 होइ एगी। समणा समणीओ वा दुविहं परियहियवं तु ॥ 6 ॥ समणपरियह दुविहो आयरिओ बीयओ उव्ज्झाओ। संजइपरियो पुण तिविहो तु पत्रत्तणी तैया ॥ 7 ॥ समणिपरियट्टि दुविहा विहिपरियट्टी य अविहिए चेव । जनिणिय परिपट्टिया नियमेण कारणेणिमिणा ॥ 8 ॥ ताओ बहूवसग्गा तेणादिदुसंचराणि खेत्ताणि कालवण य संपत्ति जायति लोगस्स पंवत्त ॥ 9 ॥ तम्हा सङ्घपयत्तेण रक्खियथा उ ताओ नियमेणं । गवि सतिरा मोत्ता मा होजा तासि उ विणासो ॥ 290 ॥ संविग्गगीयपरिणओ तासिं परियओ अणुष्णाओ । होइ पुण अणरिहो खलु परियही ऊ इमो तासि ॥ 1 ॥ अबहुमुए अगीयत्थे तरुणे म्ण्द्ध्म्मिए। कंदप्पी सीलगडाए, अविही दाणे य गहणे y॥139॥2॥ बहुमुयगीय जहन्नो आवासगमादि जाव आयारों ने अग्गीतबहुस्सुत तिन्ह समाणारतो तरुणो ॥ 3 ॥ जो उज्जोगं ण कुणति चरणे सो होइ मंदधम्मो u। अणिहुयउलाबादी सरीरकुवि (रुङ ) ओ य कंदापी ॥ 4 ॥ निकारणे अण्डा जनिवसही उवच्चए जो u। निकारणमविहीए जो देती गिव्हती बावि ॥ 5 ॥ एयारिलो उ अजाणं, परियही उण कप्पति कारणेहिं इमेहिं तु, गम्मै अज्जाणुवस्सयं ॥ 6 ॥ उवस्सए य गेलण्णे उवहीं संघ पाहुणे । सेहवण उसे, अण्णा मंडणे गणे ॥ 7 ॥ अगप्पज्झ अगणी AU, बी (ती) यारे पुत्तसंगमे संलेहगे वोसिरणे, बोसट्टाणे ठिते तहिं ॥ 8 ॥ अरिहो अणरिहो यात्रि, परियही एवमाहिओ अरुणा पचित्तिणी तासिं, अजोगा उ इमा भवे ॥ 9 ॥ वासग्गामविहारेसु. वीयारादेक दीहिया अजुनोवहि अणाउत्ता, अपच्चदाय काहिता ॥ 140 ॥ 2100 // पडिणीयथमुहसीला, गिहिवेयावच्चकारिता संसत्तठवियभत्ता य. बाउसी अप्पणहिता ॥ 1 ॥ अणायतणगबेसा ये छष्णं गाणं पल्लोइया जा ya'NNa एवमादी य. अज्जा सा णाणुक हिता ॥ 141 ॥ 2 ॥ आहारे उबहिंमि य गतए~ सयणासणे सरीरे य भासाएं चा उसाणं जा जहि आरोवणा भणिया ॥ 3 ॥ वासावासं वसति तु एक्किया तह यामण्गामं । दुइज्जती वियारं विहार भिक्लादि एका य ॥ 4 ॥ दीहं करेइ गोयर दोचमुकस्सगाणि मग्गंती चित्तलियादिनियंत्रण अजुत्तौवही भवति एसा ॥ 5 ॥ इरियभासेसणादाणनिक्खेवे निसिरणे अणाउत्ता । अणपृच्छाए गच्छद्र जन्थिच्छाए य सदा ॥ 6 ॥ गेहे गिहस्थाण गंतॄण कहा कहेति काहीया तरुणादी अहिवडते अणुजाणति जा उसा पडिणी ॥ 7 ॥ थदा जच्चाइमयाइएहिं सुहसील दुहसीलति । सिक्षणगंधणमादिसु वेयावचं गिहीण करें ॥ 8 ॥ उक्करसवत्थपत्तादिएहि समभाव संसना । अवावि मित्थेसुं पाउरणादीसु अविभत्ती ॥ 9 ॥ भतं वा पाणं वा निक्खिवती बाउसा उ जा धुव्ति। अभिक्खं तु हत्थपादे क+खतरगुज्झमादीणि ॥ 2110 ॥ सण्णिहिसनिचए चैत्र कृणै जा अप्पणी अणट्टाए । अयं वाचि अण्डा संचयं जा य करणं तु ॥ 1 ॥ जंतादिसाल तह वट्टको एमेव सोल ठाणाणि जा गच्छड एते अणायतणगचेसिता सा उ ॥ 2 ॥ गुज्झंगाणि पलोए अप्पणी अवाचि जा उ पुरिसाणं । उक्कांसगमाहारं एसनि उहि च उक्कोसं ॥ 3 ॥ गच्छति सविलासगती सयणिज्ज सतूलियं सविच्वोर्य उच्चड सरीरं सिणाणमादी व जा कुणति ॥ 4 ॥ भमुहुक्खेवादीहिं सविकारं भासती य सविलासं । एमादि अरिहा तू पच्छन्तं वादि सट्टा ॥ 5 ॥ तन्थ पुर्ण नाव इणमो पच्छितं भण्णई समासेणं दंतगधरेंवगाणं अगीतमादीण दोपि ॥ 6 ॥ अबहुसुते अगीयत्थे णिसिरेज गणं तु अहब धारेजा । तद्देवसितं तस्स उ मासा चन्नारि भारियया ॥ 7 ॥ सत्तरनं तयो हाइ, ततो छेदी पधावती छेदेण छिन्नपरिनाए ततो मूलं ततो दुगं ॥ 8 ॥ एकैकं सत्त दिने दाउ तयेऽतिच्छिए ततो छेदो जत्तो तो आरद्धो पणगादिकडो व जहि केइ ॥ 9 ॥ तुडाचे य ठाणा तवलेदाणं वर्ह(वं)ति दोपि। पणगादिपणगवढी दोहवि छम्मास निट्टणा ॥ 2120 ॥ किं कारणं न कप्पति गणहरो" अबस्ता अगीयत्थो । भण्णइ सो पच्छित्तं जयणं च ण जाणए काउं ॥ 1 ॥ दितो णट्टेणं अजाणमाणेण जाणएणं च । कायवो इत्थ इणमो परूवणा तस्सिमा होइ ॥ 2 ॥ गेयम्मि अहिणवम्मि य सरसंचाराण कुहरणासुं च कुणै विवचासं खलु जह णट्टमसिक्खितो णट्टो ॥ 3 ॥ तह कुणति विवचासं अग्गीनो सबकरणजोगेसु । सुत्तत्थमजाणंतो नाणे नह दंसण चरिते ॥ 4 ॥ जह नद्गीयवाइयवजाणओ जुजए समं तालं । सुत्तं तु विजाणतो नह कुणती सम्मकरणं तु ॥ 5 ॥ किं पुण सो नवि जाणइ जं कुणती सबहिं विवचासं ? / भण्णइ सुणसू इणमो जं कुणती सो विवश्वासं ॥ 6 ॥ ठाणणितीय तुटण पेणपष्फोडणे नहा सयणे । भासा मुहग्गहणे जे अण्णे परूचिया ठाणा ॥ 7 ॥ उवदिसिउं णचि जाणइ सामायारिं तु ठाणमादीयं । अजावि जा अगीता ण जाणए साचि तह चैव ॥ 8 ॥ अप्पच्छंदिओ लुद्धों, परिभूओ य पत्थिओ । हलोहमोहसण्णो अज्ञावग्गो दुरणको ॥ 142 ॥ 9 ॥ पाएणमप्पलंदा महस्वदाणेण लोभित अकिच्चं । कुति छगलियाविव परिभूताओ य सङ्घस्स ॥ 2130 ॥ मंसादिपेसियाविव संजतिवग्गों हु पत्थणिजो उ भिजाइदिट्टी बहु बहुमोहसणाओ ॥ 1 ॥ मज्जायविष्पहूणे मजायाए य संपौनम्मि पडिसेहोऽणुष्णा ऊ मगधर विलोमता चौरो ॥ 2 ॥ जम्हा उ दुपरियटो अजाबग्गी उ तेण प्द्दिसेहो। परियटणे अजाणं मजायाविष्पहृणस्स ॥ 3 ॥ मज्जायसंपत्ती अज्जापरियहओ अन्नुस्स्न्नाओ। pariyadRe अजोगे उबट्टिए चउगुरु सोही ॥ 4 ॥ मग्गधरो आयरिओ सो पुण सिढिलेइ जो उ मज्जायं । तस्सुवदे कीरै मज्जायाए दढो होइ ॥ 5 ॥ उवदेससार पडिसारणा य तेण पर निष्णि मास लहू छंदे अट्टमा अप्पच्छेदं विवजए ॥ 6 ॥ दिता य इमेसि पढमा मासलहूगाव दिजति । गणपट्टण अवराहे सूरि कमेणं ॥ 7 ॥ आयरणे उवदेसो अकम्पपडिसेवणे य उवदेसो विकहादिपमाएस य मा वह एस उवदेसो ॥ 8 ॥ णिहाइपमादाइसु सई तु खलियरस सारणा होइ। गण कहिय ते पमाया मा सीदसु नेसु जाणतो ॥ 9 ॥ तदिवस बीए या सीदंतो बुच्चए पुणो तैयं । अण्णं वेल ण सज्क्षं भिक्खण्णादीहिं संसनं ॥ 2140 ॥ फुडरले अचियन्तं गोणी उदितो व मा हु पेडिज सज्झ अओ ण भन्नै पसन्नचित्ते ननो सारे ॥ 1 ॥ भणति दिष्णु देसी तुच्भं वितियं च sArita'mhehiM । एगवराहो ते सढो त्रितियं पुण ते गवि सहामो ॥ 2 ॥ ताहे पुणोऽवराहे कयम्मि पच्छित्त देति मासलई भण्णइ य सुणेहेत्थं दितो तेणएणं तु ॥ 3 ॥ गोणादिहरणगहिओ मुकी य पुणो सोढ संगहिओ । उडोहडछगणहा न मुञ्चती जायमाणोऽवि ॥ 4 ॥ पुणरवि कताबराहे मासलहं चेव देति से सोही । भन्नति घट्टितं च(त)कथं दुइ तह तुमपि ॥ 5 ॥ पुणरवि अवरद्धम्मि मासो चिय तेसि दिजते दंडा । पाणो सो संपत्तो ऐरुचियकुंकुमं तयं ॥ 6 ॥ तेण पर भिवणं कुलगणधेरादि तस्स कुवंति । अयमण्णोऽवी नियमो भण्णइ तू जस्सिमे दोसा ॥ ॥ अस्पण्लंदियई, गिलाणं दुपडिजग्गगं वामं गतिं गया. संवासोऽविण कम्पति ॥ 143 ॥ 8 ॥ उम्मदेसणाए संतस्सय छायणाए~ मग्गस्स मग्गधरडवालंभे मासा चत्तारि भारियया ॥ 9 ॥ आयरियाणं छंदे ण वट्टती अप्पनंदिओ सो उ आहारादुकोस ल अत्तट्टि लुडो उ ॥ 2150 ॥ जो उ गिलाणी अपत्यं मग्गइ सो होइ (276) 1104 पञ्चकल्पभाष्यं 1 मुनि दीपरत्नसागर कलय Page #44 -------------------------------------------------------------------------- ________________ 1 दुपडिजग्गो उठाइसु भणिओ वचै वच्चत्ति य ठाइ वामो सो ॥ 1 ॥ जबादिमादिएहिं करेति गवं तु परिभवति अन्नं । नाणादीया मग्गो परूवणा अन्नहा तेसिं ॥ 2 ॥ नाणादिसु सीदंतो न सुद्धमग्गं तु जो प्रूवेति। एसो मग्मच्छादो वढयती दीहसंसारं ॥ 3 ॥ एतेसिं तु विवेगो मग्गधरा खलु कुलादिया थेरा। तेहिं उबलद्वाणं उचट्ठियाणं गुरू चौरो (मासा) ॥ 4 ॥ बालाणं बुड्ढाणं भिक्खुमाईण चैव सीसिण्। संखेवेण महत्यो उवएसो कीरई इणमो ॥ 5 ॥ कप्पे मुत्तत्थविसारएण थामावहारविजद्वेण । bhattAdilaMbha'laMbhe सकारजद्वेण होयचं ॥ 144 ॥ 6 ॥ कप्पैति थेरकप्पे सुत्तत्थविसारएण साहूण । सङ्घत्येसू सबलंण गृहियज्ञं समत्येण ॥ 7 ॥ आहारमादिएहिं दतुं धीयारमादि पुर्ज्ज्ते। साहू अपुजमाणे ण एवं मणसा विचितेज्जा ॥ 8 ॥ पूइजंती अजया वयं तु सहष्णुमग्गमोइण्णा हा कह णुन पुजामो ? न करे मणदुक्कडं एवं ॥ 9 ॥ सकारपुरकारे परीसहे उ अहियासऊ एवं जूरंते Na'hiyAsio तम्हा सुमणेण होयचं ॥ 2160 ॥ वीसैविहकप्पो ऊ एसो खलु वष्णिओ समासेणं । बायलकप्पमहुणा गुरुवएसेण वोच्छामि ॥ 1 ॥ दवे भावे तदुभय करणे वेरमणमेव साहारी । निवेस अंतर णयंतरे य ठिय अडिए 10 चेव ॥ 145 ॥ 2 ॥ ठाण जिण र पजुसणमेव सुत्ते चरित्तमज्झयणे उद्देस वायण परिच्छणा य 20 pariyaha'NuppehA // 146 // 3 // जायजा चिण्णमचिणे संधा (ठा)णमेव चयणे य उववाय णिसीहे या 30 ववहारे खेत्तकाले य ॥ 147 ॥ 4 ॥ उवही संभोगे लिंगकप्प पडिसेवणा य अणुवासे । अणुपालणा अणुष्णा 40 ठवणा कप्पे 42 य बोदते ॥ 148 ॥ 5 ॥ एतेसिं तु पयाणं पत्तेय परूवणं प्व्क्खामि। तहियं तु दवकप्पो इणमो उ समासओ होति ॥ 6 ॥ पंचन्हं असणादीण पणुवीसति हि भवे विसोहीओ । अहवावि उ चौदसया एनो तिगवदिया सोही ॥7॥ असणं पाणं वत्थं पायं सिला य पंच एतेसिं सुद्धी पणवीसइया उग्गम तह एसणाए य ॥ 8 ॥ सुयणाणपमाणेण उ गहिय असुदेऽवि होइ खुदो u। अहह्वावि उ छदसया सोलस उप्पायणादोसा ॥ 9 ॥ एएसि सङ्केसि हणपयणकिणादिणवहिं कोडीहिं । कयकारियाणुमोदित एसा तिगवढिया सोही ॥ 2170 ॥ दंसणनाणचरिने नवपवयणसञ्च (च) समिति तिहिं गुत्तो । हतरागदोसनिम्ममखमदमनियम डिओ निचं ॥ 1 ॥ तदुभयकप्पो अहुणा एते चिय दवभावकप्पा उ । दोणिवि मिलिया एते तदुभयकप्पो इमो सो य ॥ 2 ॥ आहारे अद्भुविहे से जोवहि पंच पंचग विसोही दंसणचरितगुत्तो तवसमितिगुणेहिं सोहे (हो) नि ॥ 3 ॥ असणादीओ चौहा उवकारि विहोय तस्सेव । esa'vihAhAro परूवणा तस्सिमा होइ ॥ लः 145 ॥ 4 ॥ असणं तु ओदणादी तदुबकारी उ खीरकुसणादी पाणं तु पाणमेव उ कप्पूरादी उ उवकारी ॥ 20 146 ॥ 5 // खाइम फलाइयं तू सुत्ता (ण्ठा) दी होति तदुबकारी उ साइम तंबोलादी चुण्णादी तदुवकारी उ । la0 147 ॥ 6 // एवं आहारादी उग्गम उप्पायणेसणासुद्धे । उप्पाए दंसणादीहिं जुत्तो अहवा तदट्टाए ॥ 7 ॥ विरती य अविरती या विरयाविरती य तिविह करणं तु एकेक होइ दुहा आहे य अभिग्गहे चैव ॥ 149 ॥ 8 ॥ विरनीकरणं आहे पंचेव महश्या भवती u। होति अभिग्गहकरणं पिंडविसुद्वादि णेगविहं ॥ 9 ॥ अहवा आहे संजमों विभागओ होइ स्त्त्र्स्भेदो। अविरति असंजमोहे अट्ठारस अभिग्राहे इणमी ॥ 218 ॥ पाणैवाए मोसे अदन मेहुण परिग्गहे चैव्। कोहमाण (मय) मायलोभे पेज्जे दोसे तहा कलहे ॥ 1 ॥ अब्भक्रखाणे पेयुन्न अरति रई चेव मायमोसे य मिच्छादंसणस अद्धारस अभि हे एस ॥ 2 ॥ विस्तारितीए पुण आहेण अणुवया भवे पंच उत्तरगुणा अभिग्गह हवंति सिक्खायता सत्त ॥ 3 ॥ एत्यं पुण अहियारो विश्तीकरणेण होइ दुविहेणं । जह तेसु अतीयारो न होति तह ऊ पयतियत्रं ॥ 4 ॥ उज्जामरक्खियाणं महवयाणं कओ हवति पीला ? भन्नति आहारादिहिं तिहिं पीडा hota'sudehiM ॥ 150 // la0 148 // 5 // उज्जम उजोओ खलु एतेणं रक्खियाण उ वयाणं पीला उवधाओं खलु भवति कहं पृच्छती सीसो ॥ 6 ॥ भणति आहारोबहिसेजा एतेहिं तिहि जसुद्धेहिं । उग्गमदोसादीहि उपीला संजय वया ॥ 7 ॥ तम्हा उ उग्गमादीहिं विमुद्धाऽऽहारमादिया कला वेरमणकप्प एसो एतो साहारणं वोच्छं ॥ 8 ॥ सेज्जुबहिज्झाय आहारमेव साहार तह य अणुकंपा आदिपणगं तु तु भइयं अणुसासणाए उ ॥ 151 ॥ 9 ॥ सेज्जुबहिझायआहार पसिद्धा एते होंति चत्तारि साहारणकप्पो पुण मूलगुणा उत्तरगुणा य ॥ 2190 ॥ साहारणति किं पुण से जादुष्पादगाण ससि । सामण्णगुणा ते ऊ तम्हा साहारणं जाण ॥ 1 ॥ आदिपणगं तु तुर्हति जान सेजाति जाब साहारे ठियमट्ठियाण दोन्हवि एए खलु होंति तुला उ ॥ 2 ॥ अहवा तिपणग मूलगुण पंचेते होंति दोह तुहा उ समणाण व समणीण व तम्हा साहारणं जाणे ॥ 3 ॥ भइयमणुसासणंती aNukaMpa'NusAsaNanti एग्त्त्त्था। कोइ कदाइ अणिउणो ण तरति अणुसासणं काउं ॥ 4 ॥ सुभारियत्तणेणं होति विसुद्धो य अंतरप्पा से तस्सवि होंति बताई पंचवि साहारणाई तु ॥ 5 ॥ ANA तित्थगराणं सामण्णा संजयाण सङ्केसि सुहुमेवि तप्पमाए अणुसासणयं कुणै जो उ ॥ 6 ॥ तेण अणुकंपिया णिच्छएण जम्हाणुस ( उ उ )ट्ठिता होंति । teNa'NukaMpa'NusaDI (sa'Nusaha'NukaMpA ) एगट्ठा होंति नायवा ॥ 7 ॥ साहारकप्प एसो अहुणा वोच्छामि णिविसणरूपं जह निधिसंति समणा सम्मं तु गुरूवएसेणं ॥ 8 ॥ नाणं च दंसणं वा तहा चरितं च समितिगुसीओ एकासीतिपदेहिं निविस निवेसणाकप्पो 1105 पञ्चकल्पभाष्यं मुनि दीपरत्नसागर Page #45 -------------------------------------------------------------------------- ________________ // 9 // छबिहकप्पादीया बायालंता उ पंचवी एते। मेलीणा उ भवंती एकासीयं भवे मेदा ॥ 2200 ॥ नवरं छबिहकप्पे वीसतिकप्पे य न्नाम्त्थ्व्न्नाओ। मोनू सेसा सवे एकासीई तु मेलीणा ॥ 1 ॥ एए सो सम्म निशिसमाणस्स निविस्न्न्क्प्पो। एतेसिं पुण कतरो महिढिओ होइ सबेसि ? ॥ 2 ॥ सबेऽवि हु चरणविसोहिकारगा तहवि अस्थि हु विसेसो। सदहणा. चरणाए भैतं पुण पालणाए u॥3॥ सहहणाकप्पो या आचरणा व दो फान्न्त्रा। अहवा सरहण बिय सहहिउं जो ण आयरति ॥ 4 ॥ भइयमणुपालणत्ति य सहहिऊर्णपि ण तई कोई । अणुपालेडं अजा तम्हा खलु सोण पहावे ॥ 5 ॥ णिविसणकप्पों एसो एत्तो वोच्छामि अंतराकप्पं । संखेवपिंडियत्थं गुरूवएसं जहाकमसो ॥ 6 ॥ पंचवाणमसंखा बारसगं बेव तिषिणवि तियाणं । अत्यनाणकरणद्याए~ सो अंतराकप्पो .:.152॥7॥सामादिस्ण्ज्तादी पंचह चरणं तु तेसि एकेका संजमठाणमसंखा एकेके तत्थ ठाणम्मिआ होति अणंता चारित्तपज्जवा taann'sNkhgunniyaanni| एक संजमकंडग कंडगसंखा य उट्ठाणा ॥9॥छ्त्त्त्थान्नाऽस्ण्खेजा संजमसेदी उ होइ पोद्या। सामादिछेदसंजमठाणा गंतुं असंखेजा ॥ 2210 ॥ परिहरिसंजमठाणा ताहे लग्गति तेऽपि उ अस्ण्खा। गंतृण होति छिचा ताहे तत्तो पुणो प्रो॥1॥ वड्दति जा असंखा सामाइय्छेद्स्ण्ज्म्त्त्त्थान्ना। सामादिछेदठाणा ताहे छिमा भर्वती u॥2॥ तो सुहमरागठाणा तेऽवि असंखेज गंतु वोच्छिषा । तस्स अपच्छिमठाणं अणंतगुणवड्ढियं नियमा ॥ 3 ॥ एक परमविसुद्ध होइ अह्क्खाय्स्ण्ज्म्त्त्त्थान्न्ण्। पंचमसंखत्ति गतं न बारसगं बार प्द्दिमाओ॥4॥ सुद्धपरिहार चौरो अणुपरिहारीवि गरम कप्पठितो । एते तिमि तिया खलु एतेसिं एकमेकस्स ॥ 5 ॥ अंतरसंजमठाणा होति असंखा उ तेसि स्बेसि। 17 होइ दुविहा उ सोही करणे अज्झत्यो चेव ॥6॥ता दोवि य कायचा नाणवाए सुतोवउत्तेण । एसो अंतरकप्पो गयकप्पमियाणि बोच्छामि ॥ 7 ॥ सरेसिपि गयाणं आदेसणयंतरंपि सट्टाणे । एस नयंतरकप्पो पुगतविसालमादीसु ॥ ..153 ॥ 8 ॥ सवेवि भेगमादी आदिस्सति जो णयो उ साऽऽदेसो। णयतो अग्नोषि णो णयंतरं होइ नायचं ॥ 9 ॥ सट्टाणे सटाणे सजे बलिया हवंति स्चिस्ते। एसो गयकप्पो ऊ पुत्रगतम्मी स्म्क्खाओ॥2220 ॥ उप्पदपुज्य विसालं तं आदि काउ सव्वपुब्बेसु । भणिओ य णयविभागो एत्यं चोदेति अह सीसो॥1॥ कम्हा कालियसुते न नयावि समोयरंति u? कहं वा । णयविगल होति साहण मोक्खस्स u? भण्णति सुणाहि ॥ 2 ॥ णयवजिओपि हु अलं दुक्खक्खयकारओ जै. जणस्स । चरणकरणाणुओगो तेण उ पढर्म कर्य दारं ॥ 3 ॥ आयारपकप्पधरो कप्पञ्चवहारधारओ अज्जो । / णयसुत्तवजिओऽवि हु गणपरियट्टी अन्नुन्न्न्नाओ॥..154॥4॥ पच्छित्तक रण अणुपालणा य भणिया उ क्प्प्व्व्हारे। एएण अत्थधारी गणधारी जो चरणधारी ॥ 5 ॥ अजोत्ती आमंतण निहेसे वा णयस्स सुत्ताई। जाई तु दिट्टिवाते पच्छित्तं विजए तह u॥6॥ तेहिं विणावि जाणइ आयारपकप्पधारओ ज्म्हा। तम्हा उ अणुचाओ गणपरियट्टी उ सो नियमा ॥ 7 ॥ करणाणुपालगाणं तु पजवकसिणं समासओ न्नान्न्ण्। करणाणुपालणदुतं पज्जवकसिर्ण भये तिविहं ॥..155॥8॥dutipnnchkknnyNtresu solasa हवंति त्थान्नाई|क्र्न्न्त्त्त्थान्न् पसत्या करणट्ठाणा उअप्स्स्था॥.:.156॥9॥एयाईत्थान्नाई दोहिंविगाहाहिं जाइण्भ्न्नियाई। तेर्सि प्रूव्न्न्मिन्न्मोस्मासोहोइबोद्व्ण्॥2230॥क्र्र्न्न् तकिया होई पडिलेहणमादिसामयारी उपालिनैनाणेणतंचविहं म्न्नेया॥1॥ पन्जवकसिणसमासो पजवकसिणं तु चोइस उ पुथा। सामाइयं पकप्पो होइ समासो मुणेयचो ॥ 2 ॥ पजवकसिणं तिविहं सुत्ते अत्ये व तदुभए वेव्। एमेव समासोऽवि हु तेहिं उ पालिजए चरणं ॥ 3 ॥ तस्स णएहिं मग्गण ते उ समासेण हओण्ति दुविहा u। दवडिपजवहित गया तु अविसे सितविसिट्ठा ॥ 4 ॥ वण्णादिसमुदियं तू दवट्ठी दरमिच्छए न्निय्मा|त्ण् चेय पजवणओ दवाइवि. सेसियं इच्छे ॥ 5 ॥ अहवावि तित्रिवि णया दञ्चद्वित पजवट्टित गुन्न्त्त्त्थी। पजायविसेसञ्चिय सुहुमतरागा गुणा हओण्ति ॥ 6 ॥ एगगुणकालगादिसु परिसंख गुणडिओ उ न्नाय्चो। दवाओ गुणाऽणण्णे गुणा विसेसत्ति एगट्ठा ॥ 7 ॥ आदिला तिषिण णया एको चितिओ य होइ उजुसुओ। सदादि तिण्णि वेको तिण्णि णया होति एवं वा ॥ 8 ॥ अहवावि णिगमसंगहवबहारुजमए~ होति चुरेते। सरणय तिणि एको पंच गया होंति एवं तु ॥ 9 ॥ अहवावि होज छकं णिगमो संगाहिओ अस्ण्गाही। संगाहितों संगहंत पवहार paviTTha'saMgAhI // 2240 // तम्हा उ संगहणओ ववहारो घेच होइ उजुसुओ। सहो य समभिरुढो एवंभूओ य छक्क णया ॥ 1 ॥ एते पुण सोऽवी दुग तिग पण उक मेलिया स्ण्ता। सोलस जयंतराई समासओ हओण्ति एयाई ॥ 2 ॥ जै कुणै दवियकप्पं एतेहिं णयंतरेहिं तु विसुद्ण्। करणवाण पसत्था ते खल होती मुणेयथा ॥3॥अक्रेण्ते अपसत्या कप्पे सणयंतरे स्म्क्खाओ। कप्पे ठितमठिते पुण bocchAma'huNA समासेणं ॥ 4 ॥ संघयणवजिओवि हुदुक्खक्खयकारओ पणग jaao|sNghynnsmggssvi अजाय चौरो अमोक्खाए॥5॥ पंच उमहण्याई पणगं तेसिं tu jo kare pyrt| जाओ जो निष्कमो अजाओ णियमा अनिष्फण्णो ॥6॥त्थित्म्द्विते व कप्पे संघयणेणावि जो विहीणो u। सो कुणा दुक्खमोक्खं जो पुणण करे पयत्तं तु ॥ 7 ॥ पंचम महबएसुं संघयणेणं तु जहवि स्ण्प्नो। सो चउगइसंसारे भमई ण व पावई मोक्खं ॥ 8 ॥ अहुणा उठाणकप्पो उहाणाइओ मुणेयत्रो । ThiyakappasaMjayassavi'NuNNAo अद्वितस्सावि 1106 पाकल्पभाष्य - Page #46 -------------------------------------------------------------------------- ________________ 44 // 9 // एवं जिणकप्पोवि उ ठितकप्पे अहिए ya'NuNNAo । एमेव थेरकप्पो ठितमठिते hoti'NuNAo ॥ 2150 // पजूवासणकप्पो सुत्ते कप्पो तहा चरित्ते य । अज्मयणुडेसम्मि य कप्पो तह वायणाए य ॥ 1 ॥ कप्पो पहिच्छणाए pariya'NupehaNAe~ कप्पो य । ठियमद्विएसु दोसुवि एते सत्वे भवे कप्पे ॥ 2 ॥ जातमजाओ अहुणा दोण्णिवि एते समं तु व्च्च्ण्ति। जार्य निष्फनंतिय एगई होइनाय्॥3॥ जातमजातं करणं जाते करणे गती तिहा छिन्न्न्ना। अजाते करणम्मि उ अन्नतरीतं गतीं जाइ॥4॥ जायं खल निष्फन sutteNa'ttheNa तदु. 9 भएणं c। चरणेण य संजुतं वैरित्तं होइ अज्जातं ॥ 5 ॥ जातकरणेण छिन्ना नरगतिरिक्खा गती उ दोन्नि भवे । अहवा तिहा उ छिन्ना णरगतिरिक्खा मणुस्सगती ॥ 6 ॥ देवेसुवि छिन्ना बेमाणिएसु उव्व्त्ती। चउसुवि गतीसु गच्छति अन्नतरि अजातकरणेणं ॥ 7 ॥ एसो जातमजाए कप्पोऽभिहितो इदाणि व्क्खामि। आइण्णमणाइन्ने कप्पं तु गुरुवएसेणं ॥ 8 ॥ आहारचौके करण फासणे खेत्त्कालुव्ग्र्न्ने। आइण्णे आइन्नं तविवरीए अणाइण्णं ॥.:.157॥9॥आहार्चुर् आयरणं तू तस्स उ जं जत्थ आइण्णं ॥ 2260 ॥ पिसितं सिंधूविसए DAI(यं) पुण उत्तरावहाइण्णं । तंबोलं दमिलेसु एमादी खेतमाइण्णं ॥ l0149॥1॥ काले दुभिक्खादिसु पलंषमादी तु सव्वमाइण्णं । उवगरणे आइण्णं वोच्छामि अओ समासेणं ॥ l0150॥2॥ सिंधू आउलियाई काला कप्पा surivisyNmi। दुगुडादि पुंडवद्धणि महरहेसुं च जलपूरा ॥l0151॥3॥ एवं जत्थाइण्णं तहियं तू कप्पती उ आय्रिउण्। इतरत्य कारणम्मी फासण गहणं च परिभोगो ॥l0152॥4॥ आइण्णे चउवग्गे ण य पीलाकारओ पवयणे y। ण य मैलणा पवयणे णाइण्णं आयरे क्प्प्..॥5॥ आहार उवहि सेजा सेहा चउवग्गों होइ णायो । पवयणपीलुवघाओ पिसियाई मजपाइति ॥ 6 ॥ चोदेइ का मैलणा? भण्णइ पडि. सेहियाणि जं सेवे। सा होइ मैलणा ऊ जो पुण सुपरिडिओ चरणे ॥ 7 ॥ तण्णाउ सलाहेइ वण्णेइ गुणेहिं एस जुत्तोत्ति। सुलु करे अप्पहितं जो पुण करणे अजुत्तो u॥8॥ तं दट्टुं संदेहो उप्पजइ किण्णु एस स्च्छ्ण्दो। आओ णं उवएसो एरिसओ देसिओ समए ? ॥ 9 ॥ आह jiNakappiyANa'vi आइण्णं किंचि अस्थि अह न्स्थि?| भण्णइ न अस्थि किं पुण आयरें जिणकप्पियाइण्णं ॥ 2270 ॥ आहारौवहिदेहे निरवेक्खो नवरि निज्रापेही। संघयणविरियजुत्तो आइण्णं आयरै कप्पं ॥ 1 ॥ दसणनाणचरित्ते तवे य तह भावणासु स्मितीसु। छण्हपि तिप्पगारं सहह संधाण साहणता ॥2॥स्ध्ति सम्मदसण आयरति परुवर्ण च कुन्न्मान्नो। संधाणकप्प एसो एवं सेसाणवी णेयं ॥ 3 ॥ संधाणकप्प एसो भणिओ उ समासओ जिन्न्क्खाओ|स्ण्खेव्स्मुदि8 एत्तोवोच्छं चरणकप्पं ॥ 4aa आहार उबहि सेजा तिकरणसोहीए~ जाहिं प्रित्ण्तो|prighitvihaaraao to cavatI visypddibdo||..158||5|| कोई विसेसं बुज्झति पसस्थठाणा अहं प्रिभ्त्त्त्थो। अंधत्तेणं कोई ण बुज्झए मंदधम्मत्ता ॥ 6 ॥ दवे भावे अंधो दब्वे चक्खूहिं भावे ओस्न्न्न्नो। संविग्गत्तं ण रोयति णितियाण फान्न्मिच्छ्ण्तो॥7॥ जुत्तो जुत्तविहारी तं व पसंसए सुल्ह्बोही। ओसमविहारं पुण पसंसए दीह्स्ण्सारी॥8॥आहार् उवहि सेजा नीयावासेऽवि tikrnn'visohii। तह भावंधा केई इमं पहाणंति घोसंति ॥9॥नीयाइविहार्म्मिवि जै कुणती निग्गहं क्सायान्न्ण्। तस्स हुभवते सिद्धी अवितहसुत्ते भणियमेयं ॥ 2280 ॥ बहुमोहेवि हु पुष्धि विहरेत्ता संबुडे kare kaalN। S so sijhai aviya ime पुरिसज्जाया भवे चुरो॥1॥ नाणेणं संपण्णो णो उ चरित्तेण एत्थ चुभ्ण्गो। तेणेसेव पहाणो एवं भासंति निम्मा ॥ 2 ॥ तम्हा उण एयाई कुज्जा आलंबणाई 5 मैमं तु। कुजाहि पसत्याति इमाई आलंबणाई तु ॥ 3 ॥ तित्थगराणं चरियं चरियं कसिणंगपारगाणं c। जो जाणइ सहहती ओसनं सो न रोएइ । / ..159 ॥ 4 // धुवसिज्झियश्वग। म्मिवि तित्थगरो जै तवम्मि उजमति । किं पुण तबौज्जोगो अवसेसेहिं ण कायद्यो? ॥ 5 ॥ चोदसपुत्री कसिणंगपारगा तेसि जो उ उज्जोगो । तं जो जाणइ सो खलु sNviggvihaarshhto||6|| एमादी आलंपण काउं संविग्गतं न रोएति। को पुण ओसन्नत्तं रोएती? भन्नै इमो तु ॥ 7 ॥ सुत्तत्थतदुभए अकडजोगि ओसन्नरोयओ होजा। अहवा दुग्गहियत्थो अहवावी मंदधम्मत्ता ॥ ..160 ॥ 8 ॥ annANiya'kaDajogI दुग्गहियत्यो उ जेण अव्वादो। गहिओ णवि उस्सम्मो गहिते वा मंदधम्मौ ॥ 9 ॥ सो रोए ओसण्णे इति एसो वनिओ चयणकप्पो । उववादकप्पमहुणा वोच्छामि जहकमेणं तु ॥ 2290 ॥ पंचहि ठाणेहिं बियट्टिऊण स्ण्विग्ग्स्द्द्द्ध्याजुत्तो। अम्भुजतं विहारं उबेद उववायकप्पो सो॥..161॥1॥ उववयणं उबवातो पासस्थादी य पंच त्थान्नाओ। तेसु विविहं तु पट्टितों वियट्टितो होइ णायचो ॥ 2 ॥ संवेगसमावण्णो पच्छा उ उबेइ उज्ज्य्विहार्। एस उबवायकप्पो णिसीहकप्प । अओ वोच्छं ॥ 3 ॥ चौहा निसीहकप्पो सद्दह अगुपालणा गहण सोही । सद्दहणाविय दुविहा ओहे निसीहे विभागे य । / ..162 ॥ 4 // ओहेति हत्थकम्मं कुणमाणे रागमूलिया दोसा। गिण्हणमादि विभागे अहवोहो होइ उस्स्ग्गो॥5॥ अववादोहु विभागो savaM'peyaM तु सदहंतस्स । सद्दहणाए कप्पो होइ अकप्पो पुण इमो हु॥6॥ मिच्छत्तस्सुदएणं ओसन्नविहा। रताए~ स्ध्न्ना। गणहरमेरं ओहं ण सदहती जो णिसीहं तु॥7॥ ओसन्नाण विहारं सदहति सुविहियाण गणमेरं । न उ सदहती जो खलु एस अकप्पो उ सदहणे ॥ 8 ॥ जाणि 1107 पञ्जकल्पभाष्य - मुनि दीपरत्नसागर Page #47 -------------------------------------------------------------------------- ________________ मणियाणि सुत्ते पुधावरवाहियाणि वीसाए। तांणि अणुपालयतो सबाणि णिसीहकप्पो उ ॥ 9 ॥ सुत्तस्थतदुभयाणं गहर्ण बहुमाणविणयमच्छेरइ । चोहसपश्चिनिबद्ध कप्पे गहियम्मि गणहारी ॥ 2300 ॥ तिविहो य पकप्पधरो सुत्ते अत्ये य तदुभए वेव । सुत्तधर मोतु तइओ बितिओ वा होइ गणहारी ॥ 1 ॥ तिग पणा पणग छकं अट्ठगणवर्ग च जस्स उवलदं । ठवणाकरण दाणं च सोहु सोही बियाणाहि । / ..163 ॥ 2 // नाणाईणं तियर्ग पणगं ववहारों होइप्ण्च्विहो। वितिय पणग पंच बता उकं पुण होंति छ्काया॥3॥ आलोयणारिहगुणे अट्ठ । आलोयणतादीयं मुलंतं जाणती जोत्॥4॥ आलोयणमादीयं अणवर्दृतं तुणवविहं होति । पारंचितंतमहवा दसविहें होती cshennN॥5॥त्थ्व्न्नारोव्न्न्क्र्न्न् सफला मासा करेत्तु जो जाणे । सो होति दाणारिहो तबिवरीओ अणरिहो उ ॥ 6 ॥ किह पुण तं दायवं पायच्छित्तं तु? पुच्छए सीसो। भण्णइ इमेण विहिणा दायत झाक्म्सो॥7॥ ओहेण उ सवाणं सवाणविभागता प्वित्यारो। पच्छित्तपुरिसहेऊ किंति?ण संती च्र्न्न्मादी॥8॥ओहे सट्ठाणंति यजह बौगुरु होह राय्पिण्द्द्म्मि। सट्ठाणविभागे पुण ईसरमादी मुणेयत्रो ॥9॥jh या करकम्मम्मि य ओहेर्ण होइ मासगुरुयं तु। होइ विभागपसंगो दिवादीओ मुणेयवो ॥ 2310 ॥ पुरिसज्जातं जाउं च दिजए जं च जारिस ब्त्यु। गुरुमादिवलियम्बलडगिलाणादि जं जोगं ॥ 1 ॥ हेऊ कारण निकारणे य जयणादिसेवियं जह u। चोदेति किंनिमित्तं पच्छित्तं विजए? सुणम् ॥ 2 ॥ पायच्छिते असं - सम्मि, चरितं तु न चित्त्त्थे। चरित्तम्मि असंतम्मि, तित्ये णो स्च्रित्त्या॥3॥ तित्यम्मिय असंतम्मि, शार्ण तु न ग्च्छ्ती। णेशाणम्मि असंतम्मि, सच्चा दिक्खा निरस्थिया ॥ 4 ॥ एवं निसीहकप्पो चौहा तू वणिओ स्मासेन्न्ण्। ववहारकप्पमहुणा गुरूवएसेण वोच्छामि ॥ 5 ॥ ववहारे कोइ भिक्स् सचित्तनिवातनिधमहुरेहिं । ववहरती ववहारं वितहं सो संघमजा - स्मि ॥ 6 ॥ कोइ पहुस्सुय भिक्खू अपुषनगरम्मि कंचि व्व्हार्ण्। णाएणं छिंदित्ता वत्थव्वेहि पमाणकतो ॥ 7 ॥ अह पच्छा सचित्तं खुड्डाई तस्स केणई दिण्णं । वसही पाउरणं वा । kara'mha पर्व ववहरेउ ॥8॥ध्य्तिल्लादी णिवं खंडगुलादीहिं वावि संगहितो । सबाहि(अच्चालि)एहिं ताहे ववहरए पक्खवाएणं ॥ 9 ॥ दुहववहारिएणं ko u Nisehija? to vde| sNgho| eya? संघमेलो कीरै इणमो सयं (यसं) प्त्तो॥2320॥ अण्णो तहिं तु गीतो संघसमत्तीए तिणि वारा उ । उचारे सिद्धपुत्तो तत्थ य मेरा इमा होइ॥1॥ घुट्टम्मि संघसदे । घृलीजंघोऽवि जो ण एनाहि । कुलगणसंघसमाए लम्गै गुरुए व चउमासे ॥ 2 ॥ जं काहिंति अकर्ज तं पापति सति बले अग्च्छ्ण्तो। अण्णा(ANA)ड्या व ओहावणादि तेसिं च जं कुजा ॥ 3 ॥ सोऊण संघसई धूलीजंधेवि होति आगमण । धूलीजंघनिमित्तं ववहारों उवहितो होइ ॥ 4 ॥ सोऊण संघसदं धूलीजंघो u Agao sNto। vitaha ववहारमाणे साहू समएण बारेइ ॥ 5 ॥ निदं महुर निवात कितिकम्म विजाणएमु ज्प्तो। सञ्चित्त खेत मीसे अत्यधर णिहोड दिसहरणं ॥ 6 ॥ भिक्खू य मुसाबादी ववहारे तैयगम्मि उद्देसे। मुत्तं उबारेती अहबहु पक्खा इमं होइ । / 7 रागेण व दोसेण व पक्वग्गणम्मि एक्कमिकस्स । कजम्मि कीरमाणे किं अच्छा संघ मज्झत्यो ? ॥ रागेण व दोसेण व पक्वग्गहणेण एक्मेक्स्स्। कजम्मि कीरमाणे अण्णोऽवि भणेउता कोई? ॥ 9 ॥ कुलगणसंघट्ठवर्ण इहण याणामि देसिओ मि अहं । अण्णेणवि ता केणै कप्पर्3a इह जंपिउं किंचि? ॥ 2330 ॥ संपेण अणुण्णाते अह जंपति सो ताहें गुन्न्स्मिदो। ववहारनीइकुसलो अणुमाणतो तयं संघ ॥ 1 ॥ संघो महाणुभावो अहं च वेदेसिओ इहं भ्ण्ते!| संघसमिति ण जाणे तं मे सच (थे) खमावेमि ॥ 2 ॥ देसे देसे ठवणा अमा अशा य होइ समिती y। गीयत्येऽभिणातं विदेसिओऽहं ण जाणामि ॥ 3 ॥ अणुमाणेत्ता एवं ताहेऽणुण्णाए जंपए इन्न्मो। परिसावत्रहारीण य इमे गुणे ऊ समासेणं ॥ 4 ॥ परिसा वबहारी वा मज्झत्था रागदोसणिहुयादि । जति होति दोचि पक्खा ववहरिउं तो सुहं होति ॥ 5 ॥ butteva'tyadhareNaM जति उ ववहारिणो उ ज्पेजा। नूर्ण तुम्हे । मण्णह मजा सविकवयणंति ॥ 6 ॥ सेसा उ मुसाबादी सञ्चपरिभट्ठगा उ किं सवे? / मण्णइ सुणेह एवं भूतत्थमिणं समासेणं ॥ 7 ॥ ओसन्नचरणकरणे सवववहारता दुस्र्हिया। चरणकरणं जहंतो समयवहारयपि जहे ॥ 8 ॥ जइया अणेण चत्तं अप्पणयं नाणदसणचरितं । तैया तस्स परेसुं अणुकंपा नस्थि जीवेसुण्॥9॥ भवसयसहस्सदुलहं जिणवयणं भावओ जहंतस्स । जस्स ण जातं दुक्खं न तस्स दुवं परे दुहिए ॥ 2340 ॥ आयारे पट्टतो आयारपरुवणे अस्ण्कियो। आयारपरिभट्ठी सुद्धचरणदेसणे भिओ|l0154॥1॥ तित्थगरे मगवते जगजीववियाणए तिलोगगुरू । जो न करेति पमाणे मोन पमाणं सुपधराणं ॥ 2 ॥ तित्थयरे भगवते जगजीववियाणए तिलोग्गुरू। जो उ करेति पमाणं सो उ पमाणं सुयधराण ॥ l0155॥3॥ संघो गुणसंघातो संघो य विमोयओ प्म्मान्न्। रागहोस विमुको होइ समो सव्वसाहूणं ॥l0156 ॥ 4 ॥ परिणामियबुद्धीए उववेओ होइ समणसंघो u। कले णिच्छितकारी सुपरिच्छियकारओ संघो ॥ 5 ॥ एकसि दुवेव तिष्णि व पेसविते ण एइ परिभवेणं तु । आणाइकमणिजहणाउ आउद्य्व्हारो॥6॥ आसासो वीसासो सीतपरसमो य होति मा भाती(हि)| अम्मापीतिसमाणो संघो सरणं तु सवेसि ॥ 7 ॥ सीसो पडिच्चओ वा आयरिओ वा न सोग्गई न्नेति। जे समकरणजोगा ते संसारा विमोएंति ॥ 8 ॥ सीसो पडिच्छओवा आयरिओ वावि ते इह लोगं । जे सञ्चकरणजोगा ते संसारा विमोएंति ॥ 9 ॥ सीसो पडिच्छओ वा कुलगणसंघा ण सोग्गई णेति । जे सचकरणजोगा ते संसारा (277) 1108 पञ्चकल्पमाप्यं - मुनि दीपरत्नसागर Page #48 -------------------------------------------------------------------------- ________________ विमोएंति ॥ 2350 ॥ सीसो पडिच्छओ वा कुलगणसंघो व एनि इह्लोए। जे सचकरणजोगा ने संसारा विमोएंति ॥ ल. 157 ॥ 1 ॥ सीसे कुलिबाए~ गणिचए वसंघिचए य समद. रिसी। ववहारसंथवेमु य सो सीतघरोपमो संघो ॥ 2 ॥ गिहिसंघानं जहिडं संजमसंघाततं समुक्गम्म । नाणचरणसंघातं संघाएन्तो havai sNgho॥3॥nnaanncrnnsNghaat रागहोसेहिं जो विस्ण्घाते। सो संघाए अचुहो गिहिसंघातम्मि अप्पाणं ॥ 4 ॥ नाणचरणसंघातं रागहोसेहिं जो विस्ण्घाए। सो भमिही संसारं चाउरतं तं अणवयम्गं ॥ 5 ॥ दुक्खेण लभति वोहिं बुदोवि य न लभते च्रित्ण्तु। उम्मरगदेसणाए तित्थगरासायणाए y॥6॥ उम्मग्गदेसणाए संतस्स य छादणाए मम्गस्सा पंधै कम्मरयमलं जरमरणमणंतगं घोर ॥l0158॥ आईविहं उवसंपद नाऊणं खेत्त्काल्प्न्य्च्ज्। तो संघमझयारे ववहरियाई अणिस्साणं ॥8॥निद्रिस्न्न्ण् तत्थ इमे तगराणगरीय सोल्साय्रिया। अण्णायणायकारी tatya'yavahAri अट्ट इमे 2॥9॥मा किने कंकडुयं कुणिमं पक्कुत्तरं च च्च्चा(व्च्चा)ई। बहिरं च गुंठसमणं अंबिलसमणं च निम्मं ॥ 2360 ॥ कंकडुओविव मासो सिदि ण उवेति तस्स व्व्हारो। कुणिमणिहो वण सुज्झइ दुच्छिजो एव बितियस्स ॥ 1 ॥ पक्कुलाब भयाओ कजंपि ण सेसतं उदीरेति। पादेणं आउत्तिय उत्त्र्सोवाह्न्नेन्न्ण्ति॥2॥ रोमंथयते कजं चब्बा(वच्चा)दी नीरसंविव' स्न्नेत्ति। कहिए कजे संते बहिरो व भणाति ण सुतं मे ॥ 3 ॥ मरहठ्ठलाडपुच्छा केरिसया लाड? गुंठ ! saahissN। पावारभडिभणं दसियागणणं पुणो दाणं ॥ 4 ॥ गुंठादि एवमादीहिं हरति मोहिनु नं तु व्व्हार्ण्। अंबफरसेहि अप्पो ण णेति सिद्धिं च व्व्हारो॥5॥ एते अकजकारी तगराए आसि तम्मि उजुग्म्मि। जेहि कना ववहारा khoDijana'NNarajesu // 6 // उहयोगम्मि अकित्ती परलोए दुग्गई धुवा तेसिं । अणणाएं जिणिंदाणं जे ववहारं ववहरंति ॥l0159॥ 7 ॥ बत्तीस तु सहस्सा गच्छो उक्कोसओ य उसभंमि । बहुगच्छुबग्गहकरा इनियमित्ताण जत्थ संथरणं ॥ 70160 ॥ कित्तेऽहं पुसमित्तं धीरं सिवकोट्ठति ca ajaa(jjhaa)sN| अहरण्णग धम्मण्णग खंदिल गोविंददनं चटाएते उ कजकारी नगराए आसि तम्मि उ जुगम्मि । जेहिं कता ववहारा अक्खोभा अन्नरजेसु ॥ 9 ॥ इहलोगम्मिवि कित्ती परलोगे सुग्गई धुवा तेसिण्। आणाएं जिणिदाणं जे ववहारं बवहरंनि । / 2370 ॥ तहियं पुण केरिसएण जंपियनं तु होइ समणेण ? / भण्णइ सुणसू इणमो जारिसएणं तु वोत्तवं ॥ 1 ॥ पारायणे समत्ते घिरपरिवाडी पुणोवि स्ण्विग्गो। जो निग्गओ विदिण्णे गुरु हिं सो होति व्व्हारी॥..164 ॥ 2 ॥ मूल पारायणं पढम, वितियं च दु(बहु)मेतिमं । ततियं च निरवसेसं, जै सुज्झेति गाहगो ॥ 3 ॥ सुत्नत्थो खलु पढमो बितिओ निनुनिमीसओ भ्न्निओ। ननिओ य निरवसेसो एस विही होइ अन्नुओगे॥4॥प्द्दिन्नीय् मंदधम्मो जो निग्गओं अप्पणो सकम्मेहिं । ण हु होइ सो पमाणं असमनो देसनिग्गमणे ॥ 5 ॥ आयरियादेसाऽवारिएण सत्येण गुणितझ(स)रिएण । तो संघमझयारे ववहरियवं अणिस्साए ॥ 6 ॥ आयरियाणादेसा वारिएण सच्छंद बुद्धिरतिएणं । सञ्चित्तखित्तमीसे जो ववहरनी ण सो घण्णो ॥ 7 ॥ सो अभिमुहेह लदो संसारकडिल्लगम्मि अप्पान्न्ण्। उम्मग्गदेसणाए तित्थगरासायणाए y॥8॥ उम्मग्गदेस भारियया ॥ 9 ॥ परिवार इढ धम्मकह वादि खमए तहेब नेमित्ती। विजा राइणिया इढिगारवो अट्टहा होइ॥2380॥ एमादिगाखेहि अकोविया जे उतत्थ भासिजा ने वनव इणमो न तुज्झ भागो इहं वोत्तुं ॥ 1 ॥ बहुपरिवारो भन्नति जय परिवारेण होज कजं तु। तह (य)परिवारं दिजसु वुड्ढो पुण भण्णई इन्न्मो॥2॥ लोगेण जन्य समयं वबहारगयं तु नत्थ हुजाहि । तन्थ तुम जंपिजसु धम्मकही भण्णइ इमं तु ॥ 3 ॥ जहियं धम्मकहाए कजं तहियं तुम भ्न्निजासि। वादी जत्थ उ वादिपओयणं नत्थ भासिजा ॥ 4 ॥ समगो भन्नई इणमो देवयकजं जहिं भविजाहि । अप्तिवादिकारणेहिं तत्थ तुमं तं करिजासि ॥ 5 ॥ विज्जासिद्धो भण्णइ विजाए जत्य संघकजम्मि । कर्ज होज करेजसु रायणिओ भण्णइ इमं तु ॥ 6 ॥ वेले किनिकम्मस्स उ अणुवटुंताण वंदर्ण अहं । कु(लि)जाहि तुम गंतुं इह पुण गीयस्स विसओ उ ॥7॥न्न् हु गारवेण सक्का बवहरिठं संघमज्झयारम्मि । णासेई अगीयन्यो अप्पाणं चेव ग्च्छ्ण्च्॥8॥न्नासेई अगीयत्यो चौरंग sblogsaarNg। णडम्मि य चौरंगे ण हु सुलभ होइ चाउरंग ॥ 9 ॥ थिरपरिवारीहिं बहुमुएहिं स्ण्विम्म्न्निम्सिय्क्रेहि। कजम्मि भासिय अणुओगे गंधहस्थीहिं ॥ 2390 ॥ मादी य मुसाबादी बितियं ततियं वयं च लोवेति। मायी य पावजीवी असुतीलिने कणगदंडे ॥ 1 ॥ आभवते पबिछने ववहारों समासनो भवे दुविहो। दोसु य पणगं पणगं आभयंते अहीकारो॥2॥ सचिनो अचित्तो य मीसओ खेत्त्काल्निस्स्फ्न्न्न्नो। पंचविहो यवहारो आभतो उन्नाय्ब्बो॥..165॥3॥ सेहम्मि उ सचिनो अचिनो हबनि व्त्थ्मादीओ। मीसो सभडगाणं खेत्तम्मि उ गाममादीहिं ॥ 4 ॥ नगरादसखित्ते पुण वसहीए तत्य मम्गणा होइ। काले उदु वासासु य आभवणा होइ णायव्वा ॥ 5 ॥ अहवाऽऽभवनमण्णो उक्स्ण्प्य्खेत्त्काल्प्व्जा। नाऊण संघमझे ववहरियव्वं अणिस्साणं ॥ 6 ॥ सुन सुहदुक्खे खिने मग्गे विणए य पंचहा होइ। सवावि य एयाओ सुयणाणमणुप्पवत्तीओ ॥ 7 ॥ जत्थ 3 सुओवसंपद तत्थ उसचा हवंति (वि होन्ति) एयाओ। अहवा सुओचदिट्ठा ण तु सेच्छाए हवंतेया ॥ 8 ॥ गुम्सीसपडिच्छाणं निण्हवि को कस्स 1109 पञ्चकल्पभाप्यं - मुनि दीपरत्नसागर 44444 Page #49 -------------------------------------------------------------------------- ________________ किंचुपकरेइ ? वेयावचगमागम काले चिंतादि दोय ॥ 9 ॥ सीसो आयरियस्स उ वेयावच्चं तु कुणै जाजीयं । जहिं गच्छइ तहिं पचति पेसेड व जत्थ तहिं जाइ॥2400॥ कर्ज समाणइत्ता एलईच स्ब्म्प्पेति। कायनुवरगहो ऊनाणादीएहिं गुरुन्नाऽवि॥1॥ दवे सचित्तादीलाभो सीसम्स जो नहिं होति। सोविय जावजीवं सो गुरुणो उ आभवति ॥ 2 ॥ कुणती पाठिच्छोपि उबेयावर्ष तु अस्न्न्मादीहिण्। वचाइ य पमाणे] कालेणं रोयती जाय ॥ 3 ॥ गेव्हा या जाच सुतं ता कुणई सबमेव पाद्दिच्छो। एत्तो दो बोच्छ जं आभवती उ पादिच्छे ॥4॥j होइ नालबवं अभिसंधारेंतर्गतर्ग एति। संदेसदिग्णगं वा गामे चिंधेयकाले y॥5॥ baDI'NaMtara संतर अर्णतरा छजणा इमे होति। माता पिता त भाता भगिणी पुत्तो य घूया y॥6॥ मातुं माया य पिया माता भगिणी य एवं पिउन्नोऽवि। bhAubhagiNINa'vacA धूतापुत्ताणवि तहेव ॥ 7 ॥ पारंपरवति एसा जै तं धारे पहिच्छगस्सेव । अह णो अमिधारेती सुवगुरुणो तो उ आभशा ॥ 8 ॥ संगारो पुत्रको पच्छा पाडिच्छओ उ सो जाओ। तेण णिवेदेया उपट्टिता पुषसेहा मे ॥ 5 ॥ एवइएहि दिणेहि उम्भ सगास अवस्स एहामो । संगारो एवं कतो चिंधाणि य तेसि चिंधेर्3a ॥ 2410 ॥ कालेण य चिंधेहि य अविसंवादीहिं तस्स गुरुन्निहा। कालम्मि विसंवदिए पुच्छिजति किं न आओ सि? ॥ 1 ॥ संगारिवदिवसेहिं जड गेलण्णादि दीपयति तो उतरसेव अहत भावो विपरिणओ पच्छ पण जाओ॥2॥ता होइ गुरुस्सेव तु एवं सुयसंपदाए भणितं तु । मुहदुस्सुसंपने एत्तो लाभ पक्क्खामि ॥ 3 ॥ बहसु मम सुहदुक्खे अहमपि उम्भे तु एव्मुक्स्पे। पुरपच्छसंयुया ऊसो लभतीजे या पानीसं ॥ 4 ॥ मुहदुक्खसंपएसा एत्तो खेत्तोवर्सपदं वोच्छ्ण्। खेत्तोरगहो सकोस वाघाए वा अकोर्स तु ॥ 5 ॥ पत्ते उग्गह साहारणे य बासे तहेव उदुब्दे। सबदिसासु सकोसं निवाघाएण पत्ते u॥6॥ अडविजलतेणसावतवाचाते एगदुत्तिचाउमुंबा होज अकोसो उग्गहों अहुणा साहारणं वोच्छ ॥ 7॥साहार्न्न् होजाही पडिलेडणपुषपच्छनिम्ममणे । पुर्व पच्छा पत्ते आयरिए वसभाजासु ॥ ..166 ॥ 8 ॥ दुगमादीगच्छाणं पडिलेहगणिगयाण समगं तु। पत्ता खेतं एसो par3हमगभंगो मुणेयव्यो ॥ 9 ॥ समगं निगम एके पच्छा पत्ता य चितियओ भ्ण्गो। पच्छा निग्गय पुच्वं पविट्ठ पच्छा य दुहतोचि ॥ 2420 ॥ पढमगभंगे जो खलु पुखि तु अणुमति ते खेत्ती । समगं puNa'Nunavie सामर्न होइ दोण्हंपि ॥ 1 ॥ वितियगभंगे दप्पेण पुच्चि पत्ता उ जै Na'NuNavaMti । इयरेसिं असदाण य अणु. न्नताण खेतं तु ॥ 2 ॥ पुरनिमाता कहं पुण पच्छा पत्ता उ ते हविजाहि ? / गेलण्णखमगपारणवाघातो अंतर हविज्जा ॥ 3 ॥ गेलण्णवाउलाणं तु, खेत्तमण्णस्स णो दे। निसिद्धो स्वमओ घेव, तेण तस्स न लब्भती ॥ 4 ॥ अंतरवाघाएणं पच्छा पत्ताण पुचि जे प्त्ता। असदेहिं अणुन्नवितं पुचि पत्ताण तं खित्तं ॥ 5 ॥ अह समगमणुचविए काउ पमादपि तो उ साहार्ण्। एवं तु वितियभंगो अहुणा ततियम्मि वोच्छामि ॥ 6 ॥ पच्छावि पत्थियाणं सभावसिग्धगतिणो भवे खेत्त्ण्। एमेव य आसने दूरद्धाणा व पत्ताणं ॥ 7 ॥ भंगे चउत्थगम्मी पुषाणुण्णाए~ अस्द्ध्भावान्न्ण्। पढमगभंगसरिच्छा आभवणा तत्थ नायचा ॥ 8 ॥ पुतगहिओवि उग्गहों होति गिलाणहुताए झियो। अह होजा संथरणं कालक्खेवो दुप्क्सेचि॥9॥ पुवट्ठितखेत्तीर्ण जै आगच्छे गिलान्नित्त्प्न्ने। जै दोण्ह असंथरणं तो निम्गमों खेत्तियाणं तु ॥ 2430 ॥ अह दोहवि संथरणं दोव्हिवि इच्छंति जा गिलाणो u। एते य दुनि पक्खा अहवा समणा य समणीओ ॥ 1 ॥ गिलाण उवहीकिच्चा भत्तोवहिलुद्धताऽविहिग्गहितं । पेठती परखेत्तं साहम्मियतेणिया तिविहा ॥ 2 ॥ उवही णियडी माया गिलाणणिस्साए~ विजमाणेवि । छड्डेत्तु एंति खित्ते भत्तोवहिलुद्धताए u॥3॥ लम्भंति सुंदराई गिलाणणियडीए~ एंति तो त्त्थ्। इतरेवि गिलाणोत्तीकाउं तओं णेति खेत्ताउ ॥ 4 ॥ तेसुं तु निम्गएमुं सचित्तादी उ तिविह जं गेण्हे । तं तेसि होति तेणं पच्छित्तं चेव तिविहं तु ॥ 5 ॥ जे पुण असंथरता एंति तर्हि तेसिमा भवे मेरा । आयरियसभाजाण चेव वोच्छं समासेणं ॥ 6 ॥ अच्छंति संथरे सव्वे, वसभो नीई असंथरे । जत्थ तुला भवे दोवि, तत्थिमा होति मग्गणा ॥ 7 ॥ निष्फण्ण तरण सेहे जुंगियपातच्छिणासकरकण्णा । एमेव संजईणं णवरं वुड्ढीसु NA. णत्तं । / ..167 ॥ 8 // परिवार अणिप्फनो अच्छति निष्फण्णतो उ निग्ग्च्छे। अच्छति वुड्ढ तरुणा य णिति सेहे असेहिडे ॥9॥(निति) अच्छति जुंगिता तु णितियरे अहव जुंगिता दोवि। ग तरुणीओ ॥ 2440 ॥ समणाण य समणीण य अच्छंती संजईउ नियमेणं । जेण बहुपञ्चवाता अणुकंपा तेण समणीणं ॥ 1 ॥ संथारे भत्तसंतुट्ठा, तस्स लाभम्मि अप्प्भू। जुंगितमादीएम, व्यंति खित्ती ण ते जेसिं ॥ 2 ॥ दुषमादीगच्छाणं खित्ते साहारणम्मि बसियो । अप्पत्तियपडिसेहत्थया(इता)e मेरा इमा त्त्थ्॥3॥ अस्थि बहु वसभगामा कुदेसनगरोवमा सुहविहारा । बहुगच्छुचम्गकरा सीमच्छेदेण वसियव्वं ॥ 4 ॥ आयरियौवझाया दुहिं तिहिं सहिया उ पंचओ ग्च्छो। एव तु गच्छा तिनि उ उदुबद्ध संघरे जत्थ ॥ 5 ॥ वासामु तिचउजुया आयरियौवा सत्तओ ग्च्छो। एव तु गच्छा तिनि उ वासासु संथरे जत्थ ॥ 6 ॥ कालदुयम्मिवि एवं जहण्णय होइ बासखेत्तं तु। बत्तीसं तु सहस्सा गच्छो उकोस उसमम्मि ॥7॥भुगाव्ग्घ्क्रा एत्तियमेत्ताण jatya sNthrnnN। UNA अणुक्रमहिता सीमच्छेदं अओ योच्छं ॥ 8 ॥ tumbha'to मह चाहिं तुम्भ सचित्तं ममेतरं वावि। 1110 पत्रकल्पभायं - Page #50 -------------------------------------------------------------------------- ________________ आगंतुयवत्यमा यीपुरिसकुलेसु व विसेसो ॥ 9 ॥ वेगो सकोसजोयण मूलनिर्वधे annummuyNtenn। sacitte acitte मीसेऽविय दिग्णकालम्मि ॥ 2450 ॥ सेसत्ती निस्साहारणमि मूलक्खेत्त अणुमुर्यतर्ण । होइ सकोसं जोयण दिसविदिसासु तु स्प्त्तो॥1॥ एवं खेत्तओं एसो कालओं उदुबदि होइमासो u। वासासु चउम्मासो एवतिकालो विदिण्णो u॥2॥ एवैकाल विदिणं पुण्णे निकारणम्मि तेण परं । ण उवम्गहो विदिण्णो मोत्तूणं कारणमिमेहिं ॥ 3 ॥ असिवादिकारणेहिं duviha'tirege'vi उग्गहो होइ । जा कारणं तु छिण्णं तेण परं उरगहोण भवे ॥ 4 ॥ जै होइ खेत्तकप्पो असती खेत्ताण होज भुगावि। खेतेण य कालेण य सवस्सवि उग्गहोणगरे ॥ 5 ॥ सति लंमे खेत्ताणं जोग्गाणं jo u jatya sNthrti| so तहियं संचिक्खे खेत्ताण असती पुण पहुंपि ॥ 6 ॥ एगत्य उ गामादिसु जहियं तू संघरंति तहिं अच्छे। सबेसि तहिं उग्गहों साहारण होति जह णगरे ॥ 7 ॥ एसा खेत्तुवसंपद पुरपच्छासंथुए लमति एत्य्। तह मित्तवयंसा या जं च लभ सुतोवसंपनो ॥ 8 ॥ मग्गोवसंपदाए मगं देसेइ जाव सो त्स्स्। लभती दिवाभट्ठादि जो य लाभो पुरिलाण ॥ 9 ॥ विणओवसंपदा पुण कुवति विणयं तु जो उ राय्न्निए। स तस्साभवती जो उ उवट्ठायती तस्स ॥ 2460 ॥ उपसंपद इसा पंचविहा बशिया समासेणं । खेत्तम्मि परे खित्ते णिक्वमिओ जो उ होजाहि ॥ 1 ॥ काले उदु वासं वा बसिऊणं निग्गयाण जो अन्न्न्नो। पढमबितियदिवसेसू निक्खामे कालओ एसो ॥ 2 ॥ इन्चेसो पंचविहो ववहारो आभवंतिओ णामं । पच्छित्ते ववहारो जह दस. (पढ)मुद्देस ववहारे ॥ 3 ॥ अहुणा उ खेत्तकाला तेवि उ तत्व भणित ववहारे । जं तत्थ उ तस्सेसं तमहं वोच्छं समासेणं ॥ 4 ॥ दुविहे विहारकाले तिविहा सोही उ उवहिभत्ताणं । दिण्णे जतंत सोही अविदिण्णवाएं आवण्णे ॥ ..168 ॥ 5 ॥ उदुबद्धे वासासु य विहारकालो उ होइ दुविहेसो। उग्गम उप्पायण एसणा य एसा तिविह सोही ॥ 6 ॥ उदुबद्ध मास वासासु hA~ti चौरो विदिन्नकालो उ । एत्य जयंता जैबि हुआवजे तहवि सुदा u॥7॥ मासा चउमासा पुण संवसमाणा उ तत्थ अतिरित्तं । म(ल)गंति जयंताविहु किमु अजयंता u? किं. ca'NaM ॥ 8 ॥ उदुबद्धवासवासं अणुवसमाणो असुद्धभत्तुवही । आयरियप्पमाणा गुणप्पमाणं च समणाणं ॥ 9 ॥ उग्गममादी दोसा असेवमाणोवि सो उ आवण्णो । जम्हा दोसायतणं उरम्मि थावेत्तु संवसति ॥ 2470 ॥ कत्येयं भणियंतिय ? भन्नति आयरिएण किमायारे?| आयारपकप्पे ऊ आयारिभवंतु आयारी ॥ 1 ॥ जे मिक्खु णितियवासं वसइत्ती एत्थ भणिय सुत्तम्मि । एवं पमाण उभये ऐरित्ते यावि जे दोसा ॥ 2 ॥ जदि पुण बहिया हाणी तहिं वढि गुणाण तत्य अच्छति । के पुण गुणादि भणिया? भन्नति नाणादिया होति ॥ 3 ॥ कालातीते दोसा दक्खओं होइ अच्छमाणाणं । तम्हा उ ण चिट्ठिजा अतिरित्तं दुविहकालम्मि ॥ 4 ॥ निद्दय अणुकंपाए गिहिणं तो णाम ण वसहा तुम्मे । भण्णति ण होति एवं मा साहुणं च्र्न्न्भेदो॥.:.169॥5॥ चोदेताहारादिसु sujanatesU'vi णाम जं वीए। तत्य ण चिट्ठह तण्णाम णिहयत्तेण गहियाण ॥ 6 ॥ मा पाविहिंति धर्म गिहिणो साहूण फा. णं । इय णिहयता अहवा इहलोगणकंपया तेसिण्॥7॥मा दव्वखओ होही अणुवासे णिचसाहुदाणेणं । इय अणुकंपिहलोए भण्णइ ण उ एव्मादीहिण्॥8॥मा होज चरणभेदो पुण्णातीतंमि sNvsNtaannN। अतिचिरसंवासेणं सिणेहमादीहिं दोसेहिं ॥ 9 ॥ एसो उ कालकप्पो एवं वक्खाणिओ स्मासेन्न्ण्। अहुणा उ उचहिकप्पं गुरूवएसेण वोच्छामि ॥ 2480 ॥ उवगेहति उवकारं करेइ उवहीयतेण उवही u। किं कारणं तु उवही उदिसिओ? भण्णती सुणसु ॥1॥jiivaann'nnugghvaa एवं खलु वन्निओ इहं तित्थे। kAUNa'NuggahapadaM पडिणीयपदे । अभावो u॥2॥ रसयादणुकंपट्टा अगणीमादीण चेव र्क्ख्त्त्त्था। asahUNa'NukaMpaTThA य उवहीगहणं जिणा बेंति ॥ 3 ॥ आह jaha'NuggahaTThA वत्यादीगहण देसियं sme। to असहूणं कम्हा यीपरिभोगो Na'NuNNAo? ॥ 4 // भण्णइ पवित्ति kamhi'vi kamhi'vi पुण होति अपवित्ती u|स्ण्ज्म्प्द्दिन्नीय्त्ता मेहुणमादीण नाणुण्णा ॥ 5 ॥ नाणचरणट्ठियाणं उवम्गहं कु. पति नाणचरणाणं । आहारौवहिसेजा तेण उ उवहित्तणं बेति॥6॥ जस्स पुणोबहि गहिता उवघातकरी उ तस्स उव्घातो। कह उवधात करेती? ऐरित्तगहो य मुच्छा य ॥ 7 ॥ संघरमाणो गेण्हति अतिरित्तं उवहि जो भवे स्म्न्नो|व्न्न्न्नादिजुते मुच्छति इट्टाहारे धुवस्सेवं ॥ 8 ॥ एतेसु अणिट्टेसु य जो दुस्सति से करेइ उवघातं । नाणादीणं tiShaM तम्हा ते बज्जिए हेतू ॥9॥जो जत्थ जदा जहियं उवही परिभोगओ अन्नुन्न्न्नाओ। सो तत्थ अणइचारो अणणुण्णाते च्र्न्न्भेदो॥2490॥jh सिंधूओ कप्पो ओराला उणिया अन्नुस्स्न्नाता। पि. सियादीण य गहणं खीरादीणं ca'NuNNAtaM ॥ 1 // अतिहिमदेसे य तहा कारणितगताण सिसिर्काल्म्मि। परिभुजंताण य को विवाद? चरणे अणुवघातो ॥ 2 ॥ लाडविसयादिएसुं एतेसिं चेव भोत्तु प्द्दिसेहो। पडिसिद्धे परिभोगं कुणमाणो भंजती चरणं ॥ 3 ॥ नाणंपि उ सो मिंदै उवदेसं जेण ण कुणती त्स्स्। जं नाणपुछ देसण दसणभेदोवि तो तेणं ॥ 4 ॥ निवदिक्तितमतरतादिएसु कजेसु होइ परिभोगो । समणुनाओ कसिणादियाण इहरा अणुवभोगो ॥ 5 ॥ एसो उ उवहिकप्पो अहुणा संभोगकप्प वोच्छामि । तस्स पसाहणहेउं - गाहामुत्तं इमं आः॥6॥न्न्वि राया गवि दोसा संभोगविही उ वण्णिओ सुत्ते । नाणचरणट्ठियाणं मणियं suynaannpurisehiN||17||7||रागेन्न्ण् संमुंजति सिणेहओ तेहिं सद्धि 1111 पञ्चकल्पभाष्यं - मुनि दीपरत्नसागर * Page #51 -------------------------------------------------------------------------- ________________ मम पीती । जच्चादणुवसमे (गे)ण व दोसेणेवं ण संमुंजे ॥ 8 ॥ नाणचरणे रयाणं एसुवदेसो उ वण्णिओ सत्या तं गणहरेहिं गहियं तो ते सुतनाणपुरिसा उ ॥ 9 ॥ किं कारणं अणुण्णा ? संभो विही उ एस साहूणं । भण्णइ नाणादीर्ण परिवड्डी एवं होहिति तु ॥ 2500 ॥ अण्णोऽण्णस्स सगासे नाणमहीहिंति जं च तं घिता। होहिंति थिरा चरणे काहिंति गिलाण किचं च ॥ 1 ॥ जति संभोगगुणा ते ता सडे कीस ण परिभुजंति ? / भण्णति sarisa'higehiM व संभोगो ण पुण हीणेहिं ॥ 2 ॥ अस्थि पुण केइ पुरिसा तिगंतिगेणं पमाय kubvNti। aahaaruvhi| सेजा जुत्तो संभुंजणाबंधो ॥ .. 171 ॥ 3 // आहारादीतियगं उग्गममादी असुद्ध गहणेणं । जे कुब्वंति पमादं तेसिं संवासदोसेणं ॥ 4 ॥ अणुमोदणपचतिओ मा बंधो होहितित्ति तेणं तु । णवि कीर संभोगो तेवि य चाग (विगता वरं होता ॥ 5 ॥ णणु रागदोसियत्तं संभुंजण एग ega'saMbhoge ? भण्णति ण रागदोसा मुणसू जं कारणं एत्थं ॥ 6 ॥ संभुंजणा विसुद्धा उवग्गहं कुणै नान्न्च्र्न्नान्न्ण्। संभुंजणा असुद्धा चरितभेदं वियाणाहि ॥ 7 ॥ भोगेण पमाएणं तदोसाणं तु होइ समगुण्णा एवं चरित्तभेदो किं पुण सो कुवति पमादं ? ॥ 8 ॥ प्यारसपडिबद्धो सुद्ध असुद्ध करेइ संभोगं अहवावि अजाणतो संभोगविहीए गुणदोसे ॥ 172 ॥ 9 ॥ पूजाहेतु पमादी सेवति रसहेउगं च तस्सेवी नाणादिसुद्धकप्पं कुण्ड असुद्धं तु सो एवं ॥ 2510 ॥ बारस मूलपदा खलु संभोगविहीय वष्णिया सुत्ते जत्तो पावादाणं भणितं दुट्ठाण उक्खेवो ॥ 1 ॥ उवहिसुतभत्तपाणे, अंजलीपग्गहे इय वायणाय णिकाए य. अम्भुट्टा णेत्तियावरे ॥ la0 161 ॥ 2 // कीकम्मस्स य करणे, वैयाव्च्क्र्न्नेइय्। समोसरण सनिसेज्जा, कहाए य पबंधणे ॥ la0 162 ॥ 3 // एते वारस भेदा संभोगविहीय तु स्म्क्खाया। पावादाण तेसु य इमेहिं ठाणेहिं णायां ॥ la0 163 ॥ 4 // रागदोसाणुगओ जो संभोगं तु पालए पत्तं सो दुट्ठो णायचो तस्सुक्खेवो विसंभोगो ॥ 5 ॥ अहव इमेहिं तु कारणेहिं नियमा भवे विस्ण्भोगो। संभोगविहिं जो तू विवरीयं आयरिजाहि ॥ 6 ॥ उवरिम मज्झिम हेडिम संभोगद्वाणगं तिहा विभए पडिसेहे पडिसेहो समणुण्णे होइ समणुण्णो ॥ 173 ॥ 7 ॥ उवरिमएत्ति अहागढ मज्झिमगा होंति अप्पपरिकम्मा सपरिकम्मा हिडिम संभोगविही तिहा एसो ॥ 8 ॥ अहाकडा मिलति अहाकडेसु, भत्तं च पाणं तह घोषणं वा अहाकडा गच्छति हिडिमेसुं, ण हिडिया छुम्भ अहाकडेसुं ॥ 9 ॥ मझिमिता हिडिमते छुम्भै न तु हिडिमा उव्रिमेसुण्। एसो तिविहो उ भवे संभोगविही समासेणं ॥ 2520 ॥ पडिसेहे पडिसेहो सपरिकम्मं तु होइ पडिवद्धं तस्स पुणो पडिसेहो उवरिले मेलणा जाउ ॥ 1 ॥ पडिसेहो हेतुवरिं उदरिलो हिट्टिमे अन्नुस्स्न्नाओ। अह पडिसेहि अणुष्णा होंति इमा तू मुणेयश्वा ॥ 2 ॥ जो पडिसिद्धं एवं आयरती तस्स होइ प्द्दिसेहो। पडिसेहो विवेगुत्ती अवितहकरणे अणुष्णा उ ॥ 3 ॥ केरिसएणं तु समं संभोगो तेसि होइ कायो ? अहवावि ण कायव्वो ! भण्णइ इणमो निसामेहि ॥ 4 ॥ णवि एस मंदधम्मे ण गित्येसुं न चैव अजासु वावत्तरीविभत्तोऽवितरे पडिसेणं जाणे ॥ 174 ॥ 5 ॥ दिजइ घेप्पर्3a व तहा केसिवीण दिजए ण घेप्पर u। णवि दिजति घेप्पति तू णवि दिज्जति गवि उ घेप्पर तू ॥ 6 ॥ संविग्गसंजयाणं दिजइ घेप्पइ य पढमभंगो उ संजतिवग्गे दिज्जति गवि घेप्पर्3a कारणे वितिओ ॥ la0 164 ॥ 7 // गिहिन्नतित्थियाणं गवि दिज्जइ घेप्पई उ नवरं च नवि दिजति नवि घेप्पर्3a पासत्थादीण सव्वेसिं ॥ la0 165 ॥ 8 // बावतरीविभत्तत्ति एस वारसविहो उ स्ण्भोगो। छहिं गुणिओ बावतारं संभोगाणं मुणेयव्वा ॥ 9 ॥ बावन्तरी उ एसा दुगतिगच उपंचकसंगुणिया जावैय होंति भेदा तेसु विसुद्धेसु संभोगो ॥ / 2530 ॥ पडिसेहो असुद्धेस कप्पो संभोग एस व्क्खाओ। अहुणा उ लिंगकम्पं वोच्छामि अहाणुपुवीए ॥ 1 ॥ जो पुषिं वक्खाओ जिणथेराणं तु दोन्हवी कप्पो रूढणह कक्खमादी सो चेव इहंपि णायशो ॥ 2 ॥ इति एस लिंगकप्पो वोच्छे पडिलेवणाए~ कप्पं तु। जारिसयं सेविजति सुदमसुद्धं समासेणं ॥ 3 ॥ गणपरिभुंजणाए निवाघाए तहेब वाघाए। वाघाए दुयगणं निशापाए य तियगणं ॥ 175 ॥ 4 ॥ पडिलेवणा उदुविहा गहणे परिभुंजणे य नायचा एकेकावि य दुविहा निवाघाते य वाघाते ॥ 5 ॥ वाघातम्मी सुद्धं गेव्ह असुद्धं च एतदुयग्रहणं परिभुजंतीवि एवं निव्वाघातम्मि वोच्छामि ॥ 6 ॥ उग्गममादीसुद्धं गेण्हति परिभुंजती य तियमेयं । अह पुण को वाघातो ? परूवणा तस्सिमा होइ ॥ 7 ॥ असिवे ओमोदरिए रायद्दुद्वे भए व आगाद्धे। उक्कायदुगमु वादाय वाघाते निव्वधाते य ॥ 8 ॥ सुद्धमसुद्धं च जहिं अहवा सचित्तमीसगं वावि। एतेसिं दोन्हं तू वाघाते गहण भोगे य ॥ 9 ॥ णिवाघाए छण्हवि अचित्ताणं तु गहण कायाणं गहियस्स य परिभोगो तस्सेव य होइ कायो । 2540 ॥ परिभोगे वाघाते गहिए पच्छा तु होज तं नातं जह आहाकम्मंती ताहे य तयं ण परिभुंजे ॥ 1 ॥ वाघाते सेवंती अकिचमेयं तु चितए साहू । होइ तहा निजस्तो जो पुण इणमो समायरति ॥ 2 ॥ पूजारसपडिबदो ओसण्णाणं च आणुयत्तीय चरण करणं निगूहति तं jANa'NuyattiyaM समणं ॥ 176 ॥ 3 ॥ पूजारसहेडं वा बेई जह किश्चमेव एवं तु मा मे ण देहिति पुणो जह एसोऽकिच्चकारिति ॥ 4 ॥ अहवा ओसन्नाणं तु अणुयत्तीय बेति को दोसो आहाकम्मादीसुं ? णवरं मा कीरौ सयं तु ॥ 5 ॥ सो गृहति चरणादी एवं तुच्छं खु तस्स सामनं । तम्हा उ परुवेजा सुद्धं मग्गं तु kiMca'NNaM ॥ 6 // णिस्साणपदं पीहर अणिस्सविहरंतयं ण रोएति । तं जाण मंदधम्मं इहलोगगवेसगं समणं ॥ 7 ॥ अहवा उम्मग्गो खलु निस्साणं तं तु पीहए जो उ तस्स उ छेदसुतत्थं ण कहे दोसा इमे तहियं ॥ 8 ॥ पंचमहवयभेदो छकायवहो य tenn'nnunnnnaao| (278) 1112 पञ्चकल्पभाष्यं - 1 मुनि दीपरत्नसागर Page #52 -------------------------------------------------------------------------- ________________ ********* 1 1 हसचिव) या कै जो पवयणरहस्सं ॥ 9 ॥ पडिसेवकप्प एसो अरुणा वोच्छमणुवासणाकप्पं । अणुवास मासकप्पो वासावासो इमेसिं तु ॥ 2550 ॥ जिण थेर अहालंदे परिहरिते अज मासकप्पो u। खेने कालमुवस्सयपिंडाणे यमाणत्तं ॥ 1 ॥ एएसिं पंचण्डवि अण्णोष्णस्स उ चौपदेहिं तु । खेत्तादीहिं विसेसो जह तह बोच्छं समासेणं ॥ 2 ॥ णत्थि उ खित्तं जिणकप्पियाण उद्बद्ध मासकालो u। वासासुं चउमासा वसही अममन अपरिकम्मा ॥ 3 ॥ पिंडो तु अलेवकडो गहणं तू एसणाहुवरिमाहिं । तत्थवि काउमभिग्गह पंचण्डं अण्णतरियाए ॥ 4 ॥ थेराण अस्थि खेत्तं तु उग्गहो जाब जोयण सकोसं । नगरे पुण बसहीए विकाले उदबुद्धि मासो उ ॥ 5 ॥ उस्सग्गेणं भ रात् अववाणं तु हो अहिओस्सि। एमेव य वासासुवि चउमासो होज अहिओवि ॥ 6 ॥ अममत्त अपरिकम्मो उवस्सओ एत्थ भंग चौरो उ उस्सग्गेणं पढमो तिष्णि उ सेसाऽववादेणं ॥ 7 ॥ भत्तं लेवकडं वाऽलेवकडं वावि ते उ मेवीति। सतहिवि एसणाहिं साविक्खो गच्छवासोत्ति ॥ 8 ॥ अहलंदियाण गच्छे अप्पडिवद्वाण जह जिणाणं तु । वरं कालविसेसो उदुवासे पणगच उमासो ॥ 9 ॥ गच्छे पडिवद्वाणं अहलंदीणं तु अह पुण विसेसो । उग्गहो जो सिं तू सो आयरियाण आमवति ॥ 2560 ॥ एगवसहीएं पणगं छडीहीओ व गाम kuvNti। divase divase अण्णं अडंति वीहीइ नियमेणं ॥ 1 ॥ परिहारविसुद्वीणं जहेब जिणकप्पियाण णवरं तु । आयंबिलं तु भतं गिव्हती बासकप्पं ॥ 2 ॥ अजाण परिगहियाण उग्गहो जो उ सो तु आयरिए काले दो दो मासा उदुबद्धे तासि कप्पो उ ॥ cha0 166 ॥ 3 // सेसं जह थेराणं पिंडो व उवस्सओ य तह तासि । सो सोविय दुविहो जिणकप्पो थेरकप्पो य ॥ 4 ॥ jiNakappiya'hAlaMdiyaparihAravisuddhiyANa जिणकप्पो थेराणं अजाण य बोद्धवो थेरकप्पो उ ॥ 5 ॥ दुविहो य मासकप्पो जिणकप्पो चेव थेरकप्पो य निरणुग्गहो जिणाणं घेराण अणुग्गहपवत्तो ॥ 6 ॥ उदुवासकालतीते जिणकपण तु गुरुग गुरुगा य होति दिणम्मि दिनम्मी बेराणं ते चिय लहुओ (थिराण ते चिय लहुगडुगा) ॥ 7 ॥ तीसं पदावराहे पुट्ठो अणुवासियं अणुवसंतो जे जत्थ पदे दोसा ते तत्ययगो समावण्णे ॥ 8 ॥ पण्णरसुग्गमदोसा दस एस दोस एते पणुवीसं संजोयणादि पंच य एते तीसं तु अवराहा ॥ 9 ॥ एएहिं दोसेहिं जै असंपत्ति लगती तहवि दिवसे दिवसे सो खलु कालातीते वसंतो उ ॥ 2570 ॥ वासावासपमाणं आयारे उप्पमाणितं कप्पं एवं अणम्यंनो जाण अणुवासकणं तु ॥ 1 ॥ आयारपकप्पम्मी जह भणितं तीति संवसतोवि होइ अणुवासकप्पो तह saMvasamANa'dosA उ ॥ 2 ॥ दुविहे विहारकाले वासावासे तहेब उदुबद्धे मासानीने अणुवहि वासातीने भवे उवही ॥ 3 ॥ उदुनदिए अतीते तत्थ वास ण उ कप्पे घेत्तृणं उवही खलु वासातीतेसु कप्पति तु ॥ 4 ॥ वासौदु अहालंदे इत्तरि साहारणे पुहुत्ते य उग्गहसंकमणं वा अण्णोण्णसकास हिज्जते ॥ 177 ॥ 5 ॥ वासासु चउम्मासो उदुबद्धे मासो लंद पंच दिणा । इतरिउ रुक्खमूले बीसमणट्ठा ठिताणं तु ॥ 6 ॥ साहारणा उ एते समट्टि (मगठि) याणं बहूण गच्छाणं एकेणं परिगहिया सने बोहित्तिया होंति ॥ ॥ संक्रमणमण्णमण्णस्स सकासे जै उ ते अधीय्ते। सुत्तन्धतदुभयाई सबै अहवावि पडिपुच्छे ॥ 8 ॥ ते पुण मंडलियाए आवलियाए व तं तु गिव्हेजा मंडलियमहिजंते सचित्तादी उ जो लाभो ॥ 9 ॥ सो उ परंपरएणं संकामति ताव जाव सट्टाणं जहियं पुण आवलिया तहियं पुण अंतरे ठानि ॥ 2580 ॥ ते पुण ठित एकाए वसहीए अहव पुप्फकिष्णा । अहह्वावि उ संक्रमणे दक्षस्सिमो विही अण्णो ॥ 1 ॥ सुतत्थनदुभयविसारयाण थोवे अ संतईभेदे संकमणदश्मंडलिआवलियाकप्पाणुवासा ॥ 2 ॥ पुछट्टिताण खित्ते जदि आगच्छेज अण्ण आय्रिओ। बहुसुय बहुआगमिओ तस्स सगासम्म jar3a खेती ॥ 3 ॥ किंचि अहिजेजाही थोवं खेत्तं च तं जदि हविज्जा ताहे असंथरता doNNi'vi साहू विसज्जइति ॥ 4 ॥ अण्णोष्णस्स सगासे तेसिंपिय तन्थ विजमाणा । आभवणा तह चेव य जह भणियमणंतरे सुत्ते ॥ 5 ॥ एवं निवाघाते मास चउम्मासिओ उ घेराणं कप्पो कारणओ पुण अणुवासो कारणं जाव ॥ 6 ॥ esa'NupAsaNakappo अहुणा अणुपालणाएं कप्पं तु संखेवसमृद्दि वोच्च्छामि अहं समासेणं ॥ 7 ॥ मोहतिमिच्छाएं गते गट्टे खेत्तादि अहव कालगते आयरिए तम्मि गणे पीनादिरक्खणट्टाए ॥ 178 ॥ la0 16778 // को उगणी लवणिजो ? भण्णइ जै तस्स कोति सीसो उ सुत्तत्थतदु भएहिं जिम्माओ सो ठवेयो ॥ la0 168 ॥ 9 // असतीय तस्स ताहे ठावेया कमेणिमेणं तु पञ्चज्ज कुले नाणे खेत्ते सुहदुक्खि सुत सीसे । la0 169 / / 2590 // गुरुगुरु गुरुणं तू वा गुरुसज्झिलओ व तस्स सीसो या पत्र गपक्खी एमादी होइ णायवो ॥ 1 ॥ असतीएं कुलिचो वा tassa'satIe सुएगपक्खीओ खेते उवसंपण्णे tassa'satIe ठवेयवो ॥ 2 ॥ सुहदुक्खियस्स असती tassa'satIe ovsNpnnnno| एवं तु वियाण नहिं सीसम्मि उ मग्गणा नत्थि ॥ 3 ॥ पाडिच्छगणधरे पुण ठविए तहियं तु मग्गणा इणमो सुत्तत्थमहिज्जेते अणहिज्जते इमे विभागा ॥ 4 ॥ साहारणं तु पढमे चितिए खेत्तम्मि ततिए~ सुह्दुक्खे। अणहिज्जते सीसे सेसे एकारस विभागा ॥ 5 ॥ द्विगणस् उ पच्छुद्धिं पवाययंतस्स । संवच्छरम्मि पढमे पडिच्छए जं तु सच्चित्तं ॥ 6 ॥ पूर्वपच्छुदिट्टे पढिच्छए जं तु होइ सच्चित्तं संवच्छरम्मि चितिए तं सत्र पवाययंतस्स ॥ 7 ॥ पुत्रं पच्छुहिडे सीसम्मि उ जं तु होइ सचित्तं संवच्छरम्मि पढमे तं स गणस्स आभवति ॥ 8 ॥ बुद्दिगणस्सवि पच्छुदिई पवाययंतस्स संच्छरम्मि वितिए सीसम्मि तु जं तु सचितं ॥ 9 ॥ पच्छुट्टेइ सीसम्मि तु जं तु होति सच्चित्तं संवच्छरम्मि ततिए ने सब पवाययंतस्स 1 ॥ 2600 ॥ पुडुहिडे गच्छे पच्छुद्दि पवाययंतस्स संच्छरम्मि पढमे सिस्सिणीए जं तु सचित्तं ॥ 1 ॥ पुर्वपच्छुदिडे सिस्सिणीए जं तु होइ सचित्तं संवच्छरम्मि चितिए तं सत्र पवाययंतस्स ॥ 2 ॥ पच्छुद्दि पडिच्छियाए उ जं तु सचित्तं संवरम्मि पढमे तं सब पवाययंतस्स ॥ 3 ॥ खेत्तुवसंपायरिओ सुहदुक्खी चेव जति तु संठविओ कुलगणसंघियो वा तस्स इमो होति उ विवेगो ॥ 4 ॥ संवराणि ति (दु) नि उ सीसम्मि पडिन्छयम्मि तद्दिवसं एवं कुलिश्चगणिचे संवच्छर संघ छम्मासा ॥ 5 ॥ तत्थेव य जिम्माए अनिग्गए निम्गए इमा मेरा सकुले तिमि तियाई गणदुग संवच्छरं संघे ॥ 6 ॥ ओमादिकारणेहिं दुम्मेहतेण वाण निम्माए काऊण कुलसमायं कुलधेरे वा उबहेति ॥ 7 ॥ णव हायणाई ताहे कुलं तु सिक्खाबए पयत्तेण श य किंचि तेसि गिन्है गणो दुगं एग संघो उ ॥ 8 ॥ एवं तु दुवालसहिं समाहि जति तत्थ कोइ निम्माओ ता ति अणिम्माए पुणो कुलादी उबडाणा ॥ 9 ॥ तेणेव कमेण तू पुणी समाओ हवंति बारस उ निम्माए विहरंती इहर कुलादी पुणोवद्वा ॥ 2610 ॥ तद्द्विय बार समाओ निम्माओ सो सि गणहरो होइ। तेण परमनिम्माए इमा विही होइ तेसि तु ॥ 1 ॥ छत्तीसाइकंते पंचविहुवसंपदाएं 1113 पञ्चकल्पभाष्ये मुनि दीपरत्नसागर 1 - PELAAJAR. Page #53 -------------------------------------------------------------------------- ________________ 2 RA fel to pcchaa| पत्तं तवसंपादे पाज तु एगपक्खम्मि ॥ 2 ॥ परजाए~ सुतेण य चतुभंगो होति एग्प्क्ख्म्मि। पुवाहितवीसरिए पढमासति ततियभंगणं ॥ 3 ॥ सहस्सवि काय निच्छयओ किं कुलं व अकुलं वा ? / कालसभावममत्ते गारवलज्जाए~ काहिति ॥ 4 ॥ esa'NupAlaNakappo अहुणाऽणुण्णातों ग्ण्दिसुत्तेहिण्। सिद्धो अणुनकप्पो णवरेगट्ठाणि वोच्छामि ॥ 5 ॥ किमणुन ? kassa'NucA? केवतिकालं पवत्तियाऽणुला ?आयरियत्त सुतं वा अणुण्णवह जंतुसाणुला ॥ ..179 ॥ 6 ॥ कस्सत्ती सीसस्स उ गुरुगुणजुत्तस्स hoya'NuSNA u। केवैकालपवित्ती आदिकरेणुसभसेणस्स ॥ 7 ॥ एगट्ठियाणि तीय उ गोशाइं हवंति नाम्धिज्जाई। वीसं तु समासेणं वोच्छामी ताणिमाई तु॥8॥ अणुण्णा उण्णामणा णमण णामणि ठवणा पभावणा~ विदा(ता)रे। तदुभयहिय मज्जाता कप्पे मम्गे य णाए y॥..180॥9॥ संगह संवर निजर थिरकरणमच्छेद जीव(त) बुद्द्द्धिप्य्ण्। एपवरं चेव तहा वीस अणुण्णाइ न्नामाई॥..181 ॥ 2620 // aNuNavatta'NuNNA उण्णामिय ऊसियंति उस्स्न्न्म्न्नी। गिहिसाहूहिं णमिजइ तम्हा ऊ होइ नमणित्ति ॥ 1 ॥ सुतधम्मचरणधम्मे णामयती जेण णामणी त्म्हा। ठविओ आयरियत्ते जम्हा उ तेण ठवणत्ति ॥2॥त्थ्विओ गणाहिवत्ते होइ पभू तेण पभवों सोसिण्। नाणादोणं होती पभयो पभुइत्ति एगट्ठा ॥ 3 ॥ आयरियत्ते पमविए तेण वियारो उ दिजइ गणो से। तदुभयहियति भन्नै इहपरलोगे य जेण हियं ॥ 4 ॥ गणधरमेर धरेती जम्हा ऊ तेण होति म्ज्जादा। करणिज्जो कप्पोत्ति य कप्पो गणकप्प समणे(करणा)णं ॥ 5 ॥ नाणादि मोक्खमग्गो सुत्त(सो त)म्मि ठितोत्ति तो भवति म्ग्गो। जम्हा उ णायकारी णाओ वा एस तो णातो ॥ 6 ॥ दशे भावे संगहों दो आहार्व्स्थ्मादीहिण्। भावे नाणादीहिंउ संगेहति संगहो तेण ॥ 7 ॥ दुविहेण संवरेणं इंदियनोईदिएहिं जम्हा u। अप्याण गणं च तहा संवरयति संवरो तम्हा ॥ 8 ॥ गणधारणमगिलाए कुणमाणो निजरेइ क्म्माई। अन्य निजरावे तम्हा ऊ निजरा होइ ॥9॥वाएरिता लता इव पकंपमाणाण तरुणमादीणं । होइ थिरावटुंभो तरुल थिरकरण तेणं तु ॥ 2630 ॥ जम्हा उ अवोच्छित्ती सो कुणई नान्न्च्र्न्न्माईन्न्ण्। तम्हा खलु अच्छेदं गुणप्पसिद्ध हवति णामं ॥ 1 ॥ तित्यकरहिं कयमिणं गणधारीणं तु तेहिं सीसाणं । तत्तो परंपरेणं आयमिणं तेण जीयं तु ॥ 2 ॥ वड्डइ य नाणचरणे गणं तु जम्हा उ तेण वुद्धिप्द्ण्। पवरं पहाणमेयं सोसि रायदेवाणं ॥ 3 ॥ इति esa'Nunakappo जहाविही वनिओ स्मासेन्न्। ठवणाकप्पं एत्तो वोच्छामि अहान्नुपुस्सीए॥4॥तिविहो ठवणाकप्पो कुले गणे वेव तह य संघे या एतेसि परूवणयं वोच्छामि अहाणुपुषीए ॥ 5 ॥ कुलथेरोहिंगणेण व जा मेरा ठाविता भवे निय्मा। सो कुलठवणाकप्पो एवं गणे होइ संघे y॥..182॥6॥ केरिसया पुण थेरा कुलगणसंघाण होंति उ पमाणं? मण्णइसुणसू इणमो जेहिंगुणेहिं तु ते जुत्ता ॥ 7 ॥ कप्पाकप्पविहिष्णू सुत्तत्यविसारया सुत्र्ह्स्सा। जे चरणकरणजुत्ता ते सुद्धनयाण उपमाणं ॥ 8 ॥ कप्पाकप्पविहिष्णू सुत्तत्थविसारया सुय्र्ह्स्सा। जे चरणकरणहीणा ते सुदणयाण भइयथा ॥9॥नेय्वा खलु क(a)जा असती चरणटियाण थेराणं । हीणोवि सुयसमिद्धो मज्झत्यो होइ उ प्मान्न्ण्॥2640॥ कह पुण ठाविनंते ते उ पमाणं तु तेसु त्थान्नेसु। कुलगणसंघा येरा ? भण्णइ इणमो निसामेहि ॥ 1 ॥ इच्छंकारनिउत्तो पियधम्मो तिण्ह कोइ एकतरो । सो होति तिगत्थेरो तिगचरित्तवियाणओ vii(धी)॥2॥ नाऊण गुणसमिदं जोगं तु कुलादिये र्त्थान्न्स्स्। काऊणिच्छाकारं कुलादिणो ति तो इन्न्मो॥3॥ उम्भे होह पमाणं कुलचेरा धेर्त्थान्न्जोग्ण्तु। एवं तु कुलादीहिं तिगरा ऊ ठक्जिति ॥ 4 ॥ तिगचरितं जाणइत्ति चरित्त मज्जायमेव एगट्ठा । तं तु तहाविहि जाणा विण्हपि कुलादिठाणाणं ॥ 5 ॥ पासत्थोसन्नकुसीलठाणपरिरक्खतो दुप्क्खेवि। सो होति तिगत्थेरो तिगोरगुणेहिं उकुत्तो ॥6॥पास्त्यादीत्थान्ने ण वट्टती एस रक्खओ होइ । अहवा सति सद्धा(यसत्ती)e पासत्थादीवि पालेइ ॥ 7 ॥ परिहजते रागादिरक्खिते साहुसाहुन्निदुप्क्खे। अहवा अप्पाण परे तिगथेरो संघरो u॥8॥ एसो ऊ तिगयेरो तिगधेरगुणेहिं होति स्ण्प्नो। अहुणा वीसुं वीसुं कुलादिथेरे पवक्खामि ॥ 9 ॥ चरणकरणे समग्गो जो जत्थ जदा कुलप्पहाणो u। सो होइ कुलत्थेरो कुलचरियवियारओ धीरो॥2650॥ पांसत्योसन्नकुसीलठाणपरिरक्खतो दुपक्खेवि । सो होइ कुलत्थेरो कुलधेरगुणेहिं उबउत्तो ॥ 1 ॥ चरणकरणे समग्गो जो जस्थ जदा गणप्पहाणो u। सो होइ गणत्यरो गणचरियबियाणओ वी(धी)रो ॥ 2 ॥ पासत्थोसन्नकुसीलठाणपरिरक्खओ तुप्क्खेवि। सो होइ गणत्थेरो गणथेरगुणेहि उवुत्तो॥3॥ चरणकरणे समयमो जो जत्य जदा जुगप्पहाणो u। सो होइ संघयेरो सीतघरसमो परिससीहो ॥ 4 ॥ एसो उ मूलसंघो आपुच्छ्न्न्ग्म्न्न्क्र्न्न्क्जेसु। हितसुहनिस्सेसकडो kulagaNasaMgha'paNo चेव ॥ 5 ॥ सणनाणचरिते जा पुछ परुवणाऽऽयरण kalagaNasaMgha'paNo चेव ॥ 5 ॥ ईसणनाणचरिते जा पृच्छ परुवणाऽऽयरणया y। एसो उ मलसंघो तिविहा बेरा क्र्न्न्ज्त्ता॥6॥ परिपि पर विज्जा आयारादीसु bnmiycrite। तं सम्ममायरंतो हवति तु संघो तहा थेरो॥7॥ जो सो हीणचरित्तो अण्णस्स असतीत पुवमणितो u। कुलथेराति ठविज्जति तस्सुवदेसो इमो होइ ॥ 8 ॥ होज वसणसंपत्तो सरीरमार्यकता असहुओ वा । चरणकरणे असत्तो सुद्धं मग्गं परूविज्जा ॥ .. 183 ॥ 9 // वसणं वाजीमादी सूलजरादी तु होइ आत्ण्को। धितिसारीरबलेणं हीणो असहू मुणेयत्रो ॥ 2660 ॥ एएहिं कारणेहिं अकप्पपडिसेवणं करेंतो उ । सुदं मग्ग परूवे अप्पाहणिया अओ एत्तो॥1॥ कप्पपणयस्स भेदा सोच्चा णचा तहेव घेत्तूणं । चरणकरणे विसुद्धे आयरणपरूवणं कुणह ॥ 2 ॥ आयरियसगासाओ सोचा णचा य घेत्तुम्त्येन्न्ण्। हियए क्वत्थयेउं आयरण परूवणा कुज्जा ॥ 3 ॥ कप्पपणगस्स भेदो परुविओ मोक्ख्साह्न्न्वाए। जं चरिऊण सुविहिया करेंति दुक्खक्वयं धीरा ॥ 4 ॥ पंचविहसुत्तकप्पाण विभासा वित्वरं पमोत्तूणं । गहिया सीसहियट्ठा बोच्छित्तट्टया चेव ॥ 2665 ॥ (सव्वसुयसमूहमयी बामकरम्गहियपोत्थया देवी। जक्खकुहंडीसहिया देंतु अविग्धं भर्णताणं ॥ 10 ॥ ) जैनसाहित्यसुधापानपीनश्रीपुण्यविजयजीविहितादर्शादुत्कीर्णमिदं पंचकल्पच्छेदभाष्यं सिदावितलहहिकागतश्रीआगममंदिरे वीरविभोः 2469 मुनि दीपरत्नसागर 1114 पञ्चकल्पभाष्यं