________________
चोदओ इणमो॥९॥ निफलिओ य निष्फण्णओ य गहणं तु होज समणस्स। निष्फत्तिओ असुदे कहण्णु निष्फण्णते सोही? ॥१७१०॥ एवं गवेसियो कि एगट्टाणगं परिवर्त?। भण्णति अफासुदब्वेण चेव गहणं तु साहूणं ॥१॥ तो तेणं साहणं किं कर्ज होइती विगप्पे(तु गविट्टे )णं । अपणंपिय एगकुले ण हुआगरों सब्बदव्याणं ॥२॥ तिकडयमादीयाणं सबदवाण संभवेगकुले। ताणि य गवेसमाणे हाणी सचेव नाणादी ॥ ३॥ तम्हऽपप्पं परिहर अप्पप्पविवजओ विवजति हु। अप्पप्पं साहेनो विवजति ण च साहेति ॥४॥ निष्फत्ती समणट्ठा समणट्ठा जं च होति निष्फणं । गहियं होज जयंतेण तत्थ सोही कहं होइ ? ॥५॥ सुयणाणपमाणेण ऊ उपउत्तो उजुयं गवसंतो। सुदो जइ वावण्णो खमओ इव सो असढभावो ॥६॥ जो पुण मुकधुराओ निरुजमो जइपि सो उणावण्णो। तहविय आवष्णो चिय आहाकम्मं परिणओच ॥ ७॥ एयस्स साहणटुं अहवा अन्नपि भन्नए एत्था कारगसुत्नं इणमो तमहं वोच्छ समासेणं ॥८॥ अंगम्मिवि चितिए तनियगम्मि जे अस्थ कुसल! जिण दिट्ठा। एतेसु जुत्तजोगी विहरतों अहाउयं बु(जुज्झे ।।..११७१९॥ अंगरगणा पढमं आयारो तस्स बितियसुयखंधे। तस्सवि बीयज्झयणे उद्देसे तस्स ततियम्मि ॥१७२०॥ जन्येयं सुनं खल से य अवस्संण होज सुलभो उ। अहवावितईएनी अज्झयणम्मी तइजम्मि॥१॥ तस्सवि ततिउसे आदीसुत्तमि
अज्झयणम्मी तइज्जम्मि ॥१॥ तस्सवि ततिउद्देसे आदींसुत्तम्मि जं समक्खायं । जदि संकमो असतो ताहे जयणाएं जनो उ॥२॥ देसणंपि हु कोडि अच्छंनो सो विसुज्झती णियमा। नम्हा विसुद्धभावो सुज्झति नियमा जिणमयम्मि ॥३॥ बाहिरकरणे जुत्तो उवओगमहिडिओ सुतघराणं । जं दोस समावष्णोवि णाम जिणवयणओ सुद्धो॥४॥ दव्येण य भावेण य सुदमसुदे य होइ चउभंगो । तइओ दोसु विसुद्धो चउत्थाओ उभयह असुद्धो ॥५॥ चितिओ भावविसुद्धो दब्वविसुद्धोय पढमओ होइ । अहवावि दोसकरणं दोभाषे य दुविहं तु॥६॥ भावविसुद्धाराह(हार)को दवओं मुद्धो व होतऽसुद्धो य । जे जिणदिट्ठा दोसा रागादी तेहिं ण उ लिप्पे ॥७॥ एतेसामण्णतरं कीयादी अणुवउत्तों जो गिण्हे । तट्ठाणगावराहे संवढियमोऽवराहाणं ॥ ८॥ आवणे सट्ठाणं दिजइ अह पुण पहुं तु आवष्णे। तहियं कि दाय? भण्णइ इणमो सुणह वोच्छं ॥९॥ तहियं कि दायचं? तबो व छेदो तहेव मूलं वा । कत्येयं भणियंती? भण्णति तु णिसीणामम्मि ॥१७३०॥ वीसइमे उद्देसे मास चउम्मास तह य छम्मासे। उग्घातमणुग्घायं भणियं सवं जहाकमसो॥१॥ एसो उदवियकप्पो जहकर्म पण्णिओ समासेणं । एत्तो य खेत्तकप्पं वोच्छामि गुरूवएसेणं ॥२॥ आदी छकनियत्ती उपणिया जम्मि जम्मि खेत्तम्मि। एतेसि सनिकासे सालंचो मुणी बसे खेत्ते॥..११८॥३॥ छविहकप्पो आदी तह जारिसगा णिसेविया खेत्ता। अखेमअसिवमादी ण कप्पती तारिसे वासो॥४॥ खेमादि अलभंतो पडिकुडेहिपि वसति जयणाए। दुयगादी संजोगा यक्खाणं सनिकासस्स ॥५॥ अक्खेमे असिबम्मि य असिव वने वसिज अक्खेमे। तहियं उबहिविणासो असिवे पुण जीवणासो उ॥६॥ एवं ओमादीसुं संजोगा तिगचउकगादीया । वसिय जेसु जहा तमहं वोच्छं समासेणं ॥ ७॥ कडजोगि सनिकासे बहुतरगं जत्थुवम्गहं जाणे। थोवतरियं च हाणि तत्वाऽनयरे दुविहकाले ॥ ८॥ एतेसामन्नयरे आलंबणविरहिओ वसे खेत्ते । कालद्द्यावराहे संबढियमोऽवराहाणं ॥९॥ संवड्ढियावराहे तवो व छेदो तहेव मूलं वा । आयारपकप्पे जं पमाण णेमाण चरिमम्मि ॥१७४०॥ एसो उ खेत्तकप्पो अहुणा योच्छामि कालकप्पं तु । जावातुतं तुझीणं अणुपाले ताव सामनं ॥१॥ गीयसहाओ विहरे संविग्गेहि व जयणजुत्तो उ। असतीवि मग्गमाणे खेत्ते काले इमं माणं ॥२॥ पंच व छ सत्त सने अनिरग वावि जोयणाणं तु । गीयस्थपादमूलं परिमग्गिजा अपरितंतो ॥ल०११७॥३॥ एकं व दो व तिषिण व उकोसं बारसेव वासाई। गीयत्वपादमूलं परिमग्गेज्जा अपरितंतो ॥ ल०११८॥४॥ पंच व छ सन सत्ने अनिरगं वावि
जोयणाणं तु । संविग्गपादमूलं परिमम्गिजा अपरितंतो ॥५॥ एक व दो व तिषिण व उक्कोसं चारसेव वासाई । संविग्गपादमूलं परिमम्गिजा अपरितंतो ॥६॥ संविग्गो गीयत्यो भंगचाउके उ पढममुवसंपा। असतीइ ननिय चितिए चउत्थर्गचाणो उ उपसंपे ॥ ७॥ उकमओ खल लहुगा चतुरो लहुगा चउत्थभंगम्मि । जस्सऽट्टा उपसंपदतं नस्थि चउत्थभंगम्मि ॥८॥ एतेसिं तु अलंभे एगो थामावहारमकरतो। विहरेज गुणसमिद्धो अणिदाणो आगमसहातो॥९॥ कालम्मि
संकिलिडे छकायदयावरोवि संविग्गो। जयजोगीण अलंभे पणगऽण्णतरेण संवासो ॥१७५०॥ पणगऽणतरं पासत्यमादिभंगे चउत्थए जयणा । जस्थ वसंती ते ऊ ठाति तहिं वीसु वसहीए॥१॥ तेसि णिवेदेऊणं अह नत्थ ण होज | अन्नवसही उ। ण वहेज वा उदंत वसेज तो एकवसहीए ॥२॥ अपरीभोगोगासे तत्थ ठितो तू पुणोविय जएजा। आहारमादिएहिं इमेण विहिणा जहाकमसो ॥३॥ आहारे उवहिम्मि य गेलपणागाढकारणे वावि । थामावहारविजढो असती जत्तो ततो गहणं ॥४॥ आहारउबहिमादी उप्पादे अप्पणा विसुद्ध तु। असती सतलाभस्सा जो तेसि साहुपक्खीओ॥५॥ सो उ कलाई पुच्छिजते उदाएति यावि सो तेसि । तहवी अलभंतो नु जयती पणहाणिक जालहुगा ॥६॥ संविम्गपक्ससहिता साह उप्पादएज सुदं तु। असती पणहाणीए जइत्तु अप्पे पडिग्गहणं ॥७॥ तह असती तब्भायणमाणीयं गिण्हती तहिं चेव। नियगेऽवि पडियाहगे गेण्हति पासस्थपाया ऊ॥८॥ उहिल पुराणगहिन अप्परिभुनं तु गिण्हनी सिं। असती तएयरंपिय जदि य गिलाणो भवे तस्थ ॥९॥ तस्थवि जइज एवं असती सव्वंपि से करेजितरे। अह्वा तेवि गिलाणा हवेज ताहे करे सोऽपि ॥१७६० ॥ एतत्थं अच्छिज्जति गच्छे अपणोष्णजंतुसाहिज। कीरनिणपमाओ खलु नम्हा गेलणे कायवो ॥१॥ दीहो चमडहतो वा कम्मोदयओ हवेज आतंको। मडहो अदिग्घरोगो तविवरीओ भवे इतरो ॥२॥ कालचउकं वा खलु काय होइ अप्पमत्तेणं । उडुबद्धे | बासासु अ दिय राउ चउक्कमेतं तु ॥ ३॥ जिणवयणभासियम्मी निजर गेलण्णकारणे विउला। आतंकपउरताए कतपडिकइया जहनेणं ॥४॥ जह भमरमहुयरिंगणा णिवयंती कुसुमियम्मि वणसंडे । इय होइ निवइयव्य गेटण्णे कद्दयस्जदेणं । ल. १२५॥५॥ सयमेव दिटुपाढी करेंति पुर छतऽजाणगा वेज। विजाण अटुंगं पुण णायवमिणं समासेणं ॥६॥ संविम्गमसंविग्गे दिट्ठत्थे लिंगि सावए सण्णी। अस्सण्णि सणिण इतरे परतिस्थिय कुसल तेइचछं ॥७॥ पइदिणमलम्भमाणे वत्थु ठवियवगं भवे किचि । तत्थ उ भणेज कोई सुक्कं तु ठवे दवे दोसा ॥ ८॥ संसतंपि य सुक्खं तू, अणिहूँ च सुसाहर्ग । सुसारत्थं तग होइ, इतरे दोसा बहू इमे ॥९॥ निबे दवे (निदोदए)पणीए अपमजण पाण तक्कणाऽऽयरणा । एए दोसा जम्हा तम्हा उ दवं न ठाविजा ॥१७७०॥ भण्णइ जेणं कजं तं ठावेजा तहिं तु जयणाए। आतंकविक्जासे चउरो लहुगा य गुरुगा य॥१॥ ज सेवियं तु किंची गेलन्ने तं तु जो उ १०९८ पत्रकल्पभाप्यं -
मुनि दीपरत्नसागर
24TATE