________________
अहवावि उत्तमढे णिफत्ती चेव तरुणाणं ॥७॥ खेत्ताणं व अलंभे कयसलेहे व तरुणपरिकम्मे। एतेहि कारणेहिं बुड्ढावासं वियाणाहि ॥८॥ केवतियं तु वयंतो खेतं कालेण विहरितुं अरिहो। केवतियं च अणरिहो बलहीणो वुड्ढवासी तु ? ॥९॥दुन्निवि दाऊण दुवे सुत्तं दातूण सुत्तवजं चाएवं दिवइढमेगं अणुकंपादीसुवी जतणा॥.:.६८॥१०५०॥ दोण्णिवि सुत्तत्थाई दुवेत्ति जो जाति गाउए दोषिण । जाव तु भिक्खावेला एस तु सपरकमो थेरो ॥१॥ एमेव अदाऊणं अत्यं अहवा अदातु दोण्णिवि तु । दो गाउयाई दोष्णी पुण्णाए भिक्खवेलाए ॥२॥ एवं दिवडढमेगं च गाउयं तिमि होंति एक्केक्के । गमया तु मणेयवा विहरणअरिहो स थेरो तु॥३॥ एस सपरक्कमो तु जो पुण दाऊण उभय सुतं वा । गच्छेज अद्धगाउय सपरक्कमों होति एसोवि ॥४॥ सोते विहरती एतेसु दुगाउयं दिवढं वा । जे जंति गाउयं चिय तिण्हंपेतेसि वुड्ढाणं ॥५॥ जेऽवि य गाउयमदं उभयं सुत्तं च दातु गच्छति। तेस. णुकंपा तु इमो कायब्वा होति तिबिहा उ॥६॥ विस्सामण उबकरणे भत्ते पाणे अलंबणे चेव । तं च विजाणति कालं गंतु वाएति जो जत्थ ॥ ७॥ जयणा सुद्धालंभे पणगादी सा तु होति णायवा। अपरकम तु ये एत्तो वोच्छ समासेणं ॥८॥ खेतं तु अगाउय कालेणं जाव होति दिवसो उ। खेतेण य कालेण य जाण जायति दोसो देहस्स जाब मजझण्हो। सो विहरति सेसो पुण अच्छति मा दोण्हवि किलेसों ॥१०६०॥ भमो वा पित्तमुच्छा वा, उद्धसासो व खुम्भति। गतिविरिए वसंतम्मि, एवमादी ण रीयति ॥१॥ गच्छपरिमाणतो तु सहायगा तस्स होंति कायबा। सत्तेव जहण्णेणं तेण परं होन्ति गावि ॥२॥ चउभागतिभागऽद्ध सधेसिं गच्छतो परीमाणं। संतासंतअसंती वुइटावासं वियाणाहि ॥३॥ अट्ठावीसं जहण्णेण, उक्कोसेणं सतग्गसो। गच्छं गच्छं समासज्ज, चतुभागी विभायए ॥४॥ जदि हॉति अट्ठवीसं चतुहा गच्छो तु तो विभजति तु। सत्त उचउभागेणं ते दिजंती सहाया तु॥५॥ पुण्णम्मि मासे ते णिति, सत्त अण्णे उति तु। एवं अतिति णिति य, मास मासंमि सत्त तु॥६॥ एवं दोसा ण होती तु, उवट्ठाणादि जे भवे। तेणं तु अट्ठवीसाए, चउभागा विव(भ)जिता ॥७॥ अट्ठावीसं ऊणा दुहासतीए उ ते हवेजाहि। संताअसति अगीया बाला वुड्ढा अजोग्गा वा ॥ ८॥ संतासतीए पुजति तत्तिया तेण तिषिण दुषिणको।भागा उ विभइयत्रा इगवीसाचोडसत्तण्हं ॥९॥दो संघाड अडंती भिक्खएको यगेण्हए उवहिं। थेर दुवेणीणे सत्तसु जयणेसा लित्त(भिक्ख)मादीसु॥१०७०॥ वुड्ढावासे जयणा खेत्ते काले वसहीय संथारे। खित्तम्मि णवगमादी हाणी जावेकभागो तु॥१॥ धीरा कालच्छेदं करेंति अपरक्कमा तहिं थेरा । कालं च अविवरीयं करिति तिविहा तहिं जयणा ॥२॥ कालच्छेदो मासं अण्णा वसही तु भिक्खमादीणि । अट्ठसु उडुबद्धेसुं चउमासे सेक्कवासासु ॥३॥ कालं अश्विवरीयं उडुबद्धे वासवासियं ण करे। वासावासे य तहा उडुबद्धं वादि ण करिति ॥४॥ तिविह जयणेति इणमो तिविहऽणुकंपा तु होति वुड्ढस्स। जह कायव्वा इणमो तमहं वोच्छ समासेणं ॥५॥ आहारे जयणा कुत्ता, तस्स जोगे य पाणए। णियया मउया चेव, छऽवेताऽणेसणादिसु ॥ ६॥ काणिट्ट पक आमे पिंडघरे चेव तह य दारुघरे। कडगे कडगतणघरे वोच्चत्थे होति चउगुरुगा ॥७॥ कोहिमघरे वसंतो आलितमि ण डज्झते तेणं । काणिट्टगादिगहणं रक्खइ य णिचातवसही तु ॥८॥ वसहि णिवेसण साही दूराणयणम्मि जो उ पाउम्गो । असतीय पाडिहारि मंगलकरणम्मि णीणेति ॥९॥ वसही य अहा. संथड चंपगपट्टो व चम्मरुक्खो वा । थिरमउओ संथारो असतीय णिवेसणाठाणे॥१०८०॥ असतीइ साहिबाडग(गड) सग्गामे चेय तह य परगामे। कोसद्धजोयणादी बनीसं जोयणा जाव ॥१॥ थिरमउओं अपडिहारी घेत्तचो तस्स असति पडिहारी। पितिपज्जयादिफलगं मंगलवुद्धी घरे जंतु ॥२॥ केइ गिहत्था तं उस्सवादि अचिंति ण परिभुजंति। तं पणइया तु गिहिणो विति य एअम्ह मंगलं ॥३॥ देजह नवर छणम्मि अच्चियमहितं पुणोषि णेजाह। तं घेतूणं फलग उस्सवदिवसम्मि पेसति ॥४॥ पुण्णम्मि अप्पिणती अण्णस्स व वुइढवा. सिणो देंति । मोनूण वुड्ढवासं आवजति चतुलहू सेसे ॥५॥ पडियरति गिलाणं वा सर्य गिलाणोवि तत्थवि तहेव। भावियकुलेसु अच्छति असहाए रीयओ दोसा ॥६॥ ओमादी तबसा वा अचएंतो दुबलोवि एमेव । पडिवन उत्तिमढे पडियरगा वावि तण्णिस्सा ॥७॥ तरुणाणं णिप्फत्ती आततरे चेव होति णायवा। कालियसुय दिट्ठिवाए तेसिं कालोऽयमुकोसो॥८॥ संवच्छर व झरते वारस वासाई कालियसुतस्स। सोलस य दिविवाते एसो उक्कोसतो कालो ॥९॥ वारस वासे गहियं तु कालियं झरति वरिसमेगं तु । सोलस भूतावाते गहणं झरणं दस दुवे य॥१०९०॥ गहणझरण कालियसुते पुश्वगते य जदि एत्तिओ कालो। आयारकप्पणामे कालच्छेदो तु कतरेसिं? ॥१॥आयारकप्पणामंति णिसीहं तत्थ मासमुद्दबदे। वासासु चउम्मासं एसो कालो तु कतरेसिं? ॥२॥ भणिओ य-थेरेण समाणेणं कारणजातेण एत्तिओ कालो। अजाणं पणगं पुण णबगग्गहणं तु सेसाणं ॥३॥ हिम्मवणट्ठा एतेसिं चेव एयं तु कारणजायं। जेहिं उ गुणेहिं जुत्ता दिजते ते इमे होति ॥४॥ जे गिहिउँ धारयिउंच जोग्या, थेराण ते दिति पिहजए तु। गिण्हंति ते ठाणठिता सुहेणं, किचं च थेरस्स करेंति सच ॥५॥ आसज खेत्तकालं बहु पाउम्गा ण संति खित्ता उ।णिचं च विभत्ताणं सच्छंदादी बहू दोसा ॥६॥ जह चेव उत्तिमढे कतसलेहस्स ठाति एमेव। तरुणपडिकम्म पुण रोगविमुक्के १०८५काफमूव्वारा पंचकowari
मुनि दीपरत्नसागर