________________
वीस अणिच्चयादीया। मेत्तीपमोयकारुण्णमज्झत्यादीहिं णिकंपो । ल०८०॥६॥ एसो अभावकप्पो अहवा णाणादिओ पुणो तिविहो। दसण पढम भण्णति णाणचरित्ता तदायत्ता ॥ल०८१॥ ७॥ तो दंसणस्स चेव तु जेहिं पदेहिं तु होति उवधातो। ताई इमाई बोच्छं णिक्खमणादीणि तु कमेण ॥८॥णिक्खमण गमण भुंजण सहियवयणे य एकवायणिए। दसणणाणाभिगम रायकुमारे गणहरे य॥..७२॥९॥णिक्खमणे वितऽम्हं अं(अ)धो व(वा)हाएतणाततो भगवं। एरिसरविण दिक्से णिक्खते जेण साहणं ॥११५७॥ पूजासकार II रुयी तेण पवत्तति कीस वावि जाणतो । वारिसए णिक्खंते जेणुदितो होति सक्कारो ॥१॥ण हु एवं वत्तवं सो च्चिय भगवन्नु जाणए एवं । ण हु भाणुपमा तीरइ खजोयपभाहिं अतिसतितुं ॥२॥ गमणे तुरितं साहू गच्छंति अहो सुदिट्ट मिच्छूर्ण । सणियं वयंति णेवं वत्तवेवं तु भाविजा ॥३॥ ते लोगरंजणट्ठा सणियं गच्छे ण धम्मसद्धाए। ण य जुगपेहाए खलु विवरीयं साहुणो भावे॥४॥ जंपि कहिंचि सतुरितं तंपिय गेलण्णमादिकजेसु। गच्छंती तु सुविहिता बहुतरमायं मुणेऊणं ।ल०८२॥५॥ भुंजेंति चित्तकम्मट्टिता व सकादि बोडियादी य। ण तहा साहू एवं भासते दसणविरोही ॥६॥ कुकुडताए मोणं करति जणरंजणट्ठताए उ। भावय एवं साधू पुण णिजरवाए ॥७॥ जंपिय भासंति जती तंपिय कज-3 |म्मि थोव जयणाए। इम मुंच चिट्ठऊ बा गुरुमादीणं च पाउमा ॥८॥ सक्कयपाढो गुरुगो दियाण एसा तु देविका भासा। समणाण पागयं तू थीभासाए उवणिबद्धं । ल०८३॥९॥ तत्थवि सदियबयणं सदिया चेव णवरि जाणंति । सचेसुऽणुग्गहट्ठा इतरं थीवालबुड्ढादी ॥११६०॥ दिटुंतो सिणपल्लीणिवाणकरणेण होति कायद्यो । एकेण कतो अगडो वावि ससोवाण वितिएणं ॥ ल०८४ ॥१॥ ततिएण तलागं तू तत्यऽगडे केयघडियमादीहिं। तीरति उपभोत्तुं जे वितियं दुपदाण अभिगमं ॥ ल.८५॥२॥ दुपदचउप्पदमादी सवेसि तलाग होति अभिगम्मं । इय सव्यऽणुग्गहत्थं सुतं गहितं गणहरेहिं ॥ ल०८६॥३॥सव्वत्थ वेदसत्थं चरणे करणे य पढम (एग)वादणियं । विवरीयं समणाणं भावितो दंसणविराही
॥४॥ तत्थवि भावेयव्वं सो चिय अत्थो तु होति सब्वा()सिं। सामुद्दसिंधवादी जह लवणसहाव सव्वेचि ॥५॥ दंसणपभावगाइं अहबा णाणे अहिजमाणं तु। अत्तट्ट परट्ठा वा जहर Mलंभ गेण्ह पणहाणी॥६॥भिक्सुत्तिर्ज पदम्मी भणितं जं वावि तंणिमित्तेणं । गच्छतो कि सेवे? असदहंतो अणाराही॥७॥ पध्वज अप्पपंचम रायसुतस्स तु दाइ
उ समणुजाणति अंते पडिणीतो सो तेण ॥८॥ तत्थविय फासुभोती सुत्तत्थाई करेंत अच्छंति । जणइत्तु सुतेक्कक्के अमूढलक्खासु इत्थीसु ॥९॥ ते रजेसुं ठाविय पुणरवि गच्छंति
गुरुसमीवं तु। आलोइय णिस्सल्ला कयपच्छित्ताण तो तेसि ॥११७॥ संकप्पियाणि पुष्विं आयरियादी पदाणि गुरुणा तु। पच्छागताण ताण य तदिवस चेव दिण्णाई॥१॥ परियाय|म्मिणिद्वे जं दिण्ण तगं तु जो न सहहति। सुहसमुदितस्स जं वा कीरति तू रायपुत्तस्स ॥२॥ तत्थवि भावेजेवं पत्तिकडाई तु तेहिं थेराणं। रायसुतदिक्खितेण य उम्भावण पवयणे | होति ॥३॥ असहुस्स जं च कीरति अज्जसमुहस्स चेव गुरुणो तु। एयं असहहंते विराहणा दंसणे होति ॥४॥ तत्थवि भावेयचं जेणायत्तं कुलं तु तं रक्खे। अन्नस्सवि कायई गिलाणगस्सेस उवदेसो ॥५॥ इति एस समासेणं दंसणकप्पो तु आहितो एवं । एतो तुणाणकप्पं वोच्छामि अहाणुपुवीए ॥६॥ सुत्तुद्देसे वायण पडिच्छ पुच्छ परियट्ट अणुपेहा। आयरियउबज्झाया अह होति तु सुत्तकप्पविही॥..७३॥७॥ आयारमादि कातुंसुयं तु जा होति दिढिवादो तु।अंगाणंगपविटुं कालियमुक्कालियं चेय॥८॥ तं पुण सबंपि भवे संवादसमुट्टियं वणिजूढं। पत्तेयबुद्धभासित अहव समत्तीय होजाहि ॥ ९॥ ससमयवादं संवादमाह जह केसिगोयमिजाती । पण्णवणादसकालियजीवाभिगमादि णिजूढं ॥ ११८० ॥ पत्तेयबुद्धभासिय इसिभासियमादिगं मुणेयवं। केवलणाणसमत्तीय भासिता चोइस उपुवा ॥१॥ एतं सुतं तुजं जत्थ सिक्खितं जेण जह तु जोगेणं । तं तह चिय दायर्च एसो खलु एयं पुण सुतणाणं बायणजोगं तु जारिस होति । तं वोच्छामी अहुणा सुत्तस्स य लक्खणं जं तु ॥३॥ जित परिजितं अमिलितं अविचामेलियं अवाविद्धं । घोस णिकाइय ई. हिय मुविमग्गिय हेतुसम्भावं ॥..७४॥४॥ फुडविसदसुदर्वजणपदमक्खरसंधिकारणमणूर्ण । पादप्पयाणुलोमं णिउत्तसुत्तेत्ति सुयकप्पो ॥.:.७५॥५॥ णिपुणं विपुलं सुद्धं णिकाइयं अस्थतो सुपरिसुद्धं । हितणिस्सेसकर बुद्धिवड्ढणं फलमुदारजुतं ॥..७६॥६॥ सगणामं व जितं खलु परिजिय हेढुवरि उवरितो हेवा। मिलिते उ धण्णणातं विचामेलो उ अण्णोणं॥७॥ अज्झयणुहेसाणं मुत्ते मीसेति कोलिपयसं वा। तं चेव य हेठुवरि वाविढे आवलीणातं ॥८॥ घोस उदत्तादीया णिकाइयऽक्खेवसिदि(ह)परिसुद। ईहित सयं मतीए विचारित एव णेयत्ती ? ॥९॥ साहम्मियवेहम्मियहेऊहिं मग्गिओ उ सम्भावो। जस्स तु मुत्तस्स भवे तं होति सुदिट्ठसम्भावं ॥११९०॥ णिस्संदिर फुड खलु संजुलं यावि पुत्वमबरे(चरमेणं ।। विसदं अणिगूढत्थं वंजणसुदं सउवयारं ॥१॥ अत्थुवलद्धी जत्थ तु तं होति पदं तु अक्खरा वना। संधी संबंधो खलु सुत्ता सुत्तस्स जो कोति ॥२॥ एतेहिं गुणमहितं पादातु सिलोगमादिणं होति। गजम्मि य पदसंखा अणुलोमं जण पडिलोमं ॥३॥ पुब्बिल परिलेणं जंण विरुज्झति तु तं तहा तहियं । अत्थेण जोइयं तू णि उत्तमेतारिसं होति ॥ ४ ॥णयहे. १०८७पञ्जकल्पभाप्यं -
मुनि दीपरत्नसागर
*