Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 10
________________ विशेषा हद्वात्ता al૮૦૮ો. RAPIDIOST अथ दशमगणधरवक्तव्यतामाह 'ते पव्वइए सोउं मेअज्जो आगच्छई जिणसयासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥१९४९॥ मेतार्यनामा दशमो द्विजोपाध्यायः श्रीमज्जिनसकाशमागच्छति । शेषं गतार्थमिति ॥ १९४९ ॥ ततः किम् ? इत्याह। आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोतेण य सव्वण्णू सव्वदरिसी णं ॥१९५०॥ सव्याख्याना तथैव ॥ १९५० ॥ आभाष्य ततः किमुक्तोऽसौ ? इत्याह'किं मन्ने परलोओ अत्थि नत्थित्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसि तेसिमो अत्थो ॥१९५१॥ आयुष्मन् मेतार्य ! त्वमेवं मन्यसे- किं भवान्तरगमनलक्षणः परलोकोऽस्ति, नास्ति वा ? इति । अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते । तानि च "विज्ञानघन एवैतेभ्यो भूतेभ्यः०" इत्यादीनि प्रथमगणधरोक्तानि द्रष्टव्यानि । 'तेषां चार्थ न जा. नासि' इत्यादि तथैवेति ॥ १९५१ ॥ . यया च युक्त्या मेतार्यः परलोकनास्तित्वं मन्यते, तां भगवान् व्यक्तीकुर्वन्नाइ मन्नसि जइ चेयणं मज्जंगमउ व्ध भूयधम्मो त्ति । तो नत्थि परलोगो तन्नासे जेण तन्नासो ॥१९५२॥ सौम्य ! त्वमेवं मन्यसे- यदि तावचैतन्यं पृथिव्यादिभूतधर्म:- भूतेभ्योऽनर्थान्तरभूनमित्यर्थः, यथा गुड-धातक्यादिमयानेभ्योइनान्तरं मदधर्मः, तर्हि नास्त्यवान्तरगमनलक्षणः परलोकः, येन तन्नाशे भूतनाशे तस्यापि चैतन्यस्य नाशो ध्वंसो जायते । यो हि , तान् प्रनजितान् श्रुत्वा मेतार्य भागच्छति जिनसकाशम् । प्रजामि बन्दे बन्दित्वा पर्युपासे ।। १९४९ ॥ २ गाथा १६.९। । किं मन्यसे परलोकोऽस्ति नास्तीति संशयस्तव । वेदपदानां चाय न जानासि तेषामयमर्थः ।। १९५१ ॥ . मन्यसे परिचेतन्यं मधाजमव एव भूतधर्म इति । सतो नास्ति परकोकस्ताशे येन तमाशः ॥ १९५२ ॥ EDE८०८॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 202