Book Title: Vinshati Vinshika Sarth
Author(s): Haribhadrasuri, Kantivijay, Hembhushanvijay, Chandrabhushanvijay
Publisher: Paramshreddhay Prakashan
View full book text
________________
30
बीजादिविंशिका पञ्चमी तेसु पवित्ती य तहा चित्ता पत्ताइसरिसिगा होइ । तैस्संपत्ती पुष्कं गुरुसंजोगाइरुवं तु ॥ ४ ॥ तेषु प्रवृत्तिश्व तथा चित्रा पत्रादिसशिका भवति ।
तत्संप्राप्तिः पुष्पं गुरुसंयोगादिरूपं तु ॥ ४ ॥ તે ઉપાયોમાં વિવિધ પ્રવૃત્તિ એ પત્રાદિસદ્દશ છે. પછી ગુરુસંયોગાદિરૂપ પુષ્પ તેની પ્રાપ્તી થાય છે.
तत्तो सुदेसणाइहिं होइ जा भावधम्मसंपत्ती । तं फलमिह विनेयं परमफलपसाहगं नियमा ॥ ५ ॥ ततः सुदेशनादिभिर्भवति या भावधर्मसंप्राप्तिः । तत्फलमिह विज्ञेयं परमफलप्रसाधकं नियमात् ॥ ५ ॥ પછી તે સદેશનાદિવડે ફળ આવે છે. ભાવધર્મની સંપ્રાપ્તિરૂપ ફળ આવે છે. मवश्य परभानुं - भोक्षनुं प्रसाधs छे. (टी.) भावधर्भ = सभ्यऽत्य. बीजस्स वि संपत्ती जायइ चरिमंमि चेव परियट्टे । अच्चंतसुंदरा जं एसा वि तओ न सेसेसु ॥ ६ ॥ बीजस्यापि संप्राप्तिर्जायते चरम एव परिवर्ते ।
अत्यन्तसुन्दरा यदेषापि ततो न शेषेषु ॥ ६ ॥
બીજની સંપ્રાપ્તિ પણ ચરમાવર્તમાં જ થાય છે. શેષ પરાવર્તામાં નહિ. કારણ કે તે અત્યંત સુંદર છે.
न य एयम्मि अणंतो जुज्जइ नेयस्य नाम कालु त्ति ।
ओसप्पिणी अणंता हुंति जओ एगपरियट्टे ॥ ७ ॥ न चैतस्मिन्ननन्तो युज्यते ज्ञेयस्य नाम काल इति ।
अवसर्पिण्योनन्ता भवन्ति यत एकपरिवर्ते ॥ ७ ॥
ચરમાવર્તમાં આવેલા એ આત્માને અનંતકાળ (સંસાર પરિભ્રમણ) ન હોય, એમ કહેવું એ યુક્ત નથી. કારણ કે એક પુદ્ગલપરાવર્તમાં પણ અનંતી ઉત્સર્પિણીઅવસર્પિણીઓ થાય છે.
१ य - पवित्री य तहा २ अ तस्संपत्तीइ पुष्कं